Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अलङ्कारकौस्तुभः |
समस्तगुणेति गुणास्त्रयो दश वा । यथा
आलोकनङ्गुटिलितेन विलोचनेन सम्भाषणञ्च वचसा मनसाऽई मर्दम् । लीलामयस्य वपुषः प्रकृतिस्तवेयं राधे ! क्रमो न मदनस्य न वा मदस्य ॥ १ अत्र अवत्तिरल्पवन्तिश्च । 'लु'-'म्भ'-'ञ्चे'ति माधुर्य्य व्यज्ञ्जका वर्णाः । 'श्रईमई' मित्यो जोव्यञ्जकौ दौ । अर्थवैशद्यं प्रसाद, अनिष्ठुरत्वं सुकुमारतेत्यादिः समस्तगुणाः । न केवलमियं तथाविधवर्णविन्यासाद्दृत्त्यभावाच्च वैदर्भों, विगतौदार्येणापि ।
अन्यथा- मदनेन मदेन चालसो वनिताभिर्जनिता तिलालसः ।
श्रतिमष्जुनि कुञ्जमन्दिरे रमतेऽसौ सखि ! नन्दनन्दनः ॥ २ दूत्यचापवत्तित्वात्तथा विश्ववर्ण विन्यासोपाधिगुणत्रयवत्त्वाच्च वैदर्भी यद्यपि, (ख) तथाऽपि तथाविधौदार्य्याभावान्न तथा शोभते ।
३५२
कारणत्वात् । व्ययम्भाव: मूर्च्छितजनोऽधरसुधां पाययित्वा जीववितुमेव योग्यः, नतु कटाक्षशरेण इन्तुम् । एवच्च तस्य जीवने सति पश्चाल्लीलया कुटिलावलोकन रूपारप्रहारे कृतेऽपि न दोष इति क्रमस्तयोर्नास्तीत्याक्षेप उक्तः ।
अधुना वैदर्भीलक्षणेऽर्थनिष्ठ सौष्ठव व शिष्यरूपविशेषणान्तरं देयमित्याह (ख ) - न केवल -
'त्यादि संघटना लभरूपताख्यापनच्च प्रकाशलदादीनां मतपचे दूषण मुद्दोषयन्ति । रीतिगुणयोरयभिचारित्व सन्धान सिद्धान्त प्रतिपादने प्राचीनैर्वामनादिभिर्जीवातुतया स्वीकृते न किमपि प्रमाणं गरीयोऽस्तीति युक्तिमुक्तिनिचयैः सूचितः प्रामाणिकैर्ध्वन्यालोकलद्भिः स्वग्रन्थे तृतीयोद्यते । व्यतः पृथक्तया विवेचनमेव श्रेय इति बहवः । गुणरीत्योरव्यभिचारित्वसंश्लेषं स्वीकृत्यापि केचित् प्राचीनमानिनः कण्ठाभरणकृत्प्रकाशवर्ष प्रम्टतयो रीतेः शब्दालङ्कारकच्चाऽन्तर्भुक्ति समर्थयितुमोहमाना इयतैव गुणरीत्योर्विवेकोऽवश्यम्भावीति प्रतिपदान्ते । एतदेव कण्ठाभरणटीकालतां 'गुणाः श्रषादयः काव्यायभिचारिणो नव । तेषामन्योन्य मिलनच्च मतया पानकरस इव गुड़मरीचादीनां खाड़व द्रव मधुराम्लादीनां यत् संमूच्छनरूपावस्थाऽन्तरागमनं तत्संस्कारादेव हि लोकशास्त्रपदरचनातः काव्यरूपा च रचना व्यावर्त्तत इत्यादौ प्रदर्शितं मतमित्यनुमीयते । रौतिशब्दस्य व्युत्पत्तिलभ्योऽर्थः प्राचीनै: केचिदत्र 'रोङ्गवा' विति धातोर्भच्यो दर्शितः - प्राचीनतराणां मार्गपदव्यवहारोऽन सुमि: । रोतिखिधेति वामनः, चतुधेत्यपरे, पञ्चधेत्यपि केचित् षोढेति राजमतानुसारिणः । वामनकुन्तकादिभिरस्या देशविशेषसंस्टष्टत्वे प्रकृतं तथ्यं निरधारि । व्याकरत एवैतानि सर्वाणि ग्राह्यानीत्यलम् ।

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448