Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
१०॥
अलङ्कारकोस्तुभः ।
-प्रतिवस्तूपमा (१६) तदा । सामान्यस्य स्थितिर्वाक्य उपमानोपमेयोः (ट) ॥ २६२ का
उपमानवाक्ये उपमेयवाक्ये च सामान्य स्य साधारणधर्मस्य यदा स्थितिरित्यर्थः । यथा -- अहमिव कथमित्र सहते राधा निबिड़ानुरागभरबाधाम् ।
न हि नवकुसुमवाटी दहनज्वालेन भवति नो दग्धा ॥ ७५ बिभर्ति सर्वानमरान् सुमेरुस्तञ्चापरञ्चास्ति 'ट) धरा वहन्ती ।
धराञ्च धत्ते भुजगाधिनाथो धुरन्धरैरेव धुरो ध्रियन्ते ॥ ७६ एषा माला प्रतिवस्तूपमा। सर्वेषामेव धर्माणां दृष्टान्तः(१७) प्रतिबिम्बवत्(ट)॥ २६२ का
सर्वेषामेव साधारणधर्माणां प्रतिबिम्बवद्भासनं यत् तदृष्टान्तनामाऽलङ्कारः । वेदनारूपकायोत्पत्तिरित्यर्थः । मथरास्थः श्रीकृष्णो बनादागतमद्धवं प्रत्याह-अहमिति । नवीनकुइमस्य केशरस्यातिसुकुमारत्वात् तस्य वाटी दहनज्वालेन दग्धा भवटेव। छात्रोपमेयवाक्ये बाधेति उपमानवाक्ये दहनज्वालेव्यक एव साधारणधर्मः शब्दभेदेनोक्तः । तराणामप्य कमाहुः परायणम् । वागौशमहितामुक्तिमिमामतियाझ्याम्" ॥ इत्यादौरनुवादः स्वीकृतमेव। एवमपि नवीना प्रतीच्या:-Hyperbole is to poetry what the harmless exaggeration,natural to children, is to their story-telling-which indeed isa form of poetry । परमस्या मर्यादाल बनेन कविप्रतिमोत्यापितस्यापि हानि: स्यात् । गौड़ीयानां रचनासु प्रागस्या बहुलमुपलम्भो दृष्टस्तथा च श्रीहर्ष कृतनेघधचरितादावस्य प्रचुरलक्ष्य तेत्यादिक टिप्पनीकृताऽन्यत्र दर्शितं मतमल्लिख्यते। The atmosphere is hyperbolical. Vide The Gaudi Riti in Theory and Practice- Indian Historical Quarterly, V. II. 1928) उत्प्रेक्षवातिशयोक्तिरिति केचिदतिप्राचीना:परसभयोéदो । वामनादिभिर्यथायथं निरूपितः। नद्यानां परिभाषाऽनुसारेणाध्यवसाये सति साध्यत्वेन यत्र यापारप्राधान्यप्रकटनं तत्रोत्प्रेक्षा, यत्र तु सिद्धलेनाध्यवसितप्राधान्यं तत्राति. शयोक्तिरिति निष्कर्षः। मम्मटादानुसारेणात्र मूले चत्वारो भेदा लक्षिताः। यदाथन यत्र कल्पना तत्र सर्वस्वकृदादिस्फुटीकृतस्यासम्बन्ध सम्बन्धरूपस्य भेदस्थोत्यापनम् । पक्षमो भेदस्तैः सम्बन्धेऽप्यसम्बन्धरूपोऽपि स्वीकृतः, यथा 'अस्याः सर्गविधा वित्यादि विक्रमोर्वशीये
पो। अत्र विषये रय्यकमाणिक्य चन्द्रप्रभृतिभिः सर्वरेन प्राचीनटीकाकृङ्गिरस्याधिकस्य ' भेदस्यान्तभावोऽनुमोदितः।
() प्रतिवस्तूपमेति-साधारणधर्मस्य स्थितिरिति-पत्र वाक्यभेदेनोपादानमाब

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448