Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
दशमः किरणः |
३६१
तव नयनचकोरीपुच्छकच्छाभिघातव्यथितहृदयवृत्तीनीव नौलोत्पलानि । कमलमुखि ! जनेभ्यो लज्जया न प्रकामं दधति दिवसमध्ये मुद्रितान्येव सन्ति ॥ अत्र 'पुच्छकच्छाभिघाते' त्यादिना निर्जितत्वमेव लच्यते । सा च लचणा दुष्टेव । 'लक्षणा सा न कर्त्तव्या कष्टेनार्थागमो यतः । Slokavarttik&. न यत्र शक्यसम्बन्धो न रूढ़िर्न प्रयोजनम् ॥' तेन नेयार्थमिदम् (ग) । तेन 'तव नयनयुगश्रीसाम्यलेशं न लब्धु' ति पायाम् (a)। wr faeratfar समासगतान्येव ।
Kumarila Bhatta.—
I
यमुनाजन ऋज्योतिरुदयस्मितमालिभिः ।
त्वम्मुखस्य तुलामाप्तुमुदवासतपो दधे ॥ १८
अथ यमुनाजनकः सूर्यस्तस्य ज्योतिष उदयेन स्मितशालीनि पद्मानि
तै:, इति क्लेशत एवार्थावगतिरिति क्लिष्टम् ।
नायं पौष्पः न खलु धनुषो नापि मौर्व्याश्च निघ्नो
मुग्धे ! दिग्धः किममृतरसेनैव किंवा विषेण ।
निर्मुक्तोऽपि प्रकटमसकृद्दीच्यते मुच्यमानो
राधे ! कोऽयं तव रतिपतेः षष्ठबाणः कटाक्षः ॥ १८
1
>
अत्र षष्ठत्व विधेयं तत्तु समासेन गुणीभूतम् - इत्यविमृष्टविधेयांशम् । तेम ‘मुग्धे' इत्यत्र 'राधे' इति कृत्वा ' षष्ठः कोऽयं नयनमधिके पश्चबाणस्व
ral विकखितानि नीलोत्पलानि दिवसे मुद्रितान्येव सन्तोव्यत हेतु: - श्रीकृष्णः प्रियाँ प्रत्याह - तवेति । यत्रोत्पलानां दिवसे मुद्रणे कारणं लब्जा, तस्याः कारणं प्रियानयनकर्त्तकं तन्निमितत्वं तस्य बोधः पुच्छकच्छेत्यादिना न भवति । तत्र निर्जितत्वरूपेऽर्थे कस्यापि पदस्य शक्यसम्बन्धो न भवतीति न तचया सम्भवति । यदि यथाकथञ्चित् कटेन शक्यसम्बन्ध ं खीकरोति (2b) तदा कष्ट गम्यत्वेनेयं लक्ष्या दुरेव्यर्थः । चकोय्या पुच्छ
(ग) लक्षणा सेति व मोमांसकानां शब्दशक्तिनिष्णातानां मतं सप्रमाबोपन्यासमुपं स्थाप्यते कौस्तुभवद्भिः । द्वितीयकिरण टिप्पणेऽस्माभिरेतदनुषङ्गि विवेचनं सूचितम्। रूपौ
( 22 ) ' साहचय्य न लचे 'ति (ङ) पुस्तके पाठः ।
(2b) एवं सर्वेष्व वादशं पुस्तकेषु ।

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448