Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1110
________________ सूरियाभ 1086 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ महावीरे तेणेव उवागच्छंति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियतो अंबसालवणतो चेइयाआ पडिनिक्खमंति पडिनिक्ख-मित्ता ताए उक्किट्ठाए ०जाव वीइवयमाणे 2 जेणेव सोहम्मे कप्पे जेणेव सूरियामे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंति 2 त्ता सूरियामं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेति २त्ता तमाणत्तियं पचप्पिणंति। (सू०१०) 'तए णमि' त्यादि सुगम, यावत् ‘से जहानामए भइयदारए सिया' इत्यादि, स वक्ष्यमाणगुणो यथानामकोऽनिर्दिष्टनामकः कश्चिभृतिकदारकः-भृतिं करोति भृतिकः-कर्मकरः तस्य दारको भृतिदारकः स्यात्, किंविशिष्ट इत्याह-तरुणः प्रवर्द्धमानवयाः (ननु दारकः वर्धमानवया) एव भवति ततः किमनेन विशेषणेन ? न आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, न ह्यासन्नमृत्युः प्रवर्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैवम् आरम्भस्तोऽर्थवद्विशेषणम्, अन्ये तुव्याचक्षते-इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्धं, तथा तरुणमिदमश्वत्थपत्रमिति, ततः स भृतिकदारकस्तरुण इति, किमुक्तं भवति? अभिनवो विशिष्टवण्णादिगुणोपेतश्चति, बलसामर्थ्य तद्द्यस्यातीति बलवान्, तथा युगं-सुषमदुषमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति ? कालोपद्रवोऽपि सामर्थ्यविघहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवायौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानम्, 'अप्यायंके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्कोज्वरादिर्यस्य सोऽल्पातङ्कः स्थिरोऽग्रहसतो यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपिंटुंतरोरुपरिणए' इति दृढानि अतिनिविडचयापन्नानि पाणिपादपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा धनम् अतिशयेन निचितौ-निविडतरचयमापन्नौ वलिताविव वलितो वृत्तौ स्कन्धौ यस्य च धननिचितवलितवृत्तस्कन्धः, 'चम्मैट्ठगदुधणमुट्ठियसमाहयगत्ते' इति चर्मेष्टकेन द्रुघणेन मुष्टिकया च-मुष्ट्या समाहत्य 2 ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स चर्मेष्टकद्रु घणमुष्टिकसमाहतनिचितगात्रः, 'उरस्सबलसमण्णागए' इति उरसि भवम् उरस्यंतच तदलं च उरस्यबलं तत्समन्वागतः-समनुप्राप्तः उरस्यबलसमन्वागतः आन्तरोत्साह-वीर्ययुक्त इति भावः, 'तलजमलयुगलवाहु तलौतालवृक्षौ तयोर्य-मलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः 'लंधणपवणजइणपमद्दणसमत्थे' इति लङ्घने-अतिक्रमणे मवने-मनाक् पृथुतरविक्रमवति गमने जवने अतिशीघ्रगतौ प्रमर्दनेकठिनस्यापि वस्तुनश्चूर्णनकरण समर्थः लङ्घनप्लवनजवनप्रमईनसमर्थः, क्वचित् 'लंघणपवणजइणवाया-मणसमत्थे' इति पाठः, तत्र व्यायामने-व्यायामकरणे इति व्याख्येयम्, छेकोद्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्ठो-वागमी कुशलः-सम्यक्रियापरिज्ञानवान् मेधावी परस्पराव्याहतः-पूर्वापरानु“सन्धानदक्षः, अत एव 'निपुणसिप्पोवए' इतिनिपुणः यथा भवति एवं शिल्पं-क्रियासु कौशलम् उपगतः, प्राप्तो निपुणशिल्पोपगतः एकं महान्तं शिलाहस्तकं सरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, 'दंडसंपुच्छणिं वा' इतिदण्डयुक्ता सम्पुच्छनीसन्मार्जनी दण्डसम्पुच्छनी तां वा 'वेणुसिलागिगं वा' इति-वेणुः वंशस्तस्य शलाका वेणुशलाकास्ताभिर्निर्वृत्ता वेणुशलाकिकीवेणुशलाकामयी सम्मानीतांवा गृहीत्वा राजाङ्गणं राजान्तःपुरं वा देवकुलं वा सभांवा' सन्तो भान्त्यस्यामिति सभा ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा प्रपां वापानीयशालाम् आरामं वेति-आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते क्रीडन्तिस आरामोनगरान्नातिदूरवर्ती क्रीडाश्रयः तरुखण्डः तम्, 'उज्जाणं वे ति-उर्ध्व विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यानंनगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्कचवराद्यपगमासम्भवात, निरन्तरं न त्वपान्तरालमोचनेन, सुनिपुणं श्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः-सर्वासुदिक्षु विदिक्षुसमन्ततःसामस्त्येनसम्प्रार्जयेत्, ‘एवमेवे त्यादि, सुगमयावत् 'खिप्पामेव पावसमंती' त्यादि, एकान्ते तृणकाष्ठाद्यपनीय क्षिप्रमेवशीध्रमेव प्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः उपशाम्यन्ति-संवर्तकवायुविकुर्वणान्निवर्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोच्चं पिवेउव्वियसमुग्धाएणं समोहणंति' संवर्तकवातविकुर्वणार्थं हि यद्वेलाद्वयमपि वैक्रियसमुद्धातेन समवहननं तत्किलैकम् इदं त्वभवादलकविकुर्वणार्थं द्वितीयमत उत्कम्-द्वितीयमपि वारं वैक्रियसमुद्धातेन समवहन्यन्ते (घन्ति), समवहत्य चाब्भवादलकानि विकुर्वन्ति, वाःपानीयं तस्य दलानि वार्दलानि तान्येव वादलकानि, मेघा इत्यर्थः, अपो विभ्रतीति अब्भ्राणिमेघाः, अब्भ्राणि सन्त्यस्मिन्निति अन्भ्रादिभ्यः' ।।७।२।४६|इति मत्वर्थीयोऽप्रत्ययः / आकाशमित्यर्थः, अब्भ्रे वार्दलकानि अब्भ्रवादलकानि तानि विकुर्वन्ति; आकाशे मेधानि विकुर्वन्तीत्यार्थः, 'से जहानामए भइगदारगे सिया' इत्यादि पूर्ववत् 'निउणसिप्पोवगए एणं महमि' त्यादि, सयथानामको भृतिकदारक एकं महान्तंदकवारक वा-मृत्तिकामयभाजनविशेष 'दगकुंभगं वे त्ति-दकघट, दकस्थालकं वाकंसादिमयमुदकभृतंभाजनंदक्कलसंवा-उदकभृतंभृङ्गारम्, आवरिसिज्जा' इति-आवर्षेत् आसमन्तात्सिचेत्, "खिप्पामेव पतणतणायं' ति-अनुकरणवचनमेतत् प्रकर्षेण स्तनितंकुर्वन्तीत्यर्थः, 'पविजुयाईति' ति-प्रकर्षण

Loading...

Page Navigation
1 ... 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276