Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अलङ्कारकौस्तुभः । यथा-राधेव सौभाग्यविधौ समाना न काऽपि तस्या रमणी समाना । मयूखबालेन हि होरकाणां भवन्ति मुक्तारुचयः समा ना ॥२०२
-उपमायान्तु होनता। आधिक्यं च भवेज्जातिप्रमाणाभ्यां तदाऽपि सः । लिङ्गस्य वचनस्यापि कालस्य पुरुषस्य च ।
विध्यादेरपि भेदे चासाम्यासम्भाव्ययोरपि (म)॥३२५काक्रमेणोदाहरणानि
देवोऽयं पुष्यकोदण्डवण्डाल इव दारुणः ॥ २०३ पत्र जात्या हीनता। 'चण्डांशुरिव तापकदिति युक्तम् । इन्दुरेष सुधाबिन्दुरिव सर्वरसायनः ॥ २०४ अत्र प्रमाणहीनता । 'इन्दुरेव सुधासिन्धोस्तरङ्ग इव रणद' इति युक्तम् । चण्डाल ! मा खिदस्त्वन्तु भूदेव इव पावनः ॥ २०५ अत्र जात्याऽधिक्यम् 'विष्णुभक्ततया शुचि'रिति शुद्धम् । स्तनौ ते हिमवहिन्धो पावनं मध्यमेतयोः । सत्यमेतत् किन्तु भूरि तयोर्नेवाणु चानयोः ॥ अत्र प्रमाणाधिक्यम् । पातालमिव नाभिस्ते सत्व सुमुखि राधिके ! तस्या उत्थितकालाहिरीव ते रोमम ॥२०७ पत्रापि तथा। सत्य कूप वायन्ते राधिक ! नाभिमण्डलम् ।
रोमाजिरपीयन्ते तज्जलोहाररज्जवत् ॥ २०८ इति शुद्धम् ।। महिता राधेव सौमाग्यविधौ योग्या-सौभाग्याधिक्ये मानस्याप्याधिक्यम्, ततोऽस्याः सौभाग्यमप्यधिकं,मानोऽप्यधिकः । तत एवान्या रमणी अस्याः समाना न । अत्र दृष्टान्त::मयखेति- अब निषेधार्थको ना शब्दः । स्तनाविति-एतयोः पर्वतयोर्मध्यस्यानं पावनमिति सत्यमेव, किन्तु तयोर्मध्यमन्तरं भूरि, अनयो: स्तनयोस्तु अण्वप्यन्तरं नैव, एतेन स्तमयो: परमनेबिडयमुक्तम्। 'आर्यावर्तः पूण्यभूमिमध्य विधाहिमागयो रित्यमरः। __(भ) रसालङ्क तयोऽत्रता इति-एतच्च 'रसभावादितात्पर्य्यमाश्रित्य विनिवेशनम् । अलइतौनां सर्वासामलङ्कारत्वसाधकम् ॥' इति ध्वनिकारोक्तदिशा तदुपरि 'अनेन भावायसकारा अपि प्रेयस्यूर्जविसमाहितादयो रह्यन्ते' इत्यादिकात्...'चारत्वहेतुश्चेति तस्या

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448