Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1269
________________ हेउ 1245 - अमिधानराजेन्द्रः - भाग 7 हेउभाव - द्यमानत्वादिति। स्था० 4 ठा० 3 उ० / हेतुषु वर्तमाने पुरुष, तदुपयोगा- न्तिकविरुद्धा हेत्वाभासाः, हेतुवदाभासन्त इति हेत्वा-भासाः, तत्र नन्यत्वात, स पञ्चविधः / भ०। सम्यहेतूनामपि न तत्त्वव्यवस्थिति: किं पुनस्तदाभासानाम् / तथाहिपञ्च हेतवः इह यन्नियतं वस्त्वस्ति तदेव तत्त्वं भवितुमर्हति हेतुवस्तु कनिद्वस्तुनि पंच हेऊ पण्णता, तं जहा-हेउं जाणइ, हेउं पासइ, हेउं साध्ये हेतवः कचिदहेतव इत्यनियतास्त इति। बुज्झइ, हेउं अभिसमागच्छइ, हेउं छउमत्थमरणं मरइ। पंच सूत्र०१ श्रु० 12 अ०। यश्च नित्य: शब्द: श्रावणत्वादित्यादि। सपक्षहेऊ पण्णता, तं जहा-हेउणा जाणइ० जाव हेउणा छउमत्थ- विपक्षव्यावृत्तत्वेनसंशयजनकत्वादसाधारणानैकान्तिक: सौगतै: समामरणं मरइ / पंच हेऊ पण्णत्ता, तं जहा-हेउं न जाणइ० जाव ख्यायते, नैष सूक्ष्मतामञ्चति श्रावणत्वाद्धि शब्दस्य सर्वथैव नित्यत्वं हेउं अण्णाणमरणं मरइ। पंच हेऊ पण्णत्ता, तं जहा-हेउणा न यदि साध्यते तदाऽयं विरुद्ध एव हेतु:, कथंचिदनित्यत्वसाधनात्। जाणइ० जाव हेउणा अण्णाणमरणं मरइ। (सूत्र 20x) प्राच्याश्रावणत्वस्वभावत्यागेनात्तरश्रावणत्वस्वभावोत्पत्तेः कथंचिद"पंच हेऊ' इत्यादि, इह हेतुषु वर्तमान: पुरुषो हेतुरेव तदुपयोगा- | नित्यत्वमन्तरेण शब्देऽनुपपत्तेः / अथ कथंचिन्नित्यत्वमस्मच्छरदे साध्यते नन्यत्वात्, पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह- 'हेउं जाणइ' तदाऽसौ सम्यगृहेतुरेव कथंचिन्नित्यत्वेनसार्द्धमन्यथा-ऽनुपपत्तिसद्भावात्ति, हेतुंसाध्याविनाभूतं साध्यनिश्चयार्थजानाति,, विशेषत: सम्यगव- दिति नायमनैकान्तिकः, यं च विरुद्धाव्यभिचारिनामानमनैकान्तिगच्छति सम्यग्दृष्टित्वात्, अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यो मिथ्या- कविशेषमेतेव्यतानिषुः यथा अनित्यः शब्दः, कृतकत्वाद्घटवत् / नित्यः दृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येक: / एवं हेतुं पश्यति सामान्यत शब्दः, श्रावणत्वाच्छब्दत्ववदिति; सोऽपि नित्यानित्यस्वरूपानेकान्तएवावबोधादिति द्वितियः / एवं बुध्यते सम्यक् श्रद्धत्ते इति बोधे: सम्यक् सिद्धौ सम्यग्हेतुरेव, तदपरपरिणामित्यादिहेतुवत्। सर्वथैकान्तसिद्धये श्रद्धानपर्यायत्वादिति तृतीयः / तथा हेतुम् अभिसमागच्छति साध्य- पुनरुपन्यस्तोऽसौ भवत्येव हेत्वाभास; स तु विरुद्धौ वा संदिग्धविपक्षसिद्धौ व्यापारणत: सम्यक् प्राप्नोतीति चतुर्थः / तथा 'हेउं छउमत्थे' वृत्तिरनैकान्तिको वेति, न कश्चिद्विरुद्धाव्यभिचारी नाम / एवं च असिद्धत्यापि हेतु:-अध्यवसानादिर्मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं विरुद्धानैकान्तिकास्वय एव हेत्वाभासा इति स्थितम्। नन्यन्योऽप्यहेतुमदित्यर्थः / छद्मस्थमरणं, न केवलिमरणं, तस्याऽहेतुकत्वात्, नाप्य- किंचित्कराख्यो हेत्वाभास: परैरुक्त: / (स 