Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
षष्ठकिरणः ।
२४५ स्पर्शाः स्वपञ्चमाधास्था अटवर्गा लघ रणौ।
माधुर्य्यव्यञ्जका वर्णा नैकरूपाः क्रमेण चेत् ॥ १८०का नेकरूपा इति पृथक पृथग्वजा एव। अटवर्गा इनि टवर्ग : केवलो वा खपञ्चमाधःस्थो वा ओजस्येव । उदाहरणम्
विधाय पुष्पावचयं चलन्त्या मञ्जीरनादो मदखञ्जनाच्याः ।
मन्दोऽप्यमन्दं हरिमञनाम कुजेशयं जागरयाञ्चकार ॥ ३ नैकरूपाः क्रमगीत्ये करु पत्वे दूषणम् । यथा
कान्ते निशान्त एकान्ते पादान्ते क्लान्तिमन्तति ।
अञ्जस्ते गञ्जनव्यञ्जी मजीरो मज्जुभिः स्नैः ॥ ४ इत्यादेः खलनुप्रासरीतिरूढ़स्य वर्त्मनः । माधय बहुलत्वपि गोड़ोया रीतिरिष्यते (ग)॥१६०(क)का किन्तु-उभो तव कजाक्षि ! कान्तिः काञ्चनबन्धुरा ।
अम्बु दोपरि शम्मेव नन्दनन्दनवक्षसि ॥ ५ तहदित्यर्थः। तेषां माधुर्यादीनाम्। स्पशी इति-कादयो मकारपर्यन्ता वः स्पशी इत्यर्थः । तम खस्य कवर्गस्य पञ्चमो ङकारः तदधःस्थाः स-स-ङ्गग वर्णा माधुर्ययनका भवन्ति-एवं चवर्गादपि शेयम्। अटवा इति-टवर्गास्तु सर्वथैव न माधुर्यव्य अकाः । रेफ-ण कारौ लघु एव माधुर्यवञ्जको ; चेत् यदि ते पञ्चमाधास्था वर्णी एकरपा न भवन्ति तदा माधुर्यच नका:- यदि चैकस्मिन्नपि काये -ङ्गादिसजातीयवर्णानां धारावाहिकतया निवेशस्तदा दोष एव-उदाहरणे व्यक्तीभविष्यति । तस्मात् एथवर्गजा एव पक्षमा धास्थसंयुक्तवर्णी ग्राह्या, न त्वेकवर्गजा इत्यर्थः । एकवर्गस्थसजातीयवर्णीमा निवेशो दोषो यथा 'कान्ते निशान्त' इति । कान्ते श्रीकृष्ण एकान्त निशान्त मन्दिरे स्वामविष्य पदान्त लान्तिं श्रममन्तति बध्नाति सति। अति अदि बन्धने धातुः-श्रम प्राप्तवतीत्यर्थः । वन्मजोर एवाः शीघन्तव ममनस्यात्रेव त्वं वरीस प्रत्याक्षेपस्य इसी प्रकारकः । ___ अनुप्रासरीतियुक्तस्यास्य मार्गस्य मधुरवर्णबहुलत्वेऽपि गौड़ीया रीतिरेवान, न तु रसनिष्ठ माधुर्यमिति ज्ञेयम् । शम्पा विदा दिव। तदमेव माधुर्यमयमेवानुप्रास इति
(ग) चकारात् आदिपदेन शान्तोऽपि गृहीतः। इदानौं रसनिष्ठधर्मत्वमेघां दर्शयति । विधा विभागस्य तत्वमूलसुद्योतकदुक्तमत्र स्मरणीयम, तच्च प्राक् दर्शितम्, प्रसादगुणस्य रसविशेषातिरिक्तत्वम्। प्रसादच खलु वाक्यनिहो गुण इत्यन्याभ्यां भिन्न इति जयदेवादिमतम् । गौड़ीया रोतिरिति-अयरुपविभागोरीतिगुणस्वरूपनिरूपण कालुष्यकलितोऽमवस्थापादकच,

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448