Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1244
________________ हिंडग 1220- अभिधानराजेन्द्रः - भाग 7 हिंडग तत्र भुक्तभोगस्य आसन्नस्य स्वपतोऽन्यसाधुसंस्पर्शादन्यत्पूर्वक्रीडि- यदा प्रमाणयुक्ता वसतिनास्ति तदा क्षुल्लिकाथामेव वसतौ वसन्ति तानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविध: स्पर्श इति, अभुक्त- यतनया। का चासौ यतना? 'पुरहत्थ पच्छपाए' त्ति पुरत:- अग्रतो भोगस्याप्यन्यसाधुसंस्पर्शन सुकुमारेण कौतुकं स्त्रियं प्रति भवति। / हस्तेन परामृशति पश्चात्पादौ प्रमृज्यन्यस्यति, ततश्चैवंयतनया बाह्यतो आयमभिप्राय:-तस्या: सुकुमारतर: स्पर्श इति, ततश्च द्विहस्ताबाधायां | निर्गच्छति। एवं तावत्कायिकाद्यर्थ गमनागमने विधिरुक्तः / स्वपतामेते दोषा: परिहृता भवन्ति। तथा भण्डनं-कलह: परस्परं इदानीं स्वपनविधिं प्रतिपादयन्नाहहस्तस्पर्शजनित आसन्नशयने,तेच दोषा एवं वर्जिता भवन्ति। 'सीसंतेण -उस्सीसभायणाई, मज्झे विसमे अहाकडा उवरिं। व कुटुंतु हत्थं मोत्तूणं ठायंति' त्ति शिरो यतो यत्र कुड्यं तत्र हस्तमात्रं ओवग्गहिओ दोरो, तेण य वेहासिलंबणया।। 232 / / मुक्त्वा 'ठायंति' त्ति स्वपन्ति, पादान्तेऽनुगमनमार्ग विभुच्य हस्तमात्रं उपशीर्षकाणां गध्ये भाजनाति-पात्रकाणि क्रियन्ते। स्थापना चेयम्-: स्वपन्ति। अथवाऽप्यथा पाठ:- 'सीसंतेण व कुडं तिहत्थे मोत्तूण ठायंति' विसमे त्ति विषमा भू: गतॊपेता भवति, ततश्च तस्यां गर्तायां पात्रकाणि तत्र प्रदीर्घायां वसतौ स्वापविधिरुक्त:, यदि पुनश्चतुरस्रा भवति तदा पुञ्जीक्रियन्ते। 'अहागडा उवरिं' ति प्राशुकानि-अल्पपरिकर्माणि च 'सीसंतेण व कुड्डे' ति शिरो यतो यत्कुड्यं तस्मात्कुड्यात् हस्तत्रयं यानि तान्येतेषां पात्रकाणामुपरि पुञ्जीक्रियन्ते, माङ्गलिंकत्वात्तेषाम्। मुक्त्वा स्वपन्ति। तत्र कुज्यं हस्तमात्रेण प्रोज्झय ततो भाजनानि अथातिसइकटत्वाद्वसते मौनास्तिस्थानं पात्रकाणांततश्च ओवगहितो स्थाप्यन्ते, तानि, तानि च हस्तमात्रे पादप्रोञ्छने क्रियन्ते,ततोहस्तमात्रं दोरो' औपग्रहिको यो दवरको यवनिकार्थं गृहीत: 'ओवग्गहितोव्याप्नुवन्ति, भाजनसाध्वोश्चान्तरालं हस्तमात्रमेव मुच्यते, तत: साधुः गच्छसाहरणो' तेन विहायसि-आकाशे 'लंबणय' त्ति तेन दवरकेण स्वपिति। लम्बयन्ते-कीलिकादौ क्रियन्ते। एवमनया भङ्गया स्वपता तिर्यक् साधो: साधोश्चान्तरालं खुड्डलियाए असई, वित्थिन्नाए उ मालणा भूमी। हस्तद्वयं द्रष्टव्यम्-- बिलधम्मो चारभडा, साहरणेगंतकडपोत्ती॥ 