Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अष्टमः किरणः ।
यथा वा
पृष्ठे मणीन्द्रमहसि प्रतिबिम्बभेव केशस्य केशपरिशेष इति भ्रमेण । उल्लासयन्त्य सक्कदङ्गुलिपल्लवेन सा व्ययधीरजनि केशव केशबन्धे ॥ १७७
उपमानस्य धिक्कार उपमेयस्तुती यदि । (५७)प्रतीपमुपमानस्य धिकृत्यै चोपमेयता (प) ॥ ३१० का
उपमेयस्तुत्यर्थमुपमानधिक्कारो यदि तदा प्रतीपं, यदि वा धिक्कारायैव उपमानस्यै वोपमेयता तदा चेति विविधम् । क्रमेणोदाहरणो... तव जयति जगत्यां राधिके ! भू विभङ्गे
- किमिति कुसुमचापश्चापमन्यं बिभर्ति । विलसति मुखबिम्बे वेधसा वा किमर्थं
व्यरचि विधुविधाने निष्फलोऽयं प्रयासः ॥१७८ वरतनु ! ननु कृष्णो हन्त वैदग्धामुग्धः
शिवशिव भुवि भद्राभद्रमावेऽनभिज्ञः । तव विगतकलङ्घनाननेनैव योऽयं
शशिनमुपमिमीते नैव लज्जां करोति ॥ १७८ मम वदनमेव नयनानन्दकमिति मा कृथाः सुतनु ! गर्वम् । अपरोऽपि कश्चिदेवं राकायां शरदि शीतांशुः ॥ १८० अहमेव दारुणतम इति मा कुरु कालकूट ! गुरुगर्वम् । त्वत्तोऽपि दारु पतमो दुर्लभलोके मनोरागः ॥ १८१
. इत्याद्यपि तद्देदान्तर्गतम् । पृष्ठ इति -श्रीकृष्णा स्य केशबन्धने कर्मणि यमधीरजनि । यग्रत्वे कारणमाह। मणीन्द्र इन्द्रनीलमणिस्त हन्महत्तेजो यस्य तथाभूते एछ केशस्य प्रतिबिम्ब मेव केशस्य परिशेषोऽग्रभाग इति भ्रमेणामकृदुल्लासयन्ता नयन्ती। ममेति-पत्काले राकायां पूर्णिमायां शीतांशुश्चन्द्रः । अतिशयोक्त्या श्रीकृष्ण: प्राह । अहमेवेति। दुर्लभलोके श्रीकृष्णे।
(फ) सामान्य मिति-तत्वतो भेदबहुलोलीमपि कविनिर्मितिगौरवेण समानगुणत्वेन निबध्यते चेदस्तु तदाऽयम् । तत्वतो भेदानाघ्रातमपि तेन विशेषेण भेदन यदिशिव्यते स विशेषः । तयोरेकन ग्रहणेन वेलक्षण्य स्फटरं जातमिति च ज्ञेयम् । एकत्र वस्तुसामान्य

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448