Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 375
________________ पष्टमः किरणः । किं गेयं ! व्रजकलिकम, किमतिश्रेयः ? सतां सन्नतिः, किं स्मर्तव्य-मनन्तनाम, किमनुध्ययं १ मुरार: पदम् । क स्थेयं ? व्रज एव, किं श्रवणयोरानन्दि ! वृन्दावनक्रीड़े का, किमुपास्यमत्र ! महसी बीकष्णराधाभिधे ॥ १५. का विद्या ? हरिभक्तिरेव, न पुनवेंदादिनिष्णातता, कीति: का ? भगवत्परोऽयमिति या ख्याति, दानादिजा। का श्रीः १ कण रति, न बै धनजनग्रामादिभूयिष्ठता, किं दुःख ? भगवतप्रियस्य विरहो, नो हृणादिव्यथा ॥ १५१ वक्रता मृगदृशां कचपाशे पाणिपादनयनादिषु रागः । नौ विकेशवसनादिषु बन्धः सान्द्रचन्दनरसादिपु परः ॥१५२ पत्र 'क्क वक्रता' इत्यादिपत्रपूर्वकस्याख्यानस्य ततसामान्यव्यपोहनस्य च व्यङ्गरता-तथाहि क वक्रता मृगदृशां गोपिनां ? कचपाश एव, नान्त:करणादौ कस्या अपोत्यादि । प्रत्यासत्तिहरिचरणयोः सानुरागे, न रागे, प्रीतिः प्रेमातिशयिनि हरेभक्तियोगे, न योगे। भास्था तस्य प्रणयरभसस्योपदेहे, न देहे, येषां ते हि प्रकतिकतिनो, इस मुत्ता न मुताः ॥ १५१ .. पत्र प्रश्नपूर्वकं व्यङ्ग्य तदन्यव्यपोहनं वाचमिति भेदः । वक्रतेति-बजे कुटिलान्त:करणा विषयेषु रागयुक्ताश्च जना: न मन्ति, तत्र कस्यापि निगड़ादिबन्धनं कलङ्कस्पर्शो वा नास्तीति ध्वनिः। हरिचरणयोः सानुरागे वैधावे यासक्तिः, म विपरागे। न योगे ज्ञानकर्मादौ । प्रणयरभसस्य प्रेमातिशयस्योपयोगिसिहदेह आस्था नित्यत्वबद्धिः, नतु पाश्चभौतिके देहे। तथा च के सक्ता इति प्रश्नो यङ्गाः, तनोत्तर येषामिति । मुक्ताभिमानिनो सक्ता न, तेषां भयभावात् । तथा, श्रीदशमे 'येऽन्योरविन्दाच विसक्तमानिन' इत्यादौ तेषामध:पतनमेवोक्तम् । तेन वर्जनबुडावियमित्यन्वर्थमभिधानम्। न केवलं 'तत्र चान्यन च प्राप्तौ परिसंस्थति वाक्यविदां मौमांसकानां विभाषाऽनुमोदितोऽवाङ्गीकारः, परं कायगतानादिविच्छित्तिबोधितनीवातोरेवान परिग्रहः। नियमवच्छ घस्यैवावान्तरभेदोऽयमिति प्राचीनानां इडि प्रतीनां दर्शनम्। किं गेयमिति-श्रीरामानन्दरायमहाशयश्रीचैतन्यमहाप्रभोः प्रश्नोत्तरा ४२

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448