233 / / पुथ्वुद्दिट्ठो उ विही, इह वि वसंताण होइ सो चेव। क्षुल्लिकाया वसतेरभावे 'वित्थिन्नाए उ' त्ति विस्तीर्णायां वसतौ आसज तिन्नि वारे, निसन्न आउंटए सेसा / / 229 / / स्थातव्यम्। तत्र को विधिरित्यत आह- 'मालणा भूमी विस्तीर्णअत्र स्वापकाले पूर्वोद्दिष्ट एव विधिर्द्रष्टव्य:, कश्चासौ ? “पोरिसिआ वसते मिर्माल्यते-व्याप्यते पुष्पप्रकरसदृशैः स्वपद्भिः, 'बिलधम्मो पुच्छणया, सामाइयउभयकायपडिलेहा। साहणिय दुवे पट्टे, पमज पाए चारभडे' त्ति अवलगकादय आगत्य इदं भणन्ति-यदुत बिलधर्मो यस्मिन् जओ भूमिं // 1 // अणुजागण संथारं" इत्येवमादिक: / इहापि वसतां बिले यावतामवस्थानं भवति तावन्त एव प्रविशन्ति, तत: साधवः किं स्वपतां भवति स एव विधि:, किं त्वयं विशेष:- 'आसज्ज तिन्नि वारे कुर्वन्ति ? 'साहरणे' त्ति संहल्य उपकरणजातं बिरलत्यै च 'एगंत' त्ति निसन्नो' त्ति आसज्जं त्रयो वारा: करोति 'निसन्नो' ति तत्रैव संस्तारके एकान्ते तिष्ठन्ति। कडपोत्ती' तियदि कटोऽस्तिततस्तमन्तराले ददति, उपविष्टः सन्, शेषाश्च साधवः किं कुर्वन्तीत्याह-'आउंटए सेसा' शेषाः अथ सनास्ति तत: पोत्तिं' चिलिमिनीं ददति। साधव: पादान् आकुञ्चयन्ति। असई य चिलिमिलीए, भए व पच्छन्न भूइए लक्खे। पुनश्चासौ कायिका) व्रजन किं करोंतीत्यत आह आहारो नीहारो, निग्गमणपवेस वजेह // 23 // आवस्सिअमासजं, नीइ पयजंतु जाव उच्छन्नं / सागारिय तेणुब्मा-मए य संका तट परेणं / / 230 // असति-अभावे चिलिमिलिन्सा: "भएव' त्ति चिलिमिनीहरणभये वान आवश्यिकीम् आसज्जं च पुन: पुन: कुर्वन् प्रमार्जयन्निगच्छन्ति, कियद् ददति। किं वा कुर्वन्त्यत आह- 'पच्छण्णे' त्ति तत: प्रच्छन्नतरे प्रदेशे दूरं यावदित्यत आह- "जाव उच्छन्नं या वच्छण्णं" यावद्वसतेरभ्यन्तर- | तिष्ठन्ति। 'भूइए लक्खे' त्ति स च प्रदेशो भूत्या लक्षयते-चिह्नयते मित्यर्थः बाह्यतश्च नैवं प्रमार्जनादि कर्त्तव्यं, यत: 'सागरिय तेणुब्भामए अवटोऽयं प्रदेश इति कथ्यते। इदं च तेऽभिधीयन्ते-आहारानीहारो य संका तदु परेणं' सागारिकाणां स्तेनशड्.कोपजायते, यदुत किमयं भवत्यवश्यमतो निर्गमनप्रवेशौ वर्जनीयाविति। चौर: ? 'उब्भामओ' पारदारिकस्ततस्तदाशड्कोपजायते, अतस्तत्प इदं च कर्त्तव्यं साधुभि:रेणसंछन्नाद्वाह्यतो नेदंप्रमार्जनादि कर्त्तव्यमिति। एवं प्रमाणयुक्तायां पिंडेण सुत्तकरणं, आसज्ज निसीहियं च न करिति। वसतौ वसतां विधिरुक्तः। कासण न पमजणया, न य हत्थो जयण वेरतिं / / 235 / / यदा ते पुन: पिण्डेन-समुदायेन सूत्रपौरुषीकर। कर्तव्यं, मा भूत् कश्चित्पदं वाक्यं वा नत्थि उपभाणजुत्ता, खुडुलिया चेव वसति जयणाए। 'कण्णाहिढिस्सति' त्ति। तथा आसज्ज निसीहिअंच' तत्र न कुर्वन्ति। किं पुरहत्थ पच्छपाए, पमज जयणाऐं निग्गमणं // 231 // वाकर्त्तव्यामित्यत आह- 'कासणं' तिकाशनंखाकरणकरोति,नचप्रमार्जन

Loading...

Page Navigation
1 ... 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276