Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 286
________________ २४० अलङ्गारकौस्तुभः । अत्रापि – लीलाऽलसनलिताङ्गी लघु लघु ललनाललाम मौलिमणिः । - ललिताऽदिभिरालीभिर्विलसति ललितस्मिता राधा ॥ १ तेन सौकुमार्य्य' नाम रञ्जकत्वम् ( 5 ) । यदुक्तमन्यैः, 'कर्त्तारः काव्यशोभाया धर्मा एव गुणाः स्मृताः 1 अलङ्कारास्तदुत्कर्षहेतवः सुप्ररिति क्रमः ॥' इति ललनाया उत्कृष्टमुकुटमणिः श्रीराधिका सखीभिः सह लघु लघु यथा स्यात्तथा विलसति इत्यत्र माधुय्याभावेऽपि बहुतरलकारर्घाटितकोमलवर्णा वर्त्तन्ते । रञ्जकत्वमिति - चेतखश्चमत्कारकारित्वमित्यर्थः । यथाऽङ्ग, तवस्तुदर्शने सति नेत्रस्य स्फारकता जनकचमत्कारो जायते तथैवाद्भुतसुकुमारवर्णानां श्रवणे सति चित्तस्य स्फारकता जनकचमत्कारो भवतीति ज्ञेयम् । a - मेव, नेतरदिति राजन्तिः सुष्ठ । गुणालङ्कारविवेके च तय: पचा: - तत्र 'न कान्तमपि निर्भूषं विभाति वनितामुखमिति लौकिकन्यायमुपजीवतां भामहादीनामलङ्कार एव कायखरूपे प्रधानं लिङ्गमिति व्यपदेशनामुभयोरभेदकल्पनेयेकः पक्षः । तथा च तदुपजीव्य वर्त्तमानानामाचार्य्योद्भटानां साकूतमुक्ती 'समवायत्त शौर्यादयः संयोगवृत्ता तु हारादयः इति गङ्गुलिका प्रवाहेणैवेषां भेद:' 'केनापि प्राक्तनालङ्कारिकेण गुणालङ्कारौ कयाचिद भ्रान्त्या भिन्नत्वेनोक्तौ, इतरे व्याधुनिकास्तु विनैव हेतुविचारं तदनुसारेण तद्भेदं वदन्तीति चाचार्यदण्डिवामनयोरुपरि कलङ्कपङ्कले पार्थं । द्वितीय: पचो रीतिगणत्मवादिभिरुदितो वामनादितं यदुक्तमन्ये रिति प्रतीकेन मूले व्याक्षिप्तः । चन्द्रालोक प्रतापरुद्रयादिनिधानां मतमात्म विघात कारोत्याभावश्वालैव मूले । 'निर्दोषा लचणवतो सरोतिभूषिता । मालङ्काररसानेक वृत्तिर्वाक् काव्यनामभाक् ॥' इति स्वरूपनिर्देशकारिकायाः विद्यानाथोयलचणस्य वा 'कर्त्तारः कायशोभाया धर्मा एव गुणाः स्मृता' इत्यादिकारिकया सह सम्बाधः । तृतीयपक्षस्तु नवीनानां मतानुयायो 'शब्दार्थयोरस्थिरा ये धर्माः ग्रलङ्कारास्ते' इत्यलङ्काराणां गुणतः स्वरूपतो भेदः । वामनोऽपि कचिदस्फुटताsa तदीयसम्मति ( ३|१|३ काव्यालङ्कारसूत्रवृत्ति) सुद्घाटयामास । तथाच तत्र तट्टीकाकारा - स्तिप्पभूपालचरणा:-' नित्यानित्यत्वाभ्यां गुणालङ्कारभेदः सिद्ध' इति । कालङ्कारायासुपचाराद्रमोत्कर्षता, वस्तुतस्तु ते गुणोकर्षतोऽभिन्ना इनि पक्ष: ' शब्द बुद्धिकर्मयां विरम्य व्यापाराभाव' इति नयेनालङ्कारस्योपत्तीणत्वे प्रध्वस्तकल्पः । श्रतोऽयाप्तप्रतिव्याप्तिवारणाय वर्णानां गुणव्यञ्जकत्वमायातीत्यनूद्यते । दण्डपद्यांशस्तु सृष्टशैथिल्यस्याप्य शिथिलस्य तन्मतेऽश्च वगणखरूपस्य निदर्शनम् - कात्रेदमध्धेयम्, न तावदाचार्य दण्डमतेऽव प्रि. थिल त्वदोष स्पर्शः - परमयं गुणगुम्फित एवेति कश्चित् । 'ऊत्स्फूर्च्चरित्यत प्रथमकिरणे खल्पः पाठभेद: । 'व्यथैकस्ये' त्यादि टीकाकृतामाक्षेपस्तत्समाधानश्च प्रागुक्तदिशा सूचितकल्पमिति विरम्यते । (5) 'व्यञ्जकत्व' मिति (क) (ग) पुस्तकयोः । (क) पुस्तक टीकायामपि स एव पाठी गृहीतः ।

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448