Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिंडग 1215 - अभिधानराजेन्द्रः - भाग 7 हिंडग वण देंति' एवं च सागारिका रुष्टाः सन्तो वसतिं न प्रयच्छन्ति, तत्र ग्रामे 'जं वण्ण' ति ग्रहणाकर्षणादि कुर्वन्ति। इदानीं तस्माद् ग्रामादन्यत्र ग्रामे भोजनं गृहीत्वा गन्तव्यं, तत्र चैते दोषा: - भरेण वेयणाए, न पेहए थाणुअंटआयाए। हरियाइ संजमम्मि अ, परिगलमाणेण छक्काया / / 160 / / उपधिभिक्षाभारेण या वेदना क्षुद्वेदना वा तया न 'पेहइ' तिनपश्यति स्थाणुकण्टकादीन्, ततश्चात्मविराधना भवति 'हरियाई' ति संयमविषया विराधना ईर्यादि, तथा परिगलमानेच पानादौ षट्कायविराधना भवति। तथा चैते चान्यत्र ग्रामे गच्छतांदोषा भवन्तिसावयतेणा दुविहा, विराहणा जाय उवहिणा उ विणा। तणअग्गिहणसेवण, वियालगमणे इमे दोसा / / 161 || श्वापदभयं भवति, तथा 'तेणा दुविहा भवन्ति' - शरीरापहारिणः, उपध्यपहारिणश्च / 'विराहणाजा य उवहिणा उविणा' या च उपधिनासंस्तारकादिना विना विराधना भवति, का चासौ ? 'तणअग्गिगहणसेवणा' यथासंख्यं तृणाना ग्रहणे संयमविराधना, अग्नेश्च सेवने संयमविराधनेति। द्वारम्। एवं तावद्वाह्यतो भुजानानामन्यग्रामेच गच्छता दोषा व्याख्याताः / इदानीं तु यदुक्तमासीचोदेकेन यदुत विकाले प्रवेष्टुं युज्यते तन्निरस्यन्नाह- 'वियालगम (ह) णे इमे दोसा' विकालगमने वसतौ एते-वक्ष्यमाणलक्षणा दोषा भवन्ति / ते चामीपविसणमग्गणठाणे, वेसित्थिदुगुंछिए य बोद्धव्वे / सज्झाए संथारे, उच्चारे चेव पासवणे / / 192 // 'पविसण' त्ति तत्र ग्राम विकाले प्रविशतां ये दोषास्तान् वक्षयाम:, 'मग्गण' त्ति वसतिमार्गणा अन्वेषणे च विकालवेलायां ये दोषास्तान वक्षयामः। 'ठाणे वेसित्थिदुगुंछिए अ' इत्येतद्वक्ष्यतीति विकालवेलायां बोद्धव्यं-ज्ञेयम्। 'सज्झाए' ति स्वाध्यायम् अप्रत्युपेक्षितायां वसतौ अगृहीते काले कुर्वतो दोषः, अथ न करोति तथाऽपि दोष: हानिलक्षण:। 'संथार' त्ति अप्रत्युपेक्षितायां वसतौ संस्तारकभुवं गृह्णत: संयमात्मविराधनादोषः। 'उच्चारे' त्ति अप्रत्युपेक्षितायां वसतौ स्थण्डिलेष्वनिरू पितेषु व्युत्सृजना दोषः, धारणेऽपि दोष: 'पासवणे' ति अप्रत्युपेक्षितेषु स्थण्डिलेषु व्युत्सृजतो दोषः, धारयतोऽपि दोष एव। इयं द्वारगाथा, इदानीं प्रतिपदं व्याख्यायतेसावयतेणा दुविहा, विराहणा जाय उवहिणा उ विणा।। / गुम्मिअगहणाऽऽणणा, गोणाईचमढणाचेव।। 163 / / विकाले प्रविशतां ग्रामे श्वापदभयं भवति। स्तेना द्विप्रकारा:शरीरस्तेना, उपधिस्तेनाश्च / तद्भयं भवति विकाले प्रविशताम् विराधना या च उपधिना विना भवति अनितृणयोहणसेवनादिका, साच विकाले | प्रवेशे दोषः / 'गुम्मिय' त्ति मुल्म-स्थानं तद्रक्षपाला गुल्मिकास्तैर्ग्रहणमाहननं च भवति विकाले प्रविशतामयं दोषः। 