Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1263
________________ हीयमाणय 1236 - अभिधानराजेन्द्रः - भाग 7 हीसमण प्रत्ययः। हीयमानमेव हीयमानकम् ‘कुत्सिताल्पाज्ञाते' // 7 / 3 / 33 / परम्परया कलिकालयुगप्रधानसमानश्रीहरिविजयसूरय: त्रिषष्टितमण्टे (सिद्धहै०) इति क: प्रत्ययः / पूर्वावस्थातोऽधोऽधो हासमुपगच्छत्य- केधन वदन्ति एकषष्टितमपट्टे उपाध्यायश्रीधसमसागरगणि-कृतपट्टावधिज्ञाने, 'हीयमाणं पुव्वावत्थाओ 'अहोहो हस्समाणं' इति।नं०। वल्यां त्वष्टञ्चाशत्तमपट्टे सन्तीति त्रयाणां मध्ये किं प्रमाणमिति प्रश्न:, से किं तं हीयमाणयं ओहिनाणं ? हीयमाणयं ओहिनाणं | अत्रोत्तरम्-श्रीमहावीरशिष्यसुधर्मस्वामिन आरभ्य परम्परया श्रीहीरअप्पसत्थेहिं अज्झवसाणट्ठाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स- विजयसूरयोऽष्टपञ्चाशत्तमपट्टेसन्तीतिज्ञेयम्॥७६२॥ सेन०४ उल्ला० / संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता हीलण न०(हीलन) जात्याधुघट्टनतोऽवमाने, स्था० 3 ठा० 1 उ०। ओही परिहायइ / से तं हीयमाणयं ओहिनाणं / (सू०१३) सूत्र० / गुरुकुलाधुद्धाटनत: (ज्ञा०१श्रु०३ अ०1) जात्याधुद्घाटनतो ‘से किंत' मित्यादि, अथ किं तद्धीयमानकमवधिज्ञानम् ? सूरिराह- वा। ज्ञा०११०८ अ01) अनभ्युत्थानादिके, अन्त०।) असूयया दुष्टाहीयमानकवधिज्ञानं कथं चिदवाप्तं सत् अप्रशस्तेष्वध्यवसायस्थानेषु भिधाने, दश०६ अ०३ उ०। वर्तमानस्याविरतसम्यग्दृष्टवर्तमानचारित्रस्यदेशविरतादे: संक्लिश्य- हीलणा स्त्री०(हीलना) जन्मकर्ममर्मोद्धाटने, औ०। आव०। मानस्य उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणमविरत- | हीलणिज्ज त्रि०(हीलनीय) अवज्ञातुमुचिते, उत्त०१२ अ०। सम्यग्दृष्टेरवसेयं तथा संक्लिश्यमानचारित्रस्य देशविरतादे: सर्वत:- हीला स्त्री०(हीला) निन्दायाम्, सूत्र०१ श्रु०२ अ०२ उव / अवमाने, समन्तादवधिः परिहीयते पूर्वावस्थातो हानिमुपगच्छति तदेतत् उत्त०१२ अ०। हीयमानकमवधिज्ञानम् / नं०। कर्म० / स्था०। हीलिजमाण त्रि०(हील्यमान) निन्द्यमाने, आ० म०१ अ०। हीर न०( हीर) लघुकुत्सिते तृणे, जी०३ प्रति०४ अधि०। वृक्षमध्यसारे, हीलिय न०(हीलित) कदर्थिते, आचा०२ श्रु०४ चू०। निन्दिते, वन्दननि० चू०१५ उ०। वजमणौ, प्रज्ञा०१ पद / सूचीमुखाभेदा दिवस्तुनि, दोषे, न० 1 बृ०॥ भस्मनिचा दे० ना०८ वर्ग७० गाथा। एकविंशतितमंदोषमाहहीरग पुं०(हीरक) सकोणकर्करिकाविशेषे, दशा०७ अ० / वज्र, मणि- गणि वायग जिट्टजति, हीलियं किन्तु मे घढम्मि। विशेषे, अनु०। गणिन्। वाचक !ज्येष्ठार्य ! किन्तु यो वन्दते तत्पादौ सोत्प्रासं हीलयित्वा हीरपसिण पुं०(हीरप्रश्न) विमलगणिप्रभृतिकृतप्रश्नोत्तरग्रन्थे, ही०। यत्र वन्दते तद् हीलितं वन्दनकम्।