Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अष्टमः किरणः |
३३८
राधाऽग्रतश्च परतोऽपि च पार्श्वतश्च श्रोत्रे च चक्षुषि च वाचि च मानसे च । केनाध्वनैष मदनो हृदि मे प्रविश्य मां हन्ति इन्त किमियं न निराचकार ॥ १८५ अत्रैकस्यैव वस्तुनो युगपदेवानेकत्र स्थिति: ।
तथा - आनन्दो निधिरसृतं ह्रीः श्रीर्विद्या धृतिः पुष्टिः । अनुकूलेन हि विधिना त्वां ददता मे न किं दत्तम् ॥१८३ करणेन इति करणमत्र क्रियामात्रं नतु निर्माणमेव । तेन 'प्रतिकूलेन किं हि विधिना त्वं हरता हन्त किं न हृतम्' 'अतिनिपुणेन हि विधिना त्वां सृजता भुवि न किं सृष्ट' मित्यादौन्यपि । सर्वत्र चैवंविधेषु स्थलेषु वक्रोक्तिरेवान्तर्भूता (फ) । तथापि किञ्चिद्वैलक्षण्यमाश्रित्य भेदः क्रियते । वस्तुतस्तु सर्वेष्व वालङ्कारेषु वक्रोक्तिरेव वैचित्रयकारिणी, यथोक्तं 'वक्रोक्तिः काव्यजीवितम्' (फ) । अन्यैश्वोक्तम् - वक्रोक्तिरेव काव्यानां सर्वालङ्कारमाजिंका । तस्मादेव प्रयत्नेन सम्पाद्या कविपुङ्गवै: (फ) ॥
- खगुणं त्यक्त्वा प्रगुणस्य समौपगम् ।
तस्यैव गुणमादत्ते यद्दस्तु स्यात् स (६०) तद्गुगाः||३१३कायथा — विम्बाधरोष्ठमहसा समुदित्वरेण वर्णान्तरे लसति दाड़िमबोजबुया । नासाऽवलम्बि गजमौक्तिकमुल्लिलेख खेलाशुकः करमुपेत्य स राधिकायाः ॥ १८० लोकान्तरेति- ात्र विरोधालङ्कारो सम्भवति । परलोकगतसुहृदामेतल्लोकगतन
सुहृज्जनमनञ्चाच्च भिन्नत्वान्न दोषः । ग्रानन्द इति — एवं सति व्यवास, तवस्तुनो दानक्रियायै तत्सामान्यस्यैव दानक्रियासिद्धि: । एतच 'त्वां हरते' त्यनेन तवरणरूपक्रियया सर्वेषां रणक्रियासिद्धिः । ननु त्रिविधविशेषालङ्कारस्थले सर्वत्र वक्रोक्तिनामाऽलङ्कार एव सम्भवति, किमत्र स्वतन्त्रालङ्कारकरणेनेति - तत्राह - सर्वनेति । किञ्चिद्वैलक्षण्यं खीकृत्य विशेषनामा ऽलङ्कारः कृतः। वक्रोक्त्यलङ्कारः ( 19 ) सर्व व्वेषालङ्कारेषु वर्त्तते, व्यतोऽत्र न दोष इत्याह ।
बिम्बेति - राधिकाया नासावलम्विगजमौक्तिके वर्णान्तरे लखति सति खेलाशुको कायनीवितम् - एतच्च भामक्षमतानुसारिणामलङ्कारमाहात्मावादिनामलङ्कारप्राणभूतविच्छित्तिमर्मद्योतनम् । उक्त मिति - आपाततो वक्रोक्तिपदेन खभावोक्तिः प्रतिषिध्यते - यदाहुः प्राचः, 'भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्वति वाङ्मय' मिति । परं वक्रोक्तिजीवितकारेण कुन्तकेन वैदग्धीभङ्गिभमित्यपरपय्यायाया व्यस्याः सांरखत्वं व्यापकत्वश्च यथोपयोगं सविस्तरच्च
( 19 ) एवं (ख) पुस्तके | "अधुना वक्रोक्त्यलङ्कार" इत्याद्यन्टेषु ।

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448