Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
पष्टमः किरणः ।
२८७ इयं नाभीमम्नस्मरफणिफणानीलमणितः
समुदयान्तो कान्ति,स्तव तनुशहाणां न लतिका ॥ ४८ यथा वा- क्षीराधेः कति वोचयः, कति लसद्रतोत्पलानां दल
द्रोणीसञ्चयबष्टयः (ड) कति मधून्मत्तालि विच्छोलयः । हेलोदच्चदवाञ्चतोनयनयोः कृष्णस्य लोलेक्षणव्यापारी कति नोमिषन्ति विविधज्योतिर्विलासच्छलात् । ५०
-अनेकार्थप्रतिपादकता यदि । एकार्थस्य तु शब्दस्य तदा श्लेषः(११) स कथ्यते(च) ॥२५० कायथा- उदयति यस्मिनुदयति तिरोभवत्यपि तिरोभवति।
जगदेव तत्र तमसा नाशिनि कैः कृष्ण ! तन्यतां कोपः ॥ ५१ हेलयोदश्चत्तिरशीनयोः श्रीकृषानयनयोलीले क्षणव्यापारे सति विविधानां श्रीक्षण नेत्रस्थश्वेतरक्तश्यामज्योतिषां विलासच्छलात् पौरसमुद्रस्य कति तरङ्गा नोहच्छन्ति, अपि तु उगच्छन्तेष (5) । तथाच श्रीकृष्मास्य तिरसोनावलोकनममये नेवस्थमिदं श्वेतरूपं न भवति, किन्त क्षीरससदस्य तरङ्गा एव दृश्यमाना भवन्तीत्यपइ तिरेव । एक्सत्तरवापि ज्ञेयम्। नेत्रस्थमिदं रक्तं रूपं न भवति किन्तु प्रफुजरतोत्पलाना दलान्येव द्रोणी. समूहालेषां वृष्य: कति नोम्मियन्ति। वसन्तसमये उन्मत्तभ्रमरणयः ।
(ङ) अपर तिरिति-'उपमेयं स्टघा कृत्वा सत्यञ्चैवोपमानकम्। स्थाप्यते चेत्तदा जेयापन तिरिति काव्यदर्पणे लक्षण मप्येतभिप्रायम्। आचार्य दडिमतसपपादयन्त: केऽपि यकिश्चिदपत्यान्यस्य कस्यचित् प्रदर्शनमयतिरिति लक्षणं वर्णयन्ति । दडि लक्ष्य 'न पञ्चेषुः शरवस्य सहसं पत्रिणा'मित्यप्येतत्विनिगमकम् । एवमुद्योतकतो नागो. जीभट्ठाः। अत्र सादृश्यमूलता ('किञ्चिदन्तर्गतोपमेति भामहलक्षणे) भूतार्थापबच्चेतर: यावर्तकत्वे बोनं, नापलापमानमाचार्यदण्डप्रतिनिििमति विमर्शका सरणिः । एव: मेतेन न सर्वथा निर्विवादं वामनमतम् 'अपहतौ वाक्यायोरार्थिक ताद प्यं, रूपके तु पदार्थयो: शाब्द ताद प्यमिति भेद' इति । सर्वखवर्शितमस्य भेदवयं भ्रान्तिहेतुकैतवः पूर्वमपतिसंज्ञाकल्पनं मालाऽपई तेश्च लक्षणप्रदर्शन मन्यत्रेत्यास्तां विस्तरः। बन्धूक द्युतीति-व्यत्र युग्मपदस्य पुनः प्रयोगो न सुछु, परं नानार्थपौनसक्यन्ताम्रधरौठरितयेनेकन आयतेक्षणयुगलेनापरत यथाक्रमं साम्यादिति बोध्यम् । 'द्रोणोति'-खौत्वमनियवलिङ्गशब्द, विषयकम्।
(5) एवं सर्वष्व व पुस्तकेषु, परन्तु 'अपि तु बहव उनकृत्ये त्यनेन भाव्यम्।

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448