Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
यथा
मलद्वारकौस्तुभः । यथोत्तरं पूर्वपूर्वहेतुकस्य तु हेतुता। ..
तदा कारणमाला (४२) स्यात् (ध)-२८४ कापूर्वपूर्वहेतुकार्थस्योत्तरोत्तरपदार्थस्य यदि हेतुता, तदा तदैवेत्यर्थः । यथा-सत्सङ्गमेनैव भवेहिरागो विरागत: स्यान्मनसो विशुधिः । मनोविशुधैवव हरेः प्रकाशो हरे: प्रकाशन कतार्थता स्यात् ॥ १५४
-किययाऽन्योन्य कारणम्।
वस्तुहयं यदाऽन्योन्यम् (४३) (ध)-२६५कावस्तुह्यं यदि क्रिययाऽन्योन्य कारणं स्यात्तदाऽन्योन्यमित्युच्यते ।
राधाभासो मरकतमयौं कुर्वते कृष्णकान्ति कृष्णस्यामा अपि च हरितीकुर्वते धाम तस्याः । स्थाने स्थाने यदि निवसतस्तौ तदा गौरनीलावेकस्थाने यदि बत तदा तुल्यभासौ विभातः ॥ १५५
-प्रश्नस्योन्नयनं यदि । उत्तरश्रुतिमात्रेणोत्तरं (४४) स्यात् (ध)-२६६ का - प्रतिवचनवणादेव पूर्व चनस्योत्तरस्य यद्यवयनं भवति तदोत्तरालङ्कारः । यथा-भम कणह प्रमघरं विरमदु दे (18) काबि वाणपरिबाड़ी।
पा सही इध एक्का ण एत्य तुह प्रोसरो ठादु ॥ १५६ - पत्र संख्याः प्रतिवचने कृष्णस्य कोऽपि प्रश्नः पूर्व जात इति बुध्यते । नचैतदनुमानं, व्याप्तप्रभावात् । न चापि काव्यलिङ्गं, हेतोः पदव्याक्यार्थताऽभावात् ; नतु प्रश्नस्य प्रतिवचनजनको हेतुः -तेनेदमलङ्कारान्तरमेव । _भम कण्हेति-भ्रम कृष्णान्यगृहं विरमतु ते काऽपि वचनपरिपाटी। मम सख्यवेका मान तवासरः स्थातुम् ॥ न चानानुमानालङ्कारो वक्तयः, प्रतिवचन प्रश्नयोः परस्परयभिचारेब याप्ताभावात् । नाप्यत्र कायलिङ्गालङ्कारो वक्तव्यः । न त्विति-प्रश्न प्रति प्रतिवचनं न जनको हेतुः, अपि तु ज्ञापक एव हेतुः, कायलिने जनकरूपस्य हेतोरेव ग्रहणात् । मिदं कविकर्णपूरकते दैतन्यचन्द्रोदयनाटके । कारणमालेति-टहलामूलिकाऽत्र विचित्तिः, एवमप्यन स्वीकृतेष्वन्यत्रोद्भावितेषु वा मालादीपकैकावलोसारप्रतिध्वगन्तयम्। सतु__ (18) "a" इति पदं (छ) पुस्तके नास्ति । तन्न मछु, पाऱ्यांपादस्यापरिपूरितत्वात् ।

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448