Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1265
________________ हुरब्भ 1241 - अभिधानराजेन्द्रः - भाग 7 हेउ हुरख्म पुं० (हुरभ) वाद्यविशेषे, उपा०२ अ०। 'हुरत्भवुडसंठाणसंठिए' हुरब्भो वाद्यविशेषस्तस्य पुटं पुष्कर तत्संस्थानेन संस्थितः / उपा० २अ०। हुरुडी (देशी)- विपादिकायाम्, दे० ना० 5 वर्ग 71 गाथा। हुल (धा०) क्षिप्-प्रेरणे "क्षिपेगलत्थाडक्ख-सोल-पेल्ल-णोलछुह-हुल-परी-घत्ता: / / 8 / 143 // इति क्षिप्रस्थाने हुलेत्यादेश: / हुलइ। क्षिपति। प्रा०४ पाद। *मृज-धा० / शुद्धौ, "मृजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुस-पुसलुह-हुल-रोसाणा:" ||8|4|105 // इति मृज्धातोर्डलेत्यादेशः। हुलइ। मार्टि। प्रा०४ पाद हुलिय-(देशी)- शीघ्र, प्रश्न०१ आश्र० द्वार। प्रा० / औ०। दे० ना० / हुलुव्व-(देशी)- प्रसवपरायां स्त्रियाम्, दे० ना०५ वर्ग 71 गाथा। हुव (धा०) भू-सत्तायाम् “भुवेहो-हुव-हवा:"||८४६०॥ इति भूधार्तो वादेश: / हुवइ / भवति। प्रा०४ पाद। हुहुय न०(हुहुक) चतुरशीतिलक्षगुणितेषु हुहुकाङ्गेषु, अनु०। स्था०। जी०। भ० ज०। कर्म०। हुहुयंग न०(हुहुकाङ्ग) चतुरशीतिलक्षगुणिते अववे, स्था० 2 ठा० 4 / उ०। चतुरशीतिरववशतसहस्त्राणि एकं हुहुकाङ्गम्। जी०३ प्रति०४ अधि० / भ०। कर्म० / अनु० ज०। हुहुरु अव्य०(हुहुरु) शब्दानुकरणे, प्रा०। “हुहुरु घुग्धादयः शब्द चेष्टानुकरणयोः" ||8||423 || अपभ्रंशे हुहुर्वादयः शब्दानुकरणे घुग्धादयश्चेष्टानुकरणे यथासंख्यं प्रयोक्तव्याः / “मइँजाणिउँ बुड्डीसुहउँ, पेम्भद्रहि हुहुरु ति।" प्रा०४ पाद्। हुहुहुहुयन०(हुहुहुहुक) अणुकरणवचने,"अप्पेगइया हुहुहुहुएंति" आ० म०१ अ०रा०। हूअत्रि०(भूत) “क्ते हू:"||८४६५ / भुव: क्ते प्रत्यये हू: आदेशः। हूअं। अणुहूअं। जाते, प्रा०४ पाद। हूण पुं०(हूण) अनार्यक्षेत्रविशेषे, तद्वासिनि जने च / त्रि० / सूत्र०१ श्रु०५ अ०१ उ० / प्रज्ञा०। *हीन त्रि० “फीनविहीने वा" ||811 / 103 / / इति ईतऊत्वम्, हूणो, हीणो। त्यक्ते, रहिते, प्रा० 1 पाद। हूम-(देशी) - लोहकारे, दे० ना०८ वर्ग७१ गाथा। हूयच्छी स्त्री०(हूताक्षी) कन्दविशेषे, उत्त०३६ अ०। हूयमाण त्रि०(हूयमान) मयूराक्ग्रामवासिषु पाखण्डिगृहिषु, पश्चा०७ विव०। हे अव्य० (हे) सम्बोधने, आह्वाने, असूयादौ च / प्रा०। हेआल-(देशी०)- सर्पशिरः संज्ञेन हस्तेन निषेधे, दे० ना० 8 वर्ग 172 गाथा। हेउ पुं०(हेतु) हिनोति गमयति ज्ञेयमिति हेतुः / अन्यथाऽनुपपत्तिलक्षणे, स्था०1 हेऊ चउविहे पण्णत्ते, तं जहा-जावते 1, थावते 2, वंसते २,लूसते / / उक्तञ्च- "अन्यथाऽनुपपन्नत्वं हेतोर्लक्षणमीरितम्। तदप्रसिद्धिसंदेहविपर्यासस्तदाभता / / 1 / / " इति। प्रागुक्तश्च हेतु: पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रम्-अयन्तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तस्मृततद्भाव इति। स चैकलक्षणोऽपि किञ्चिचद्विशेषाचतुर्दा। तत्र 