'अकिंचिकर' -शब्दे ज्ञानमरणमेतस्य सम्यणज्ञानित्वात्, अज्ञानमरणस्य च वक्ष्यमाणत्वा- प्रथमभागे 126 पृष्ठे गतः।) नन्वेष हेतुनिश्चितान्यथानुपपत्त्या सहित: न्मियते करोतीति पञ्चमः / प्रकारान्तरेण हेतूनेवाह- 'पंचे' त्यादि, स्याद्रहितो वा ? प्रथमपक्षे हेतो: सम्यक्त्वेऽपि प्रतीतसाध्यधर्मविशेहेतुनाऽनुमानोत्थापकेन जानाति, अनुमेयं सम्यगवच्छति सम्यग्दृष्टि- षणमत्यक्षनिराकृतसाध्यधर्मविशेषणागमनि राकृतसाध्यधर्मविशेषत्वादित्येकः, एवं पश्यतीति द्वितीय:, एवं बुध्यते श्रद्धत्ते इति तृतीयः, णादिपक्षाभासानां निवारयितुमशक्यत्वात्तैरेव दुष्टमनुमानम् / नच यत्र एवमभिसमागच्छति प्राप्नोतीति चतुर्थः, तथा अकेवलित्वाद्धेतुना- पक्षदोषस्तत्रावश्यं हेतुदोषोऽपि वाच्यः, दृष्टान्तादिदोषस्याप्यवश्यं अध्यवसानादिना छद्मस्थमरणं म्रियत इति पञ्चमः। अथ मिथ्यादृष्टि- वाच्यत्वप्रसक्ते: / द्वितीयपक्षे तुयथोक्तहेत्वाभासानामन्यतमेनौवानुमाश्रित्य हेतूनाह- 'पंचे' त्यादि, पञ्च क्रियाभेदात् हेतवो हेतुव्यवहारि- मानस्य दुष्टत्वं, तथा ह्यान्यथानुपपत्तेरभावोऽनध्यवसायाद्विपर्ययात्संशत्वात्, तत्र हेतुलिङ्गन जानाति, नञः कुत्सार्थत्वाद-सभ्यगवैति मिथ्या- याद्वा स्यात्प्रकारान्तरासम्भवात् : तत्र चक्रमेण यथोक्तहेत्वाभासावतार दृष्टित्वात् १,एवंनपश्यति २,एवं न बुध्यते ३.एवं नाभिसमागच्छति 4, इतिनोक्तहेत्वाभासेभ्योऽभ्यधिक: कश्चिदकिंचित्करो नाम / रत्ना०६ तथा हेतुम्-अध्यवसानादिहेतुयुक्तम् अज्ञानमरणं म्रियते-करोति, परि०। (अत्रत्या व्याख्या 'कालचयावदिट्ठ' शब्दे तृतीयभागे 461 पृष्ठे मिथ्यादृष्टि त्वेनासम्यग्ज्ञानत्वादिति। हेतूनेव प्रकारान्तरेणाह- 'पंचे' गता।) (अत्रत्या व्याख्या 'पगरणसम' शब्दे पञ्चभागे७१-७२ पृष्ठेगता।) त्यादि, हेतुनालिङ्गेन न जानाति-असम्यगवगच्छति, एवमन्येऽपि ] हेउगोवएस पुं०(हेतुकोपदेश) कारणोपदेशे, प्रकरणोपदेशे, आ० चू०१ चत्वारः / भ० 5 श०७ उ०। स्था०। अ०। (अस्यैकार्थिकानि 'कारणोवएस' शब्दे तृतीयभागे 466 पृष्ठे हेउअंतर पुं० (हेत्वन्तर) पञ्चमे निग्रहस्थानभेदे, स्या०। गतानि।) हेउआभास पुं० (हेत्वाभास) हेतुवदाभासमानेषु अहेतुषु, ते च त्रयः। / हेउजुत्त त्रि०(हेतुयुक्त) अन्वयव्यतिरेकलक्षणैर्हेतुभिर्युक्ते, अनु०। रत्ना०। विशे० आ० म०। हेत्वाभासानाहु: हेउणिज्जुत्ति त्रि०(हेतुनियुक्ति) सोपपत्तिके, दश०२ अ०। असिद्धविरुद्धानकान्तिकास्त्रयो हेत्वाभासाः // 47 // हेउदोस पुं०(हेतुदोष) असिद्धविरुद्धनैकान्तिकलक्षणे हेत्वाभासे, स्था० निश्चितान्यथानुपपत्त्याख्यैकहेतुलक्षणविकलत्वेनाहेतवोऽपि / 10 ठा०३ उ०। हेतुस्थाने निवेशाद्धेतुवदाभासमाना हेत्वाभासा: / रत्ना०६ परि०। / हेउप्पभव पुं०(हेतुप्रभव) हेतुजन्मनि, दश०४ अ०। (असिद्धादय:स्वस्थाने उक्ता:।) नैत एवहेत्वाभासा: असिद्धानैका- | हेउमाव पुं०(हेतुभाव) कारणभावे, पं०व०१द्वार।

Loading...

Page Navigation
1 ... 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276