Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
पष्टमः किरणः । प्रियालीनां मूर: शायरचना दन्तहणता
पादोपान्ते कणस्तदपि तव मानो न विरत: nee, . एषाऽनुक्तोक्ताचिन्यनिमित्तत्वात्रिधा। अनुक्तानिमित्तता तूता । अन्ये दप्ते ।
भक्तानुकम्पार्थमजोऽपि बातो लीलावते गर्भजगञ्च गरें ।
जगचितायैव जगत्रयस्य पिता यशोदातनयो बभूव ॥१०० अवाजत्वादेः कारणत्वेऽप्युक्तनिमित्तत्वाद जवादिकायाभावः । कृष्णस्व चञ्चलकटाक्षशरेण भिन्न शूलाकरोषि हृदयन्वमनङ्ग ! किन । भस्मीकृतस्य भवतो वृषभध्वजेन किं भस्मसावहि तो बत बाहुदर्पः ॥१०१ यथासंख्यं(२४) यथासंख्यं क्रमिकाणां यदन्वयः(ढ) ॥२७३का
ऋमिकाणां वाचकानां यथासंख्य यद्यन्वयस्तदा यथासंखामित्यलबारः । यया-गोपीश्च गोपत नयाश्च सुरहिषश्व रूपेण च प्रियतया च भुजोजसा च । सम्मोहयंश्च रमयंश्च निसूदयंश्च श्रीगोकुलेन्द्रतनयो व्रजमध्यवात्मीत् ॥१.१
एषा विशेषोक्तिः। अनुक्तेति--पूर्वलोके कारणसत्वेऽपि मानविरामरूपकार्यस्यायुक्ती किचिनिमित्तं नोक्तमित्यतोऽनुक्तनिमित्ततोक्ता। लीलाकृते लीलाकरणाय। अजोऽपि जात इत्यजत्वकारणसत्वेऽपि जन्माभावरूपकार्यस्याभावः, तथा गर्भ जगदस्य तथाभूतोऽपि गर्भ जातः, एवं जगत्रयस्य पिता सन्नपि यशोदासतो बभूव सर्वत्र निमित्तं जगद्वितमिति। शूलाकरोधीति- लातु पाके 'डाच, शूलाग्रेण विद्या पचसौति। अत्र देशयावत् । प्राकरणिकत्वाप्राकरणिकत्वाभ्यामेवास्य प्राचीन: कैश्चित् प्रतीयमानार्थ जीवातुप्तया खोकृतस्य 'भम धम्मि' इत्यादिपये संलक्षितात् ध्वनेविशेषो ध्वन्यालोकादौ विचारितः। दर्पण कनिर्विध्याभामतया लक्षितस्यास्यैव भेदान्तरस्य चमत्कारो नापलपनीय इति सोऽपि ग्राह्य रत्यलम्। विभावनेति-विभायते परिकल्पाते कारणान्तरं योति कृत्वा संजासंझिनोरभेदः। विना कारण मुपनिबध्यमानोऽपि कार्योदयः किश्चिदन्यत् कारणमपेत्येव भवितुं युक्त इति कारणान्तरोनावनचेष्टा। वस्तुतस्तु कायगतालौकिकत्ववित्तिरेवैतेषामनहाराणां प्राणाः। तस्य विविधा भेदास्तदिचाराश्च कुवलयानन्दे तन्मतध्वंसनपरे रसगङ्गाधरे च द्रश्याः। विभावनाविशेषोक्योः सवरेत्वेनावस्थितिरित्यनेके नवीनालङ्कारिकाः। प्राची विशेषोतिलितो द्राक् भिन्नैव । परावृत्तेत्यादि-अय शाकुन्तले प्रथमाशेधे आसन्नराजविरहखेदमनुभवन्त्या नायिकायाश्चेष्टादयो मूनत्वेनोलोयतया कप्ता इति कायरस रसिकानामगू मेव। यथासमिति-वाक्य न्यायमूलस्यास्य विच्छित्तिसत्त्व एवालवारत्वखीकारः। पिछित्तिस्तु बहुशस्तात्त्वि क्ये। यथा लक्ष्येषु प्राचामश्वघोषादौना प्रबन्धेषु (बुद्धचरिते ५१२४॥४२) । एवमपि परिवृत्तिपरिसंख्याऽदिस्थघूह्यम् ।

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448