Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हेउ १२४३-अभिधानराजेन्द्रः - भाग 7 पराक तां लिङ्गस्य संवाहयेत् ? इति निश्चितान्यथानुपपत्तिरेवैक लिङ्गलक्षणम- क्षितिधरकन्धरायास्तदानीं संवेदनात् / तृतीये तूभाभ्याम् / नहि क्षुणम्। तत्त्वमेतदेव, प्रपञ्च पुनरयमिति चेत्, तर्हि सौगतेनाबाधित- श्रूयमाणादन्येषां देशकालस्वभावव्यवहितध्वनीनां ग्राहकं किश्चित् विषयत्वमसत्प्रतिपक्षत्वम् ज्ञातव्यं च; योगेनच ज्ञातत्वं लक्षणमाख्या- तदानींप्रमाणं प्रवर्त्तत इति विकल्पादेव तेषां सिद्धिः / ननु नास्ति नीयम्। अथ विपक्षानिश्वितव्यावृत्तिमात्रेणाबाधित-विषयत्वमस्त्पति- विकल्पसिद्धो धर्मी, तन्मात्रेण सिद्धेः कस्याप्यसंभवात् / अन्यथाऽहंपक्षत्वं च ज्ञापकहेत्वधिकारात्, ज्ञातत्वं च लब्धमेवेति चेत्, तर्हि प्रथमिकया प्रमाणपर्येषणप्रयास: परीक्षकाणामकक्षीय-करणीय एव गमकहेत्वधिकारादशेषमपि लब्धमेवेति किं शेषेणापि प्रपञ्चेनेति। भवेत्, प्रमाणमूलतायां पुनरेतस्य प्रमाणसिद्धप्रकारेणैव गतार्थत्वादिति। साध्यविज्ञानमित्युक्तमिति साध्यमभिदधति सोऽयं स्वयं विकल्पसिद्ध धर्मिणमाचक्षाण: परोक्तं प्रत्याचक्षाणश्च अप्रतीतमनिराकृतमभीप्सितं साध्यम्॥१४॥ नियतमुत्स्वप्नाायते। 'यदि हि विकल्पसिद्धो धर्मी नास्त्येव, 'तदा अप्रतीतम्-अनिश्चितम्, अनिराकृतम्-प्रत्यक्षाद्यबाधितम्, अभीप्सि- नास्ति विकल्पसिद्धो धर्मी, तन्मात्रेण सिद्धेः कस्याप्यसंभवात्' इत्यत्र तम्-साध्यत्वेनेष्टम् कथं तमेवावोचथा:? परोपगमादयमस्त्येवेति चेत् / “यदि परोपगम: अप्रतीतत्वं समर्थयन्ते प्रमितिस्तदा, कथमयं प्रतिषेधविधिर्भवेत् / अथ तथा न तदापि शंकितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थम- वतोच्यता, कथमयं प्रतिषेधविधिर्भवत्" // 1 // तस्मात्प्रमाणात्पृथग्प्रतीतवचनम् / / 15 // भूतादपि विकल्पादस्ति काचित्तथाविधा सिद्धः, यामनाश्रयता तार्किएवंविधमेव हि साध्यम्, अन्यथा साधनवैफल्यात्। केण न क्षेमेणासितुं शक्यत इति। रत्ना०३ परि० / हिनोति-गमयति अनिराकृतत्वं सफलयन्ति ज्ञानमिति हेतु:, सूत्र०२ श्रु०५ अ०। स०।हिनोतिगमयति जिज्ञासितप्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृत- धर्मविशिष्टमर्थमिति हेतु: / 0 / उत्त० दश०। अनुमानोत्थापके लिङ्गे, ग्रहणम् // 16 // स्था० 10 ठा०३ उ०। उपघारात् (आव० 4 अ०) पञ्चावयववाक्यरू प्रत्यक्षादिविरुद्धस्य धनंजयादौ शैत्यादेः। (उत्त०६ अ०1) अनुमाने, स्था०। हिनोतिगमयतीति हेतु: / साध्यअभीप्सितत्यं व्यञ्जयन्ति सद्भावतदभावाभावलक्षणेऽर्थे, स्था० 10 ठा०३ उ०। अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम् 17 प्रागुक्तमेव हेतुंप्रकारतो दर्शयन्तिअनभिमतस्य-साधयितुमनिष्टस्य। उक्तलक्षणो हेतुर्दिप्रकार:, उपलब्ध्यनुपलब्धिभ्यां भिधमासाध्यत्वं सूत्रत्रयेण विषयविभागेन संगिरन्ते नत्वात् // 55 / / रत्ना० 3 परि०। व्याप्तिग्रहणसमयापेक्षयासाध्यं धर्मएवान्यथा तदनुपपत्तेः // 18 // हेतुप्रयोगप्रकारं दर्शयन्तिधर्मों वह्निमत्त्वादिः, तस्या व्याप्तेरनुपपत्तेः / हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकार: // 26 // एतदेव भावयन्ति तथैव साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्ति:, अन्यथा साध्याभावनहि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्रीधरस्याप्यनु- प्रकारेणानुपपत्तिरेवान्यथानुपपत्तिः।। वृत्तिरस्ति / / 16 // अभू एव स्वरूपतो निरूपयन्तिव्यक्तमेतत्। सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः,असति साध्ये आनुमानिकप्रतिपत्त्यवसरापेक्षया तुपक्षाऽपरपर्यायस्तद्विशिष्टः | हेतोरनुपपत्तिरेवान्यथानुपपत्तिः // 30 // प्रसिद्धो धर्मी // 20 // निगदव्याख्यानम्। आनुमानिकी प्रतिपत्तिरनुमानोद्भवा प्रमितिः, तद्विशिष्ट: व्याप्तिकाला प्रयोगतोऽपि प्रकटयन्तिपेक्षया साध्यत्वाभिमतेन धर्मेण विशिष्टः प्रसिद्धो-धर्मीत्युक्तम्। यथा कृशानुमानयंपाकप्रदेश: सत्येव कृशानुमत्त्वे धूमत्त्वस्योअथ यतोऽस्य प्रसिद्धिस्तदभिदधति पपत्ते:, असत्यनुपपत्तेर्वा // 31 // धर्मिणः प्रसिद्धः क्वचिद् विकल्पतः, कुत्रचित्प्रमाणतः, एतदपि तथैव। वापि विकल्पप्रमाणाभ्याम्॥२१॥ अमुयो: प्रेयोगी नियमयन्तिविकल्प:- अध्यवसायमात्रम्। अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैअथात्र क्रमेणोदाहरन्ति कत्रानुपयोगः // 32 // यथा समस्ति समस्तवस्तुवेदी, क्षितिधरकन्धरेयं अयमर्थः, प्रयोगयुग्मेऽपि वाक्यविन्यासः एव विशिष्यते धूमध्वजवती, ध्वनिः परिणतिमान्॥२२॥ नार्थः / स चान्यतरप्रयोगेणैव प्रकटबिभूवेति किमपरप्रयोगेण ? अत्राद्योदाहरणं धर्मिणो विकल्पेन सिद्धिः / नहि हेतुप्रयोगात्पूर्व विकल्प इति / रत्ना० 3 परि० / 'उपलब्ध्यनुपलब्धी स्वस्वस्थाने विहाय विश्ववित् कुतोऽपि प्रासिध्यत्। द्वितीये प्रमाणेन-प्रत्यक्षादिना, व्याख्याते / ) अनुभाव-प्रतिपादके वसि परार्थानुमाने, आ०

Page Navigation
1 ... 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276