Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अथ दशमकिरणः । 'यदस्मिन् दोषः स्याच्छवणकटुताऽदिः स न परः' (प्रथम कारिकायाम्) इत्युद्दिष्टस्य दोषस्य लक्षण परीक्षे दर्शयित दोषकिरणमारभते । कोऽसौ दोष प्रत्याह
रसापकर्षको दोषः (क)-३३७ काअपकर्षकः स्थगनकारी । ननु रसस्यात्मनः कथं स्थगनमित्याशङ्कयाह -
रसोऽवाखाद उच्यते (क) । ३३८कापत्र दोषलक्षणे रसशब्देनास्वाद एवोच्चत, रस्यत इति रसः, न शुङ्गारादिक प्रात्मभूतो रस: (क)। यथा न काणत्वखञ्जत्वादिकमात्मनः कौरूप्यकारणम् अपि तु देहस्यैव, तथाऽत्र शब्दार्थ योरेव दोषः, नात्मभूतस्य रसस्य । तहि 'शब्दार्थापकर्षको दोष' इत्येवास्तु लक्षणम् इत्याशङ्कयाह
अपकर्षस्तत्स्थगनम्-३३कातस्यास्वादस्य स्थगनं सोचः। न हि शब्दस्यायं स्य वा तेन सङ्कोच: क्रियते, अपि तु तत्तदात्रयेण सताऽस्वादस्व । अतः सम्यगुक्तं 'रसापकर्षको दोष' इति । पाखादश्च सहृदयान्तर्गत एव येन शब्दाश्रयेणार्थाश्रयेण वाऽप. कर्षेण तेषां जायमान आखादः सङ्गुच्यते स एव दोषः ।
नन्विति-कायपुरुषस्य रस एवात्मा तस्य कथं स्थगनमित्यर्थः। तत्तदिति-ब्दार्थाप्रयेण दोघेनाखास्यव सङ्कोचः क्रियते, न तु शब्दस्यार्थस्य इति। तथा सति दोषस्य
(क) रसापकर्षक इति-न तु दङ्गारादिक अात्मभूतो रस इति च-एच्च ध्वन्यालोकवस्तवान्तानां नवीनानां मम्मटादीनां दर्शनम्। 'गुणविपर्य यात्मानो दोधाः' 'ये हेयास्ते दोषा' इत्यादिलक्षणानामयाप्तातियाप्तिप्रभृति: सुश कसन्धान इत्यलं पिरपेषणेन । भरत. भामह-दण्डिप्रभृतीनां प्राचा ग्रन्थेषु दोघतत्वोचाटनं शब्दशुद्धियुक्तिशुयोरेकतरमुभयं वा परिकल्पयामि। आचार्यवामनेम कायालङ्कारस्वत्तिलता पदपदांशादिविभागयवस्थया , दीघाणां खरूपसम्बन्धखरसाविष्कारेण शास्त्रस्यास्य महदुपस्कृतं साधिनम्। महिमादृतेन

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448