Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 393
________________ ३४७ अष्टमः किरणः। कल्पवल्लीव राजन्ते राधासख्यो गुणाधिकाः ॥ २०८ इति वचनभेदेऽहम् 'कल्पवल्ला स्वाभान्तीति शुद्धम् । चिन्तारनानीव राधे ! गुणास्ते खञ्जनेक्षणे ! २१०-अत्र लिङ्गभेदः। . 'चिन्तामणीनां खनिवट्राधे ! तव गुणावलि'रिति शुद्धम् । व्रज विशवन्दसुतः प्रदोष व्रजाङ्ग नानां मुदमाततान । रथ्यां बलारातिदिगङ्गनायाः कुमुहतीनामिव शीतरश्मिः ॥ २११ अत्र कालभेदः-तेनाशुद्धम् । 'बजाङ्गनानां भवति प्रमोदौति शुभम् । भासि वं कल्पवल्लीव सर्वकामफलप्रदा ॥ २१२ पत्र पुरुषभेदः, तेनाशडम् । "कल्पवल्लीव भवती भाति सर्वफलप्रदेति शुद्धम् । कृष्ण प्रवहतु प्रीतिस्तव गङ्गेव सन्ततम् ॥ २१३ इत्यत्र विध्यादिभेदः । तेनाशुद्धम् । 'गङ्गेव प्रवद्रूपा तव कृष्ण सदा रति' रिति शुद्धम् । आदिशब्दादनुमतिरपि(20)। असाम्ये यथा'ग्रथामि काव्यशशिनं विततार्थरश्मि' मित्यत्र काव्यशशिनोः केनापंाशन साम्यं नास्ति, एवमर्थरश्मयोश्च । Vamana's Kavyalankaras.V. 4. 2. 18. असम्भाव्यं यथा-तवाननादिदं राधे ! निर्गतं मधुरं वचः । आनन्दयति मे कौँ चन्द्रादिव मधु क्षरत् ॥ २१४ चन्द्रान्मधुक्षरणमसम्भाव्य, कर्णयोरपि मधुन आनन्दकत्वमसम्भाव्यम् । 'आस्वाद्यवमतीवैति पद्मादिव मधु क्षर'दिति शुद्धम् । ङ्गत्वाझावालङ्कारस्य विषय' इत्यन्तात् लोचनग्रन्थाच्च स्फुटमेव। प्रकाशग्रन्थस्य सूचनमप्येतदर्थ अनुकूलमेतदनुसायव वेति सनधियामतिरोहितम्। यत्तु 'रसवत्प्रेयजलखिभावसमाहितानि गुणीभूतव्यङ्गाप्रकारा एव नालङ्कारा'इति प्रौया केपाश्चिदाशयोडोषणं तद्गनिमीलितप्रायमिवानादेयम्। अथवा वामात्रेण विवाद एघ न तात्विक इति । इह मूले 'शङ्गारे प्रेय' इत्यादि ग्रन्थकतां मतख्यापनन्तु यादृच्छिकमिव प्रतिभाति। सम्प्रदायकतामाचार्याणामानन्दवईनाभिनवगुप्तप्रझतौनां मतमनू द्यैव दर्पण हतोतं 'रसभावौ तदा. भासौ भावस्य प्रशमस्तथे त्यादि। एवमपि मूले 'यत्न रसे...बोद्धया' इति तु विवरणमेव, न लक्षणम्। लक्षमन्त प्रधानन्यत्र वाक्याथ यत्राङ्गन्तु रसादयः। काये तस्मिन्नलवारो (२०) आदिशब्दादनुमतिविभक्तिरपौति (ग) पुस्तके, 'अनुमितिविभक्ति रिति (ख) पुस्तके, 'अनुमतिविभक्ति' रिति (छ) पुस्तके पाठः।

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448