Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 402
________________ ३५६ अलङ्कारकौस्तुभः । दाक्षिण्योत्सुकया गुणैरधिकया प्रेम्ना गतालोकया लीला केलिपताकया कृत- कयाचित् कौमुदीराकया । हक्क पूरशलाकया नवक्रया लावण्यवापीकया (ग) कृष्णो राधिकयाऽन्वरज्ञ्जि, न कया जातं निरातङ्कया ॥ ८ - समन्ततः । शैथिल्य ं यत्र मृदुलेर्वणं र्लादिभिकत्कटम् । सा लाटी स्याल्लाटजनप्रियानुप्रासनिर्भरा || ३३६कालाटो विदग्ध: ( 6 ) । उदाहरणम्— लीलाविलास लुलिता ललनावलीषु लोलालकासु ललिताऽलिरलं ललामम् । कौलालकेलिकलयाऽनिलचञ्चलाया: काले ललौ मृदुलतां लवलीलतायाः ॥ अत्र केवलं शैथिल्यम् । लाटानुप्रासबालोऽपि तथा - स्प्रेरारविन्दवदनावदनारविन्द सौन्दर्य काम इव शारदशीतरश्मिः । आकाशवासतपसा सह संविधत्ते धूमस्य पानमिव लचणलक्षणस्य ॥ १० एष लाटानुप्रासः - एषाऽपि लाटी रीतिः । ॥ * ॥ इत्यलङ्कारकौस्तुभे रीतिनिरूपणी नाम नवमः किरणः ॥ * ॥ दाक्षिण्येति - राधया कृष्णोऽन्वरज्ञ्जि राधा कृष्णामनुरक्त चकारेत्यर्थः । छातः कया सख्या निःशङ्कया न जातम्, अपि तु सर्वा एव सरख्यो निःशङ्का बभूवुरित्यर्थः । श्रीकृष्ण राधायामनुरक्तो भविष्यति न वेति पूर्व सखीनां या शङ्खाऽसोत् साऽधुना गतेति पर्यवखितार्थः । राधा कथम्भूता ? वाम्यं त्यक्का दाक्षिण्य उत्सुकया प्रेम्ना हेतुना गतालीकया निष्कपटया पुनर्लीलारूपध्वजस्य के लिपताकया, पुनः कृतं कं सुखं यया तथाभूतया, पुनश्च चिच्छक्तिरेव कौमुदी तस्या राक्या पूर्णचन्द्रस्वरूपया, नवकया नवीनया, स्वार्थ कः । लावण्यस्य वाप्यस्यामिति बहुव्रीहौ चम्बत्वनिषेध: ( ग ) । ७ समन्ततः सर्वत्र लादिभिर्मुटुले पर्यवोत्कटं प्रषिल्यम् । अनुप्रासानां निर्भरोऽतिशयो यत्न तथाभूता । लुलिता मदिता ग्राजियस्याः वा राधा चञ्चलालकासु ललनासु मध्ये श्री कृष्णेन लोलाविलासैर्ललिता मर्दिता सर्वापेचयाऽतिशय लीलाविलासवतीति यावत् । तोऽलमतिशयेन लतामं सर्वासां शिरोरत्नमेवम्भूता राधा जलकेलिकलया हेतुनाSमिलेन चच्चलाया लवलीलताया म्टदुतां ललौ गृहीतवती । लाटः कोमलः -- तथाच कोमल वर्णानुप्रासेऽपि तथा शैथिल्यं ज्ञेयम् । स्मेरेति -- आकाशवासरूपतपसा धूमस्य पानमिव विधत्ते । कथम्भूतस्य ? लक्षणं कलङ्करूपचिह्न तलक्षणस्य तत्खरूपस्य । तथाच चन्द्रः यवनिष्ठ कलङ्कचित्र याजेन धूमपानरूपतपश्चकारेत्यर्थः ( ग ) - इति । धोकस्य कवेः पवनदूते साटोपमुपासिता वैदर्भीप्रौतिरमेतदर्थिका । लावण्यवापकियेति'नाच्चे 'ति कप् समासान्तः । परं न समासान्त सहितं पदमेतत् सहृदयानां रुचिकरम् । शैथिल्यं बनेति—'अल्पप्राणतरोत्तरं शिथिल' मिति दण्डमत सुपजीव म्टदुलैर्लादिभियुक्त मिति । (6) 'लाटोऽविदग्ध' इति पूर्ववत् ( ख ) (क) पुस्तकयोः पाठः ।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448