Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 386
________________ अलङ्कारकौस्तुभः । न गृह्यते यदि गुणस्तस्य स स्यादतद्गुण: (६१) ॥३१४ का— यथा - सदाऽनुरक्ते मनसोह वर्त्तसे तथाऽपि च त्वं न दधासि रक्तताम् । सदाऽनुषक्तं त्वयि नाथ ! कृष्ण ! हे मनोऽपि मे नैव बिभर्त्ति कृष्णताम् ॥ १८८ यथा वा-क्षीरोदधिजठरभवः सहजन्मा कालकूटस्य । तदपि च न सितो न शिति: कौस्तुभ एकः स्वभावतो रक्तः ॥१८८ यस्तु साधितं येन करणेन तदन्यथा । तेनैव यदि तस्य स्यात्तदा (फ) व्याघात (६२) इष्यते ॥ ३१५का ३४० यथा -- उन्तापयास य एव चित्तं स एव भूयः शिशिरीचकार । न कालकूटो न सुधातरङ्गः स कीदृशः केशिकषः कटाक्षः ॥ १८० उपमादय एतेऽमी व्याघातान्ता क्रमेण हि । द्विषष्टिसंख्या एवैतेऽलङ्कारा बहवः पुनः ॥ संसृष्ट्या सङ्करेणापि (ब) भूयः संसृष्टिरप्यसौ । क्रियाशब्दार्थोभयभूः सा क्रमेण प्रदर्शयते ॥ ३१६का– I शब्दः शब्दालङ्कारः, अर्थोऽर्थालङ्कारः, उभयं शब्दार्थालङ्कारः - एते तयः क्रियाप्रधाना इत्यर्थः । एतेषामन्योन्यनिरपेक्षत्वेन विशकलिततयाऽवस्थानं संसृष्टिः । तत्र शब्दालङ्कारसंसृधिर्यथा - 'सुरतरु' रित्यादौ (म किरणे १३ श्लोक) यमकानुप्रासयोः । अर्थालङ्कारसंसृष्टिर्यथाआलुम्पतीव परितो मनसः प्रसादमालुञ्चतीव पदवीं नयनद्दयस्य । उद्देलकज्जल महोदधिवद्गभोरो मोहोऽन्धकार इव मोह इवान्धकारः ॥ ८१ गृहस्थपालितः शुको मौक्तिकमुलिलेख खच्च्चोल्लिखितच्चकारेत्यर्थः । उदल उत्ततीरमर्यादः कष्णलमहोदधिः श्यामसमुद्रस्तदहभोरो मोहोऽन्धकारश्च । मोहो विषयेऽत्यासक्तिः व्यन्धकारच्च मनखः प्रसादं लुम्पतीव, मोहे सति मनसः प्रसादलोपो भवति तथाऽन्धकारेऽपि काद्यागमन शङ्कया मनसः प्रसन्नता न तिष्ठति । एवमन्धकारे नेत्रदयस्य पदवीलोपा नोऽन्धो भवति, तथा मोहे सति विषयेन ननोऽन्धः सन् पुरः सवोऽपि साधून पश्यति, दपाणिं यममपि न पश्यतीति भावः । निरधारि स्वग्रन्थे । व्यत्र 'वक्रोक्ति' पदेन तदाख्यालङ्कारविशेषपरिग्रहं मन्यमाना अर्वाचीनास्तु

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448