Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
३१८
मलद्वारकौस्तुभः । - त्वदधिमूलं भजता मुकुन्द ! लाभोऽस्त दूरे वपुषो निजस्य ।
चिरन्तनस्यापि भवेदिनाशः स्वभाव एवैष तव प्रसिद्धः ॥ ११७ पत्र मुखे निन्दान्तः स्तुतिः। उभयथैव व्याजस्तुतिः । यत्तु- वक्त्रं वो हिजराजहिंसि मदिरालोलं दृशोर्युग्मक
कान्तिः काञ्चमहारिणी विहरणं गुर्वङ्गनासङ्गतम् । सङ्गी पञ्चम एव पञ्चविशिखः शुद्धिस्तथाऽपोह वो
दैत्य यन्यवधौ दृषाकतिमयं तेनैष दुष्टो हरिः ॥ ११८ इति यद्यपि व्याजस्तुतिः, तथाऽपि शब्दालङ्कार एवासी, तेनायमुभयत्रैव । इयं विदूषकस्यैवोक्तिः । सहोक्तिः (२८)सा सहार्थेन शब्द नैका क्रिया यदि(त)॥२७८कायथा-खासै: साई विरहिसदृशां देयमापू रजन्यः
साकं देहरहर ! कशतां वासराः सम्प्रतीयः । नाशयति । कदाचिदरियासरवधानन्तरं श्रौराधिकाय धगतं श्रीकृष्णमालोक्य श्रीराधिका ललिताप्रतिसखी: सम्बोध्याह, भोः सख्यः, सम त्या श्रीकृष्यो नारिश्वधः कृतः, तस्मादस्य स्पर्शो भवतीमित कर्तयं इति बुवाणां राधां प्रति विदूषकः कृष्णस्य सखा मधुमङ्गल आह-यविति-भोः राधिके ! यूयं महापातकन्यः, श्रीकृषोन तु जन्ममध्ये एक पापं कृतम्, तदपि पाषाभासमेव, यतोऽयमसरो मायया सुधातिर्भवतीति। अत्र तास पश्च महापातकानीति त्रुदये प्रशंसासत्त्वऽपि निन्दामखेनाह,-वक्तं दिनराजो ब्राह्मण श्रेस्तस्य हिंसकमिति ब्रह्महत्या, प्रशंसाप दिनराजचन्द्रस्तस्य निन्दाप्रयोजकत्वेन सिकम् ।
शोर्यग्मक मदिरया लोलमिति सरापानं, पक्षे मदिरा खनस्तरदाञ्चलम् । काधनहारिणीति स्वणस्तेयं, पचे सर्व मिव मनोहारिणी। गुबगनासङ्गतमिति गुरुदारगमः, पक्षे गुरूणामङ्गन एव प्रासङ्गतं कुलवतीत्वाबहिर्गमनाभावात् । अतो धो वा दैत्यो वेति तत्त्व न जानीथेति ध्वनिः। पञ्चविशिखः कश्चिमहादस्य भाक सङ्गी एघ पश्चममहामातकरूपः, पक्षे कन्दपः। उभयत्रेति-याजस्तो पून्दालङ्कारे चेति प्रयोगो शेय इत्यर्थः।
भेघटकत्व बोजत्वेन ग्राह्यम् । पञ्च महापातकानीति-तथाच मनुः, 'ब्रह्महत्या सरापान जय गुर्वङ्गनागमः। महान्ति पातकान्याहुस्तत्संसर्गश्चापि पचमम् ॥ पू.ब्दालङ्कार एवासी, बनुप्रासमखेनैव विच्छित्तविशेषप्रकटनादित्याशयः। सहोक्ति:-अत्र सबखता मते औपन्यघटकतैव विनिगमक, न तति तु साम्प्रदायिकाः। विरहेण विवि-" न विना

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448