Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अष्टमः किरणः ।
- ३४८ अत्र 'यथा' शब्द उत्प्रेक्षाया अवाचकः । तेन 'संवादचतुरी इव'संवादचतुरे हुव'मिति वा शुद्धम् ।
-एवमन्येऽपि सूक्ष्मतः ॥ ३२८काअन्ये सूक्ष्मतयाऽलङ्कारदोषाः सन्ति, तेषां के चिदमे दोषकिरणे दर्शयिष्यन्ते ।
* इत्यलङ्कारकोस्तुभेऽर्यालङ्कारनिरूपणो नामाष्टमः किरण: ।* एकस्यानन्दं ज्ञात्वाऽन्यो यो भवति तथा चित्तस्य द्रौत्यं ज्ञात्वा नयनं जलपूर्ण भवतीत्यर्थः । पति
(म) अथैधामिति-अलङ्काराणां मध्ये मुख्यत उपमाया दोघचर्चाऽतिप्राचीनमधाविरुद्रप्रतिमिरुद्भाविता, मा च नवीनैरप्यनेकैरनुम्रियते। 'उपमादोघाः सप्त मेधाविनोदिता' भामहकतकायालङ्कारे विवेचिता:, आचार्यदण्डप्रतिभिश्च निपुणं विमर्शिताः। वैफल्यमपुथार्थत्वमिति कौस्तुभटीकाक्षत-अर्थपारिशेष्यत एवार्थालङ्काराणां परिनिष्ठिता विच्छित्तिरिति। 'वैफल्य'मित्यादिमूलकारिकायर्या 'मलनयमिति दोषार्थ 'मल' शब्दप्रयोगो न सर्वथा निर्मल इत्यलं मूलनाशेन। अस्मिन् प्रसङ्गे वृत्तिविरोधस्य दोषत्वेन पृथक् खौकारे दोषकिरणो. क्तमेतदनुषङ्गि यत् किश्चिदनूद्यते। एतच्च विमर्शयोग्य भवति वृत्तियोग्यत्वे ग्रन्थक्वन्मतस्य गुणविशेषहेतुकस्य रीतिपदार्थस्य स्थिति: सर दयते तदन्यथात्वे वैशेषिकतया दोषस्य खीकारः सम्बङ न वेति। परमकिञ्चित्करमेतदालङ्कारिकवरन्यैरपराम्टमित्यलमयथाऽयासाटोपेन । इदन्तु ग्रन्थक्वत्पक्षे उदाहार्य यदनुप्रासमाहात्मवान्धितधियां गौड़ीरीतिलालित्यलेशलालितमानसानामन्येषाच केघामयथाप्रयोगा: स्खलनानि चेदृशानां नवौनानां निबन्ध व तदवतरणस्य यौक्तिकतां प्रति प्रमाणम्। उपमायान्तु. हीनतेत्यादि-ग्रन्थक्वन्मता एते नव मेधाविरुद्र प्रभृतिभिः पूर्वाचार्ये निर्दियानां सप्तानामुपमादोघाणां प्रपञ्चा इति तु सुव्यक्तमेव । सारूफ्य लिङ्गभेदखिति-'न लिङ्गवचने, भिन्ने न होनाधिकताऽपि वा । उपमादूघणायालं यत्रोदेगो न धीमताम् ॥' त्याचायंदण्डिवचनमानमेवान प्रमाणं, परं 'छायेव तां भूपतिरन्वगच्छदिया. दिषु ‘स लोहङ्कारभस्व व श्वसनपि न जीवति ।' 'अमानि तत्तेन निजायशोयुगं हिफालबद्धा- . चिकुराः शिरस्थित'मित्यादिषु चैतदनुघङ्गिघु सारश्यघटितेषु लक्ष्येघु सिद्धान्तनिर्णयो न सशकः । औचित्यहानिरेषु तथा बरोवर्ति यथा दोषकिरणप्रसङ्ग एव वरमस्य विचार इति प्रमाणविदा पन्था एवानुसतंयः। उत्प्रेक्षायां 'यथा'शब्द:-'मन्ये शङ्के ध्रुवं प्रायो मनमित्येव. मादिभिः। उत्प्रेक्षा यज्यते शब्द रिवंशब्दोऽपि ताश' इलेषां परिगणनं कायादर्ण। अवाचक इति दोघवैशिष्ट्यप्रकटनमिति मन्तयम्। एवमन्येऽपौति-यथाऽर्थान्तरन्यासा.

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448