Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 407
________________ ३११ दशमः किरणः । वक्षोरुही काञ्चनपद्मकोरको मुष्टिप्रमेय तव सुच। मध्यमम् । कटिश्च ते हेमशिलाविलासिनी शशी मुख पहाजमवियुग्मकम् ॥2 अत्र 'कटिं' शब्दो ग्राम्यः । एवमु समनायक 'नागरादिशब्दोऽपि(2), नागरिकनागरयोरेकार्थत्वात् । तेन 'बोषिश्च ते हेमशिलाविलासिनीति पाव्यम् । नामेन पच्यमाने वा न पक्केऽप्ययमाशये। माति प्रेमरस: किन्तु दुर्जरोऽङ्गविमईकः ॥१. अत्र 'आशय' शब्दः । तस्य वैविध्यञ्च वैद्यकशास्त्र एव प्रतीतम्, पन्यवाप्रतीतमिति तथा(ख)। तेन 'नामोऽसौ पच्चमानव न पक्कच भवत्यसो । एकावस्थः प्रेमरसो दुर्जरः प्राणिपोड़क' इति पाव्यम्। अमोलन्तु विविधमिति यदुक्तं तस्य भेदमाह। बोड़ादायि यथालावण्यमन्यादृशमन्यथैव माधुर्यमन्यागिदं वपुश्च । योगे वियोगे च भवन्ति तस्य स तेऽनुवर्ती किमतो भगं ते ॥ ११ अत्र 'भगं श्रीकाममाहात्मत्यादिषु यद्यप्यनेकेष्वर्थेषु वर्तते तथाऽप्यन Amarakoss- बीड़ाकरं, किन्तु सुभगा-दुभंगा-भगिनी-भगवत्यादिषु 188. न तथा (ख)। शब्दस्य तथैव मयादा (ख), तेन 'स एव कृष्णस्तव पाचवत्तीति पाव्यम् । एवं लिङ्गपदमपि कचिदौड़ाकरं, न : सर्वत्र। उत्ताच्च (ख) 'शिवलिङ्गस्य संस्थाने कस्वासभ्यत्वभावना।' एवं योन्यादिशब्दोऽपि । कचित्र, यथाऽत्मयोनिप्रभतिः। जुगुप्साकरं यथा ब्राह्मणः क्षत्रियो विड़ वा शूद्रो वा निजधर्मतः । - न निस्तरति संसारं विना कृष्णानि सेवनात् ॥ १२ मौलवस्वमङ्गे विधाय मानभङ्गार्थमागतं श्रीकृष्णं काचिन्मानिनी साकूतमाह। बलदेवस्य परिधेयवखं भन्या यदि खोयाङ्ग करोषि तदा तस्य हलमपि पाणौ कथं न करोषि? वर्षीयसि ज्ये ठे। ध्वन्यन्तरमिति-वरं सुघलाघातोऽपि सह्यो नतु विपचरमणीवसनधारित्वमिति ध्वनिः। नागरिक मन्दो (2) नगरसम्बन्धिवाचकः, तथा नागरशन्दोऽपि । अत उभयोरेकार्थ त्वानागरादिशब्दो ग्राम्य एव। ज्वरजनको रस आमाशये तिहति, पच्चमानाशये किंवा पक्काशये सति याति, कश्चिद्रस आमाशयेऽपि यावौति वैद्यकशाचे Nanarthavarga. ' - (३) 'नागरौशब्द' इति (ख) पुलकी, 'नागरिकशब्द' इति () पुसकी। ४३

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448