Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications
View full book text
________________
षष्ठकिरणः ।
अथ 'गुणा माधुर्य्याद्या' इति (१म किरणे १म कारिकायाम्) कृतोद्देशस्य गुणस्य लक्षणपरीक्षे करिष्यन् प्रथमतो लक्षणमाहरसस्योत्कर्षकः कश्चिद्धर्मोऽसाधारणो गुणः |
शौयादिरात्मन दूव वर्णास्ताञ्जका मताः ॥
१७६ का आत्मन इति - यथा शौर्य्यादिकमात्मन एव नाकारस्य, (क) तथा माधुय्यादिकं रसस्यैव,न त्वाकाररूपयोः शब्दार्थयो: ( 1 ) । न ह्ययमाकारः शूरः स्थूलत्वादिति सडेतु:, अस्थूलस्यापि शूरत्वदर्शनात्, यथा महामतङ्गजपञ्चाननयोः । यत्तु वौरसूसुतयोः शिशुयूनोराकारगतमेव शूरत्वं तच्च वयः कतमेव, तेन सव्यभिचारदोषादाकारस्य शौर्य्यादिगुणो न भवति किन्तु तस्य व्यञ्जक
अथ गुणरूपपदस्योद्देश लक्षणपरीक्षा इति त्रयं एव व्यवहाराः, तत्र काव्यरूपपुरुष वर्णनप्रसङ्ग 'गुणा माधुर्य्याद्या' इत्यनेन ( म कारिकायाम् ) गुणस्योद्देशः कृतः । खङ्घपतो नाममात्रेण कथनमुद्देशः । उदाहरणं परीक्षा - साऽग्रे वक्ष्यते । अधुना गुणस्य लक्षणं करोतीत्याह - अथेत्यादिना । यथा जीवात्मन उत्कर्षजनक व्यात्मनिष्ठः कच्चिद्धर्मविशेष एव शौय्यं तथा रसस्योत्कर्षजनको रमनिष्ठः कश्चिद्धर्मविशेष एव माधुय्यम् । यथा नानाविधासाधारणगुणक्रिया एवात्मनः शौर्यव्यञ्जका, तथा कठोरवर्णभिन्नाः सुकुमारी एवं रसनिष्ठ माधुर्य्ययञ्जका भवन्तीत्याह - वर्षा इति । हस्य माधुय्यैस्य । नन्वनुमानादेव शौर्य्यमपि देवधर्म एव भवत्वित्याह-नहीति । तत्र हेतुः यतोऽस्थूलस्य सिंहस्य शौर्यं, तथा स्थूलस्य मतङ्गजस्य न सिंहवच्छौर्यम् । वीरं सूते वीरमस्तस्या:
(क) अथ गुणदोषालङ्काराणां स्वरूप निर्णये मुख्य नस्तावद्दयी गतिरभ्युपगम्यते । प्राचो दण्डिवामनादयस्तदनुसारिणः केचन नवीनालङ्कारशास्त्रविदश्व संघटना श्रयत्वादि लौकिकन्यायमनुरुन्धाना श्रदृष्टस्वरूपं रसमभावपचे स्थापयन्तो गुणानां प्रायत्वं शब्दार्थगतत्वच्चै दोद्घोषयन्ति । तेषामयमाशयः, गुणादिविवेचने प्रत्यक्षतः शब्दार्थ चमत्कारित्वप्रतीतिरेव मुख्यं लिङ्गं. रख त्य कथञ्चिदनुभवसिद्धत्वेऽपि निसिद्धस्याव्ययस्य । व्यतिक्रमस्यास्य चोत्कर्षापकर्षोपकाराः कथङ्कारं सम्भवेयुः, काव्यकर्त्तृणां काव्यकर ये शब्दार्थ दारेव चमत्कृतिमतो प्रवृत्तिश्चात प्रमाणम् । अर्वाच्चो ध्वनिकारमम्मट विश्वनाथप्रभृतयस्त काव्यख
(T) ' आकारी वर्णमयत्वा दिलो काधिक वाक्यांश: पाठ (ज) पुस्तके |

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448