'गोणादिवमढणा' बलीवर्दादिपादप्रहारादिश्च, एवमयं विकालप्रवेशेदोषः / 'पविसणे' त्तिगयं। इदानीं 'मग्गणे' ति व्याख्यायतेफिडिए अण्णोण्णारण, तेण य राओ दिया य पंथम्मि। सांणाइ वेसकुत्थिअ, तवोवणं मूसिआ जं च / / 195 // 'फिडिए' त्ति विकालवेलायां वसतिमार्गणे अन्वेषणे 'फिडित:' भ्रष्टो भवेत्, तत्र अन्योऽन्यपरस्परत: 'आरण' संशब्दनं तच्छ्रुत्वा स्तेनका रात्रौ मुषितुमभिलषन्ति, 'दिया य पंथम्मि' त्ति दिवा वा प्रभाते पथि गच्छतस्तान् श्रमणान् मुष्णन्ति 'सागादि' ति रात्री वसतेरन्वेषणे श्वादिर्दशति / 'मम्गणे' त्ति भणि 'वेसत्थिदुगुछिए' ति व्याख्यायतेऽवयवः, तत्राह- 'वेसकुत्थिअ तवोवणं मूसिगा चेव' रात्रौ वसतिलाभेन जानन्ति किमेतत्स्थानं वेश्यापाटकासन्नमनासन्नं वा ? ते चानानानास्तस्यां वसतौ निवसन्ति, तत्र चायं दोष:-वेश्यासमीपे वसतां लोको भणति, अहो तपोवनमिति। कुत्सितछिम्पकादिस्थानासन्ने लोको ब्रवीति-स्वस्थाने मूषिका गताः, एतेऽप्येवंजातीया एव। 'वेसित्थिकुच्छिते' त्ति गतम्। स्वाध्यायद्वारं व्याख्यातमेव द्रष्टव्यम्। इदानीं 'संथार' त्ति व्याख्यायतेअप्पडिलेहिअकंटा-बिलम्मि संथारगम्मि आयाए। छकायसंजमम्मि अ, चिलिणे सेहऽनहाभावो || 195|| अप्रत्युपेक्षितायां वसतौ कण्टका भवन्ति, बिलं वा। तत्र संस्तारके क्रियमाणे 'आयाए' त्ति आत्मविराधना भवति 'छक्काय' त्ति षट्कायस्यापि अप्रत्युपेक्षितवसतौ स्वपत: 'संजमम्मि' त्ति संयमविषया विराधना भवति। 'चिलिणे' त्ति तथा चिलीनम्-अशुचिकं भवति, तस्मिश्च सेहस्य जुगुप्सया अश्रुतार्थस्यान्यथाभाव:-उन्निष्क्रमणा दिर्भवति। 'संथार' त्तिगयं। इदानीम् ‘उच्चारपासवणे 'त्ति व्याख्यायतेकंटगथाणुगबाला-विलम्मिजइ वोसिरेज आयाए। संजमओ छकाया, गमणे पत्ते अइंते य / / 196 / / अप्रत्युपेक्षितायां वसतौ कण्टकस्थाणुव्यालाविले-समाकुले प्रदेश व्युत्सृजत आत्मविराधना भवति, 'संजमओ' ति संयमतो विराधना षट्कायोपमर्दे सति रात्रौ भवति। 'गमणे' त्ति कायिकाव्युत्सर्तनार्थ गमने दोषा: 'पत्ते' त्ति कायिकाभुवं प्राप्तस्य व्युत्सृजत: 'अयंते य' त्ति पुन: कायिकां व्युत्सृज्य क्सतिं प्रविशतोषट्कायोपमर्दो भवतीति। अथ तु पुनर्निरोधं करोति ततश्चैते दोषा भवन्तिमुत्तनिरोहे चक्खू, वचनिरोहेण जीवियं चयई। उजुनिरोहे कोटुंगेलनं वा भवे तिस वि / / 197 // सुगमा। 'उच्चारपासवणि ' त्ति गयं। जइ पुण वियालपत्ता, पए व पत्ता उवस्सयं न लभे। सुन्नवरदेउले वा, उजाणे वा अपरिभोगे / 198|| यदि पुनर्विकाल एव प्राप्ताः, ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृ तो दोषो न भवति / 'पए व पत्तं' त्ति प्रागेव प्रत्यूषस्येव प्राता:- किन्तु उपाश्रयं न लभन्ते

Page Navigation
1 ... 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276