Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
अष्टम : किरणः ।
२८३
अत्र पूर्वांचें 'इवेन नित्यसमासे विभक्त्यलोपः, पूर्वपदप्रकृतिस्वरत्वच्चे' ति इवेन समास: । आर्थों तडितगा पूर्णा यथा
कोमलं ते वपुस्तन्वि ! राधे ! भाति शिरोषवत् । परुषं वर्त्तते कस्मान्मनो दम्भोलिवन्त्तव ॥ ४ ॥
अत्र 'तेन तुल्यं' क्रिया चेदित्यनेन वति: ; तेन तुल्यार्थत्वादार्थो । वाक्यगार्थी पूर्णा यथा, “राधाकृष्णौ ममे" त्यादेरुत्तरार्डे (३य लोके) 'यावन्योन्यावयवरुचिभि: (1) काञ्चनैर्नीलरत्नैरात्कृप्तेन प्रकटमहसा निष्कराजेन तुल्यौ ।' समासगाsर्थी पूर्णा यथा
मृदुलमपि शिरीषतुल्यमं कमलसमं विकशन्मुखन्तवेदम् । रमयति च वचः सुधासमानं कथमशनिप्रतिमं मनो दुनोति ॥ ५ इति पूर्णायाः षड् भेदाः । अथ धर्मलोपे वाक्यगा श्रौती लुप्ता यथा - " राधे ! सुन्दरताऽङ्ग ेषु वाग्भङ्गौ वदने तव । मनसि प्रेमवैदग्धी सत्यं वच्मि सुधा यथा ॥ ६ समासगा श्रौती लुप्ता यथा
ध्रुवौ तव धनुर्लते इव, तदग्रतो लोचने लसम्म दिरदम्पती इव, पुरस्तयोर्नासिका । स्मरेषुधिरिव स्फुरत्पुरटनिर्मिताऽधोमुखी, तदीयशिखरे न्यधात् भमिव कः कृती मौक्तिकम् ॥ ७
हे राधे ! तवाङ्गमिदं मुखच्च सुधासमानं वचञ्च मां रचयति सुखयतीत्यर्थः । सुधा यथा-सुधैव खादी, व्यत्र वाटुत्वबोधकपदाभावादेव धर्मलोपो ज्ञेयः, तथापि धर्मवाचकपदाध्याहारादेव शाब्दबोधो ज्ञेयः । एवमुपमानादिलोपेऽपि बोध्यम् ।
वाविति - धनुर्लते इव वक्रे, मदिरदम्पती खमनस्त्रीपुरुषाविव चच्चये । कन्दर्पस्य स्वर्णनिर्मिताऽधोमुखी इषुधिस्तस्य इव नासिका मनोहरा । तस्या नासिकाया अग्रभागे
इति ; व्यतोऽरोचक्रेऽपि रुचिवैयाकरणालङ्कारिकपदार्थ सङ्करंसन्ध भेदबन्ध मतितार्थमित्यलं पल्लवितेन । व्यङ्गयमपीत्यादि - नावालङ्कारस्य व्यङ्कामुखेन संस्थितिरिति स चालङ्काय्र्य एवंत्याधुनिकानां वाचोयुक्ति युक्तिसङ्गता, परं व्यङ्गासुखेनागतयैव दिशा तात्पर्यालोचनायां शोभा
(1) "काच मैरिन्द्ररते” रिति (छ) पुस्तके पाठः । 'मौखर' रिम्युन्तरव मूले पाठः ।

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448