Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 383
________________ अष्टम: किरणः | ३३७ साध्यसाधनसद्भावेऽनुमान - (३८) मनुमानवत् ( द ) । २१० का - अनुमाने यथा त्रिविधो हेतुस्तथाऽत्रापि । यथा इन्दीवराचि ! भवदचि मनोभवस्य बाणः सुधांशुमुखि ! मानसभेदकत्वात् । येनाहतो मनसि गोकुलराजसूनुः सन्धुचते न हि बहिः कुरुतेऽवहित्याम् ॥१४५ अत्र 'भवदक्षि' पचः, “मनोभवस्य बाण" दृति साध्यं, 'मानभेदकत्वा' दिति हेतुः । यथा वा नाहं तव कलावत ! मन्मयस्य लीलाऽग्निहोत्रभुजदर्प कुशानुशालि ! एतद्दलम्ब गगनाञ्चल चुम्बिचारुगन्धोल्लसत्तनुरु हा वलिधूमहेतोः ॥ १४६ रूपक गर्भमनुमानम् । विशेषोक्तिः परिकरः (३८) स्यात् साकूतैर्विशेषणैः (द) ॥ २६१का - आत्मागमैर्विगतहृदयग्रन्थिभिर्मुक्तबन्धे- यथा देहाभ्यासशमशमिभिर्ब्रह्मभूयं व्रजह्निः । स्थापनार्थ मुनिपदे योग्य स्थाने किं त्वयाऽखिलं न्यस्तम् १ श्रीराधाया मानभङ्गार्थमुद्यतं श्रीकृष्णं प्रति ललिताऽह - एकस्मिन्निति । तादृशी गुणबहुला राधिका कथं विशतु ? गौरवे बहुवचनम् । इन्दीवरेति – सन्धुचते जीवति । हे सखे ! श्रीकृष्ण ! कथम्भवान्मत्त इव दृश्यते इति सखीभिः पृष्टोऽपि बहिरवहित्यमाकार गोपेनं करोति नतु तत्त्व कथयति । कलावत्या नामी एव मन्मथस्य गृहमिति रूपकं तदेव पंचः । सम्भोगलोले वाग्निहोत्रं, श्रीकृष्णस्य भुनदर्प एव तादृशाग्निहोत्रस्य कृशानुरग्निः, स एव साध्यम् । एतस्याः कलावत्या वलग्नो मध्यदेशः, "वष्टि भागुरिरक्षोपमवाप्योरुपसगयो” रित्यवस्याकारलोपः । स एवात्यन्तचौणत्वेन गगन प्रदेशस्तत्सम्बन्धिनी चारुगन्धेनोहामालोमावलिरेव धूमः स एव हेतुः । तथा च याज्ञिकब्राह्मणा यथा गृहादुत्थितं गगनप्रदेश उड्डीयमानं सुगन्धधूर्माविशेषं हेतुकृत्याग्निहोत्रीयवहरनुमानं कुर्वन्ते तथा सख्योऽपि नाभिरूपगृहादुत्थितं मध्यदेशरूपगगनस्पर्शि सुगन्धरो मावलीरूपधूम विशेषं हेतुकृत्य ( 17 ) सम्भोगामितीयस्य भुजदर्परूपवन रनुमानं कुर्वन्तीति । लङ्कारः (प्राचीनानां हेत्वलङ्कारो वा) इतो मिथच्च कुत्रापि भिन्न एव - परं जगन्नाथविश्वेश्वरप्रभ्टतिभिराद्यस्यातिशयोक्तिभेदतया कथनं प्राचीनमर्यादा निर्यन्त्रयामूलमिति युक्ति क्तयो बहवः । परिकर दति-यत्र विशेषणानां प्रतीयमानार्थगर्भीकारेण तात्पय्यें बन्धसमूहरूपेनैव शोभाऽतः खार्थकं संज्ञाकल्पनम् । विशेष्यस्य साकूताभिधाने परिकराङ्कुरायो 17) 'हेतुमत्त्व' ति (ग) (ङ) पुस्तकयोः पाठः ।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448