Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 406
________________ अलझारकौस्तुभः । गुणास्वनेनैव तवोहिता हरे ! प्राणेश्वरीजीवितवनभोऽसि यत् । दोषोऽप्यय किन्तु कुलाङ्गनाततेर्मनोमणिस्तेय करत्वमेव च ।। पत्र चकारः केवल पादपूरणत्वाद्दार्थ इति व्ययं पदं,तेन 'मनोमणिस्तेय. करत्वमेव ते' इति पाठ्य म् । यस्यामीक्षण कौमुदीयमुदिता हा हन्त साऽभूनिशा योऽय तहिरहान्ध कारगहमः सोऽभुदहो वासरः । तद्रूपस्मरणे य इन्द्रियलयः सोऽभूदहो मुर्छन किं ब्रूयामविवेकतां तव विधे ! वामाय तुम्य नमः ॥७ अत्र पूर्बा 'निशा पद केवलान्धकारऽवाचकम् ; एवं 'वासर' शब्दोऽपि केवलप्रकाशऽवाचकः, तेनेदमवाचकम् । अतो 'हा हन्त मा सामसी येय तहिरहान्धकारगहना ज्योत्नावतो माऽभव दिति परिवर्तनीयम् । विभर्षि नील वसन यदेतहलञ्च पाणी न कथ करोषि । जानातु लोकस्तष कष्ण ! वेशावर्षीयसि भ्रातरि भक्तिमत्त्वम् ॥८ अत्र 'हल'पदं कृष्ण प्रति साकूतत्वेनोचितमपि कषकत्वव्यञ्जनयाsक्षेपेण तदेव बलदेवप्रत्यनुचितार्थम्-तेन प्रकृतभयैव 'कथ न पाणी मुषल' करोषी'ति प्रकृतार्थ प्रत्युचितमेव । पत्रापि ध्यन्यन्तरसद्भावः । सम्मोगचिह्न दृष्ट्वा सक्रोधमाह-जाक्षारसे नेति। मथुरास्थः श्रीकृष्ण: श्रीराधिकाविरहेण याकुलः सन् स्वातमाह-ममे क्षणस्य कौमुदीरूपेयं राधिका यस्यां नियुरिता सा निशाऽन्धकारोऽभूत्, स मम वासरः प्रकाशोऽभूत् । कदाचिदिन्द्रियाणां वृत्तिलोपरूपलयो भवति चेत्तदा क्षणं विरहपौड़ाया अपि नित्तिर्भवति, सोऽपि न सम्भवेदित्याह-तपेति । स लयः स प्रति मूर्छनमभूत् । जरासन्धेन सह युखोद्यमादानकविधये सदा इन्द्रियाण विक्षेप एव तिष्ठति, कथं लय: सम्भवतीति भावः । भ्रमेण स्वीयपीतवसनं विज्ञाय विपक्षाया दोहददैवत इति-प्रकृते पुंलिङ्गे 'देवत' शब्दप्रयोगोऽपि दूष्य इत सारणीयस् । आशयपदमिति -योगदर्शने त्वस्यार्थान्तरमिति तरपनीय लक्ष्य विरवचनं दर्पणदिनिवन्ध छु । ग्रन्थ ऋदयं वङ्गीयवैद्य वंशीय इति वैद्यकशास्त्र एबास्य वहुमान:। उक्तञ्च ति-तथैव वामनकृतकायालङ्कारस प्रवृत्तौ 'संवोतस्य हि लोकेऽस्मिन्न दोषाम्वेषणं धममिति पूर्वाशोऽस्य । व्यसा शब्दसंपति-एवमेष-भगिनीभगवत्यानिशब्दा इत्याचार्यदण्डिप्रभृतयः प्रमाणविदः ।

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448