Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३.३५
अष्टम: किरणः । अपकारिणोऽपकारासामर्थेन तप्रियस्य योऽपकारस्तदुक्तिः स्तवरूपा यदि नाति तदा प्रत्यनीकम् । यथा
माधुर्यमादाय तवाननेन कलङ्गसारो विहितः शशाखः । तेनैष राधे ! तव वल्लभवादसविधाने तव मां हिनस्ति ॥ १०. तुलान लक्ष्मणा स्तोकनान्यद्यदि निगद्यते । सहजेनेतरेणापि त-(५३)न्मौलितमपि विधा(प)॥३०६काएकन वस्तुना अन्यबस्तु यदि तुले नास्तोकेन चिड्रेन निगूछते सहजेन खाभाविकेनेतरणागन्तुकेन वा स मौलितनामाऽनङ्कारः । क्रमेणोदाहरणे
स्वतश्चपललोहिते सुमुखि ! राधिके ! ते दृशी गतं सहजलालसं प्रकृतिमन्दमन्दं स्मितम् । स्वभावमृदुवक्रता ललितमईमई वची
मदश्च मदनोऽथवा मधुमदश्च कैलक्ष्यताम् ॥ १७१ सन्नातकम्योत्पुलको हिमागमे स्नानोत्थितां कृष्णगन्तपातिनीम् । शौतार्दिता भाववती नु वेति तां विज्ञाऽपि न ज्ञातवतो सखों सखी ॥ १०२
पूर्वत्र जह, उत्तरवागन्तुकम् । स्थाप्यते खण्डाते वाऽपि पूर्वं पूर्व परेण यत् । विशेषणतया वस्तु सा विधेकावलौ(५४) भवेत् (प)॥३०७का-- माधुर्यमिति-हिनस्ति, विच्छेदे चन्द्रस्योद्दीपकत्वेन पौड़ाकरत्वं ज्ञेयमिति भावः । खत इति -अत्र च स्वभावसिडेन महता नेवस्य चाचल्येनारण्ये न च यौवनमत्तताऽदिजन्यमयं
यं संज्ञा। एतदतिरिक्ता असम्भवशालङ्काराः प्रपञ्चायितानीति बहुमिन गण्यते । अधिक इति-अतिशयोक्तिदितीयभेदा विशेषत्वात्तदन्त क्तोऽयमिति केचिदाधुनिका:-परमाधाराद्या धिक्य शतशोभाऽधायकवादस्य विशेष इति सर्व खस्यम्। अल्पमित्वलद्वार: 'अल्पन्नु सूचनादाधेयादाधारस्यातिसनति लक्षितः कश्चित् खौक्रियते। प्रबनौकमिति-लौकिकन्यायमूलोऽलङ्कारनिहें शो वैचित्रधात् । 'यथाऽनौकेऽभियोज्ये तंतप्रतिनिधीभूतमपरं मातया कश्चिदभियुज्यो तयेह प्रतियोगिनि विजेये तदीयोऽन्यो विनीयते इत्यर्थ' इति संचाऽन्वर्थता मम्मटम प्रतिपादिता। यदस्य पञ्च भेदा: कैश्विद्दर्शितास्तत्प्रदर्शनमानम् । ". (प) मौलितम्-अन निगृहनन्त बलीयस्तया-तेन सामान्यालङ्कारः सशकः । एका

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448