Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
१५४
अलङ्कारकौस्तुभः ।
नवनेोत्कण्टा, नवमपि वयो, नातिचतुरः सखोलोको, हाधिग् भवतु कथमाधेरुपशमः
१३३
अत्राधैरुपशमाभावस्य कृष्णदुरापत्वमेव मुख्य साधकं, तनान्येषां साधकानामुपादानेनायं समुच्चयः । एष च सदसदुभययोगात्चिधा, सत् शोभनम्, असदशोभनम्, उभयं शोभनाशोभनम् । सद्योगे यथा—
रूपं कुलं वल्लभदुर्लभत्वं शीलं कला कान्तिरुदारता च । एकेन चैषामपराः सगर्वा राधे ! समस्तैरपि ते न गर्वः ॥ १३४ असद्योगे यथा
संसारमार्गी ह्यधमः स्वभावात् कर्माणि तस्मिन् कटुकण्टकानि । गतागताभ्यामिह खेद एव तथापि नास्मिन् कुजनो विरज्येत् ॥ १३५ सदसद्योगे - प्रियः प्रणयकोविदः, प्रणयिनी सदैवोत्सुका,
खलः क्षतपराक्रमी, गुरुजनः ख जोक्तासहः । गृहं गृहपतिच्युतं मनसिजस्य पञ्चेषवः
कलावति ! बहिश्वरा इव लसन्तामी पञ्च नः ॥ १३६
अत्र प्रियादयः सन्तः खलोऽसन् ।
गुणो गुणक्रियाभ्याञ्च क्रियया च क्रियाऽपरः ॥२८७का– इत्यर्थः । गुणेन गुणो यथा
अपरः समुच्चय
दुरापैति - कालाधेर्मन: पौड़ाया उपशमाभावे श्रीकृष्णास्य दुरापत्वमेव मुख्यं कारणम् । ननु श्रीकृष्णस्य दुरापत्वे सति तस्मिन् मनो न देयमित्यपि न सम्भवतीत्याह - मम मानसं चलं महारणं न खौकरोतीति । मनःपीड़ाया: शान्त्यभावे गुणीभूतकारणान्तराण्यप्याह - सुदुर्वारेयादि । गुरुतर कराल: कटूक्ति विधवर्ष बकारी । रूपमिति - खीणां गर्वे रूपं मुख्यं कारणम्-अन्येषां कुजादीनां गौणकारणत्वं ज्ञेयम् । वल्लभस्य कान्तस्य म्वनिष्ठटुर्लभ त्वम् । अमराः स्त्रियः । प्रिय इति- तो नष्टः पराक्रमः यस्य तथाभूतः - गुरुजनः खलस्य दुर्वादोक्ति ं न सहते। युद्माभिर्मिथ्यैव प्रवादशे दीयते मम वधूः साध्वीति पौर्णमासीमुखाकृतम्, यतोऽस्मद्गृहे श्रीकृष्णास्याप्यानयनेऽवसरः । पञ्चेषवः - यतामीषां पञ्चानां समागमस्तत्रैव कन्दर्पस्य प्रादुर्भावस्तत्र मुख्य कारणं श्रीकृष्णस्य प्रणयकोविदत्वम्,
(द) समुच्चय इति- - नाम केवलमने के धामेकत निबन्धो, न वा गुणक्रिययोर्युगपदभिधाममानं परं 'हा युवानः शिशवः कपोताः खले यथाऽमौ युगपत् पतन्ति' तददेकका म्यानुष्ठा नात्मा प्रौढोक्तिमूलेऽपि यौगपद्यतात्पर्थकत्वेन सार्थकनामाऽयम् । यच्च लेने कोने वि

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448