Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 389
________________ अष्टमः किरणः | अत्रान्यत्वं चन्द्रस्यानुकूलं, न तु मुखस्य, तस्य प्रतिकूलमेव ; तेन रूपकस्य साधकं न तूपमायाः, तस्यास्तु बाधकम् । शास्त्रन्नभास्करं संज्ञा तामालिङ्गति सर्वदा ॥ १८७ इत्यत्रालिङ्गनमुपमाबाधकं नहि सतौ स्त्रौ पतिसदृशेऽनुरज्यति, तो रूपकस्यैव साधकम् । क्कशोदरि ! मुखेन्दुस्ते स्फुरत् कनककुण्डलः । दृशोरक्कशमानन्दमुल्लासयति मे भृशम् ॥ १८८ ३४३ अत्र स्फुरत्कनककुण्डलत्वमिन्दौ प्रतिकूलम् असम्भवादिति रूपकस्य बाधकम्, उपमायास्तु साधकमिति न सङ्करः । एवमन्यदपूच्यम् । एकव विषये व्यक्तसुभयालङ्गतिर्यदि । तदाऽपरः सङ्करः स्यादिति विविध एव सः (ब) ॥३११का - यथा— शैबाललक्षणविलक्ष पल क्ष्म लक्ष्मी रुद्दण्ड रश्मि बि स मण्डल मण्डामानः । मग्नश्चिरं हरिहरित्सरसीरसेभ्यः प्रत्युन्मम शनकैरमृतांशु सः ॥ १८६ अत्र रूपकानुप्रासावेकपदविषयौ, नतु संसृष्टिवत् पृथग्विषयो - इति त्रिविधः सङ्करः । तेन शब्दालङ्कारोऽर्थालङ्कार उभयालङ्कारश्च संसृष्टिसङ्करत्वेन बहुत्वेन बहुविधा भवन्ति । तथाहि व्यव दुपमाऽलङ्कार एव । व्अहो इति यत्र सुखचन्द्रयो भैदास्फत रूपकालङ्कारः । अन्यः सुखभिन्नश्चन्द्र उगत इत्यत्र सुखचन्द्रयोरत्यन्तभेदान्न सादृश्यम्, व्यतो गोपमाऽलङ्कारः । संज्ञा सम्वक ज्ञानरूपा स्त्री शास्त्ररूपम् भास्करं सूर्य त्वामा लिङ्गति । शास्त्रज्ञसूर्य्ययोः रूपकमेव नोपमा । यत्र कारणमाह - नहि सतीति । सन्ध्याकाले पूर्व दिशः सकाशादुङ्गच्छन्त ं चन्द्रं वर्णयति-- शैबालेति । हरिहरित पूर्वदिक् सैव सरसी तस्या रसेभ्यो जलेभ्यश्चन्द्ररूपो हंस उन्ममन्न । व्यादौ चिरं कालं वाप्यां खरोवरजले निमग्नः पश्चाक्तस्मादुहत इत्यर्थः । व्यन्यो हंसः शैवालम्टणालाभ्यां शोभितः सन् सरोवराङ्गच्छति, व्ययन्तु शैवालखरूपं विलक्षणं लक्ष्न चन्द्र निठकलङ्करूपचिह्न तस्य लक्ष्मी: शोभा यस्य तथाभूतः । एवमुद्दण्ड र प्रमय एव विसमण्डलं म्हणालसमूहस्तेन मण्डमानश्चन्द्रः । तत्र बहुघु निबन्धषु । तिलतण्डलन्य । येन संसृष्टिः चीरनीरन्यायेन सङ्कर इति सामदायिकाः । सङ्करस्य भेदनिर्देश आधुनिकेट र्शितः । सूर्यमण्डलस्य । पुपरीति- तथा च श्रीमद्भागवते (५२८) एवं चन्द्रमा व्यगभस्तिभ्य उपरि लच्चयोजनत उपलभ्यमान' इत्यादि । व्यनिश्चय

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448