'जावए' त्ति यापयतिवादिन: कालयापनां करोति, यथा काचिदसती एकैरूपकेण एकैकमुष्ट्रलिण्ड दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थमुज्जयनीप्रेषणोपायेन विटसेवायां कालयापनां कृतवतीति यापकः। उक्तञ्च- "उन्भामिया य महिला, जावगहेउम्मि उट्टलिंडाई॥” इति, इह वृद्धव्याख्यातम्-प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतु: कर्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छति प्रकृतमिति, स चेदृश: संभाव्यते-सचेतना वायवः अपरप्रेरणे सति तिर्यगनियतत्वाभ्यां गतिमत्त्वात् गोशरीरवदिति। अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगत्वात् वादिन: कालयापनां करोति, स्वरूपमस्यानवबुद्ध्यमानो हि परो नझगित्येवानैकान्ति-कत्वादिदूषणोद्भावनाय प्रवर्तितुं शक्नोति, अतो भवत्यस्माद् वादिन: कालयापनेति। अथवा-योऽप्रतीतव्याप्तिकतया व्याप्तिसाधक-प्रमाणान्तरसव्यपेक्षत्वान्न झगित्येव साध्यप्रतीति करोति, अपितु-कालक्षेपेणेत्यसौ साध्यप्रतीति प्रति कालयापनाकारित्वाद् यापकः / यथा-क्षणिकं वस्त्विति पक्षे बौद्धस्य सत्त्वादिति हेतु:. नहि सत्त्वा श्रवणादेव क्षणिकत्वं प्रत्येति पर इत्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमु-पक्रमते,तथाहि-सत्त्वं नामार्थक्रियाकारित्वमेव, अन्यथा बन्ध्यासुतस्यापि सत्त्वप्रसङ्गः, अर्थक्रिया तु नित्यस्यैकरूपत्वान्न क्रमेण, नापियोगपद्येन, क्षणान्तरे अकर्तृत्वप्रसङ्गादित्यतोऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्तमानं क्षणिक एवावतिष्ठत इत्येवं क्षेपेण साध्यसाधने कालयापनाकारित्वाद् यापक: सत्त्वलक्षणो हेतुरिति 11 स्था० 4 ठा०३ उ०। (द्वितीयस्थापक-हेतुवक्तव्याता 'थावय' शब्दे 4 भागे 2408 पृष्ठे गता।) (तृतीयव्यंसक-हेतुवक्तव्यता 'वंसग' शब्दे षष्ठे भागे द्रष्टव्या।) तथा 'लूसए' त्ति लूषयति-मुष्णाति व्यंसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिकः, यथाधूर्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धूर्तः, तर्हि देहि में तर्पणालोडिकामिति, ततो धूर्तेनोक्तास्वभार्यादेह्यस्मै सक्तूनालोड्येति, ताञ्च तथा कुर्वतीं तद्भायर्या गृहीत्वाऽसौ प्रस्थितोऽवादीच धूर्तमभिमदीयेयं तर्पणमिति सक्तूनालोडयति तर्पणालोडिकेति भवतैव दत्तत्वादिति।सचायं यदिजीवघटयोर-स्तित्ववृत्त्या एकत्वंसम्भावयसि तदा सर्वभावानामेकत्वं स्यात्, सर्वेष्वप्यस्तित्ववृत्तेरविशेषात् न चैवमिति, इहास्तित्ववृत्तेरविशेषादित्ययं लूषको जीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति / स्था० 4 ठा० 3 उ०। अन्वयव्यतिरेकलक्षणे, (अनु० / सूत्र० / आ० म०।व्य।) साध्यार्थगमके युक्तिविशेष, विशे०। हेऊ अणुगमवइरे-गलक्खणो सज्झवत्थुपज्जाओ। आहरणं दिलुतो, कारणमुवपत्तिमेत्तं तु // 1077 //

Loading...

Page Navigation
1 ... 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276