०३ उ०। आव० आ० चू०।१० "स्वस्ति श्रियो निदानं,जन्तूनां धर्मकारिणां सम्यक् / श्रीवर्धमानतीर्था- | हीलियवयण (न०) हीलितवचन- सासूयमवगणयता वाचकज्येष्ठार्येधिराजमभिनम्य सद्भक्तया॥१॥ गीतार्थसार्थनिर्मित-पृच्छाना- त्यादिजल्पने, प्रव० 225 द्वार। स्था०॥ मुत्तराणि लिख्यन्ते / श्रीहीरविजयसूरि-प्रसादितानि प्रबोधाय // 2 // " अथ हीलितवचनं व्याख्यातिही०१प्रका०। गणिवायए बहुस्सुय, मेहावीयरियधम्मकहिवादी। हीरमाण त्रि०(ह्रियमाण) नीयमाते, आचा०२ श्रु०१चू०४ अ०४ उ० | अप्पकसाए थूले, तणुए दीहे य मड हे य॥३१॥ हीरविजय पुं०(हीरविजय) अकब्बरशाहप्रतिबोधके तपागच्छीयसूरी, इह गणिवाचकादिपदै: सूचया असूचया वा परं हीलयति, सूचया यथा द्वा०। “प्रतापार्के येषां स्फुरति विहिताऽकब्बरमनः, सरोजप्रोल्लासे भवति वयं नगरवृषभाः अत: को नाम गणिवृषभै: सहास्माकं विरोध:, असूचया कुमतध्वान्तविलयः / विरेजु: सूरीन्द्रास्त इह जयिनो हीरविजया, यथा कस्त्वं गणी नामासि किं वा त्वया गणिना निष्पद्यते। यद्वा-गणी दयावल्लीवृद्धौ जलदजलधारायितगिरः // 1 // " द्वा०३२ द्वा०। प्रति०। भवन्नपि त्वं न किंचित् जानासि केन वा त्वं गणी कृत इति, एवं वाचका"येनाऽकब्बरभूधरेऽपि हि दयावल्लि: समारोपिता, विश्वव्याप्तिमतीवभूरि दिष्वपि पदेषु भावनीयम्। नवरं वाचक: पूर्वगतश्रुतधारी बहुश्रुत:फलिता धर्मोर्जितैः कर्मभिः / हीर: क्षीरसमुद्रसान्द्रलहरीप्रस्पर्द्धि- अधीतविचित्रश्रुत:, मेधावी-ग्रहणधारणामर्यादा भेदात् त्रिधा। आचार्यो कीर्तिव्रजः, स श्रीमान जिनशासनोन्नतिकरस्तत्पट्टनेताऽजनि॥२॥" गच्छाधिपति: धर्मकथावादी च प्रतीतः। 'अप्पकसाए' त्ति बहुकषाया: प्रति०। द्वा० / “प्रख्यावानजनिष्ट हीरविजयः सूरि: सतामग्रणी:"|ध० वयं को नामाल्पकषायैः सह विरोध: 'थूले तणुए' ति स्थूलशरीरा वयं 3 अधि०। “आसंस्तदीयपट्टे, प्रभवश्रीविजयदानसूरीन्द्राः। सर्वत्र कस्तनुदेहै: सह विरोध: 'दीहे मडहे य' त्ति दीघदेहा वयं सदैवोपरि विजयवन्तो, नयवन्त: समयवन्तश्च // 1 // तेषां पट्टे सम्प्रति, विजयन्ते शिरोद्घट्टनं प्राप्नुमः, को मडहदैहै: समं विरोधः, एषा सूचा असूचायांतु सर्वसूरिपारीन्द्राः / सुविहितसाधुप्रभवः, श्रीमन्तोहीरविजयाहाः // 2 // " 'बहुकषायत्वंस्थूलशरीरस्त्वमित्यादिकं परिस्फुटमेव जल्पति। एवं सूचया ग०३ अधि०। (अवत्यविस्तार: 'कप्पसुबोहिया' शब्दे तृतीयभागे 238 वा यत्परं हीलयति तदेतत् हीलितवचनम्। बृ०६ उ०। पृष्ठे गतः।) केचन वदन्ति श्रीमहावीरशिष्यश्रीसुधर्मस्वामिन: आरभ्य | हीसमण न०( हेषित) 'क्तेनाप्फुण्णादयः' / / 8 / 4258 || इति

Loading...

Page Navigation
1 ... 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276