Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 331
________________ अष्टमः किरणः । उपमानानुपादाने द्विधा यथा त्वदाननस्य सदृशं किमपीह न दृश्यते । इति वाक्यगा । वितृसदृशी कापि राधे ! काऽपि विलोक्यते ॥ १५ इति समासगा । वाद्यनुपादाने द्वैधं यथा अशनयति कुसुममशनि: कुसुमति हालाहलत्यमृतम् । हालाहलमप्यमृतति समयेऽस्या दुःखसुखदत्त्वे ॥ १६ इयं क्विप्गा नवधाराधरश्याममभिराममिदं महः । अनयन्नयनानन्द कस्य नो हरते मनः ॥ १७ इथं समासगा । धर्मोपमानयोर्लोपे देधं यथा २८५ तम्भसि किं ति पिअन्तो कट्ठरसं मुरलिवाश्रणे कण्ह । जस्म समो णत्थि रसो सो दूह एअरे घरे घरे होइ ॥ (क) १८ इयं वाक्यगा । इहैब "जच्छ रिसो गत्थि रसो" इति पाठे समासगा । धर्मेवादिलोपे द्वैधं यथा “ अशनयति कुसुम " मित्यादी (१६ श्लोके) 'हन्त कदाचि दपि तासा' मिति चतुर्थचरणे यदि स्यात्तदेवादिलोपे धर्मलोपे च क्किपगा । राधे ! शारदपीयूषमयूखमुखि ! मौनताम् । मुच, पीयूषवचनैः सिश्च मे कर्णयोर्युगम् ॥ १८ भावेऽपि श्रीराधिकाया यथा श्रीकृष्णाविरहपीड़ा जायते तत्सदृशी श्रीकृष्ण विरहपीड़ा श्रस्य भवत्येवेत्यर्थः । · स्या राधिकायाः समये श्रीकृष्ण विच्छेदसमये दुःखमयवस्तुनः सुखदत्वे सति कुसम - मशनिरिव भवति पुष्पस्योद्दीपनत्वेन वज्रतुल्यतापवत्त्वात् । तथाऽशनि: कुसममिव भवति, वज्रस्य सद्यःप्राणहारकत्वेन विरहज्वालानिवर्त्तकत्वात् । ग्रम्टतस्य मरयनिवर्त्तकमाम्हतमपि हालाहलतुल्यं भवति तथा हालाहलस्य सद्यः प्राणद्दारकत्वेन हालाहलमध्य. म्हततुल्यं भवति-- जीवनापेक्षया मरणं तस्याः सुखदं भवतीति ज्ञेयम् ॥ ताम्यसि किमिति पिबन् काष्ठरसं मुरलीवादने कृष्ण । । यस्य समो नास्ति रसः स इह नगरे रहे रहे महारान्तरमच्यानीति केचित् - 'सर्वषोपमा निषेधेऽसमाखोऽलङ्कारः' इति तेषां लक्षयम् । परन्तु तस्य भिन्नतया स्वीकारे युक्तिर्विध्वखितैव रसगङ्गाधरप्रभृतिनिबन्धेषु । रसनोपमायाः पृथक्रेन स्वीकार कल्पो न सर्ववादिसम्मतः तथा च प्रकाशकारकता हेतुसम्प्रति:एवंविधवेचितास इससम्भवात्, उक्तभेदानतिक्रमाचैति । पनम्बयोपमा - दकिमत संचा

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448