Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अलङ्कारकौस्तुभः ।
चेदभविष्यत्तदा तस्यान्यार्थोऽभविष्यत् । अत्र वाचका एव शव्दा न तूक्तार्थव्यञ्जकः । एवं वाच्यमुखेन चेदभविष्य सदाऽन्योऽप्यर्थोऽभविव्यत् । श्रयन्तु वाच्य एवार्थः, न तु व्यङ्ग्यः, तर्हि सबाधमित्यपि न वक्तव्यम् । तथाहि गवि शक्के चलति दृष्टे, गौ: शक्तश्चल इति त्रितयविकल्पो यदेव दृष्टं तदेव विकल्पयति, तच्चाभिन्नसंसृष्टत्वेन दर्शनं भेदसंसर्गाभ्यां विकल्पयति ।
२८४ का
३२२
- समृद्धिरुदात्तं (३५) वस्तुनः परा (थ) ॥ मान: कामगवीषु नैव नतरां ( 15 ) कल्पद्रुमेष्वादरो लोष्ट्राणीव लुठन्ति हन्त परितश्चिन्तामणीनां गणाः ।
यथा
गवति । शुक्लगुणविशिष्टे चलनक्रियायुक्त गवि दृष्टे 'गौ: शुक्तश्चल' इति प्रयोगात् गोत्वजातिशुक्लगुण चलनक्रियायां विकल्पो बोध्यो भवति, a यदेव पिण्डमात्त्रपूर्वं दृष्टं तदेव विकल्पयति तादृशबोधे विषयीकरोतीत्यर्थः । यत्र 'गो'पदस्य गोत्वजातिरूपेण शक्तिः, नतु साखागलकम्बलादिरूपेण पिण्डे शक्तिः, व्यत एव लचणादीनां सुतरां नावकाशः । एवं सति शक्तिलक्षणाव्यञ्जना विना शब्दसामर्थ्याताशगोरूपवस्तु प्रतीयते । तथाऽलापि 'कन्दर्पो निर्दप' इति वस्तु शब्दसामर्थ्यादेव प्रतीयते । यन्मते 'गो' शब्दात् सास्त्राऽदिरूपेण पिण्डबोधो भवति तन्मतमालम्वोक्तम् । यथा जातिशक्तिवादिमते व्यक्तौ शक्ति विनाऽप्याक्षेपबलात् शब्दबोधे व्यक्तिभानं भवति, तथैवावापि शत्यादिकं विनाऽपि शब्दसामर्थ्यादेव तादृशार्थमानं भवतीति ज्ञेयम् । अथं भावः - सामान्यतः पिण्डमात्रत्वेन प्रथमं दर्शनं क्षणान्तरे च 'गौ'रिति नात्यन्तरात् 'शुक्ल' इति गुणान्तरात् 'चल' इति क्रियान्तराद्भेदेन तत्रितय - संसर्गेण च तस्य विकल्पः स्यात्, ततश्च किमपि वस्तुमात्रमिदमित्यनेन यदेवाभ्यधायि तदेव गौ: शुक्लश्चलोऽयमित्यनेनाप्यभिधोयते, नतु जातिगुणक्रिया: । तत्र जात्यादीनां भेदसंसर्गयोरेव प्रतीतिमावमिले तन्मात्रमधिकम् । एवमपि कन्दर्पमानवत्यौ दर्पमानरहिते
भूतामिति योऽयमर्थ: स एव 'दर्पः कन्दर्पहृदय' इत्यादिनाऽप्यभिधीयते किन्तु वचनवैचितामात्रमधिकं तदेवाश्रित्यालङ्कारः प्रवर्त्तत इति । यथा चतुर्थातिशयोक्यलङ्कारस्थले कविनिर्माणस्य विधिकृत नियम राहित्येन कारणोत्पत्तेः प्रागेव कार्य्योत्पत्तिरुक्ता तथाऽवापि पय्यायोक्त्यलङ्कारस्थले शक्या दिकं विनैव वस्तुप्रतीतिर्भवतीति सर्वमनवद्यम् ।
काव्यहं तुरिति केषाञ्चित् प्राचां संज्ञा । 'एकानेकपदार्थ 'ति भेदवीजं प्रकाशकृदादानुसारे । हेतुत्वस्य 'हि’पद् पञ्चमीविभक्त्यादिना वाच्यत्वेऽगृढत्वेन चमत्काराभावान्नायमलङ्कारः, किन्तु पात्तयोः कार्यहेत्वोरनुपात्ताऽपि हेतुता वाक्य वैशिष्टयादिना वाच्यवत् ( 15 ) 'नितरा' मिति (क) (ज) पुस्तकयोरवद्यः पाठः ।

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448