Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३४४
अलङ्कारकौस्तुभः । शब्दालतयः शुवास्लिचत्वारिंशदौरिताः (४३) । ताः परस्परसंसृष्टया तावता गुणनेन हि ॥ षड़ बिन्दुवसुचन्द्राः (१८०६) स्युश्चित्रं चेत्तव गण्यते । तदा तस्य बहुत्वेऽपि स्यादैक्यन्तेन तद्युतौ। मुनिबिन्दि भचन्द्राः (१८०७) स्युः सङ्करेण विधा पुनः । चन्द्रपक्षाब्धिबाणाः (५४२१) स्युः शब्दालङ्कारसंग्रहे। अर्थालङ्कतयः शुद्धा (६२) विषष्टिस्तत्प्रभेदतः । अश्वनागशशाङ्काः (१८७) स्युस्तावता गुणनेन ते ॥ दूतरेतरसंसृष्ट्या ग्रहांग्रहसिन्धुभिः । युतोऽग्निरेते च (३४८६८) पुनः सङ्करेण विरूपिणा ॥ अश्वबिन्दुग्रहाम्भोधिबिन्दुचन्द्राः(१०४६०७) प्रकीर्तिताः ।
शब्दालङ्कारसंसृष्ट्या वाजिसिन्धुमतङ्गजैः ॥ बिन्दुवाजौभषड़बाणा(५६८७००८४७)उभयालऋतिग्रहाः ॥३२० रसवत्-प्रेय-ऊर्मखि-समाहितसमाखाया। रसालतयोऽपान्याश्चतस्रो रसपोषिकाः (भ) ॥३२१का· यत्र रसे स्फटतया शब्दालङ्कारोऽर्थालङ्कारो वा निर्णेतुं न शक्यते केवलं रससामग्री स्फुरति तत्र रसालङ्कारा एव बोधव्याः। ते च यथायोग्यमेव सम्भवन्ति। शृङ्गारे प्रयः, उजवी वीरबीभत्सरौद्रेषु, अन्यावन्येषु भ)। एतेऽपि सति सम्भवे शब्दार्थालङ्काराभ्यां संसृष्टौ बहवो भवन्तीत्यपि नेयम् ।
रसवदिति-ते चतस्रो रसालङ्काराः पूर्वोक्तविघश्यलकार भिन्ना ज्ञेयाः। अन्यौ रसवत. समाहितौ अन्येषु रसेषु क्षेयौ।
सङ्कर इति-साधकबाधकप्रमाणेनिश्चयाभावे तथा । त्रिविध एव स इति -एवमप्युक्तनयेन वैविध्यमिति नवीनाः। देविध्य' पुनर्दण्डि प्रभृतिभिरस्य स्वीकृतम, अनिश्चयाख्यसङ्करस्य तेषां निबन्ध वपरिग्रहात् न तदन्याय्यम्। उभयालङ्कतिग्रहा इति- एतच्च गणिते प्रावीण्य मावि

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448