Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
- सप्तमः किरणः।
२५ दृशोरगोचरेणैव हरिक्षा हरिणाधि ! ते। कपोलभित्तिर्मानभहरिणा हरिणावतिः ॥ २८ अगोचर सति हरी दहत्येष मनो मम । मदनी मदनोदेनामदनो मदनोजसा ॥ ३० सदासदासोनिकरैः परिच्छदैः सदा सदानन्दविलासविग्रहः । सदाऽस (ग)दाक्षिण्य कपाऽदिभिगुणे : सदासदारो विललास माधवः ।।
दृशोरगोचरेसेंव खता हरिणा श्रीकृष्णेन तव कपोलभित्ति: हरिणाकृति: पाण्डविरभूत् । कोशेन ? मान एव इभो हस्ती तस्य हरिणा सिंहेन। मदनो मनो दहति । केन ? मदनोदेन मत्तताखण्डनेन। कौश: १ मदनोजसा ममावल्येन मदनोऽर्षणः, मदि हर्ष । (७) परिच्छदैः सह मदा मन्नानन्दमयो विलासो विग्रहश्च यस्य स माधवः। दा दानम्, यासो दीप्तिः, दाक्षिण्यश्च तदादिभिर्गुण: सन्नास उपवेशो येषान्ते दारा वस्य सः।
बातमेव । अत्यनुप्रासस्य निरूकानुशासनिकसवर्णत्वमययञ्जननिष्ठत्वखरूपस्य, दशा दग्धं मनसिलं जौवयन्ति दृशव या' इत्यादिलक्ष्येघु स्फुटस्य, अन्त्ययोज्यावर्तितया ख्यातस्यान्यानुप्रासस्य ‘मा जहौहि धनागमलपणां कुरु तनुबुद्धे मनसि विटणा'मित्यादि-बहुप्रसिद्धलक्वेवाविर्भवतो यथा नात्र ग्रन्थे गणनं, तथा प्रतिदेशं मिनस्य कार्णटो-कौन्तलीत्यादिमाम्बा लक्षितस्य कडाभरणकृता कृतोद्देशस्य हादश विधस्यापि न सूचनमित्यप्यविरूतो मार्गः, यत एषां दिग्दर्शनम्यायेन विन्यास एव साधीयान् । नाव्यशास्त्रशता पुनमकस्यैवैकस्य शब्दालकारतया गणनं कृतं, तथाऽलङ्कारिकसम्प्रदायसिहस्यैव यमकस्य तत्र लक्ष्यलक्षवानि । अनुप्रासस्य तत्र कथं न ग्रहणमिति तु सम्यग्विमर्शनौयम्। 'एतद्दशविधं ज्ञेयं यमकं नाटका अयम्' (१९६२) इत्यभिधानन्तन, परं नाटकाश्रयस्यालङ्कारवातस्य गणनायर्या शब्दालधारकऽनुप्रासस्यैव ग्रहणपरो निबन्धो वरीयानिव प्रतिभाति। इदानी परिचितेघु नाटकेनुप्रासस्यैव प्रसारो दृश्यते, यमकन्तु तत्र विरलविरलमेव। रामायणादिप्राचीनतमरचनादि. म्बप्येवम् । एवं स्थिते प्राचां यमकपदेनानुप्रासस्यापि ग्रहणं, व्योमध्ये यमके चाव्यादरप्रसङ्गः न सशकः प्रतिपादयितुमिति बहवः। 'नानाकारण कान्तराराधितमनोभवा। विविक्तन विलासेन ततक्ष हृदयं नृणामित्यादौ खरैकश्मनाऽवृत्तावपि केघाश्चित् यमकत्वकथवः मेतत्पक्षेऽनुकूलं यमकतोऽनुप्रासस्योगवे विश्वासकारिताबीजमपौति बोअम्। अन तावत् . प्राचा भामधेन तो भरतीय नाव्यशास्त्रनिहिशेऽलवारचतुष्कनुप्रायस्य प्रयतया योगः
७) "दासदामोनिकरैः सह वर्तमान अवधिकोऽमोऽस्याये (ख) पुखक एवोपखभ्यते ।

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448