Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हियाऽकारय 1237- अभिधानराजेन्द्रः - भाग 7 हिल्लिया हियाऽकारय पुं० (हिताकारक ) जनहितस्याऽकर्तरि, ज्ञा०१ श्रु० हिरिअ पुं०(हीक) ह-श्री-हि-कृत्स्न-क्रिया-दिष्टयामित् 2 अ०। // 82104 // इति संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः / लज्जाहियाणुप्पेहि त्रि०(हितानुप्रेक्षिण) हितंपथ्यमनुप्रेक्षतेपर्यालोचयतीत्येवं- 1 युक्ते, प्रा० / उत्त०। शीलो हितानुप्रेक्षी। हितपर्यालोचके, उत्त० 13 अ०। हिरिव (देशी०) पल्वले, दे० ना० 8 वर्ग 66 गाथा। हियारंभपु०(हितारम्भ) पारलौकिकप्रशस्तानुष्ठानप्रवृत्तौ, द्वा० 22 द्वा० | हिरिकूड पुं०,न० (दह्रिकूट) महापद्माख्यतद्हृदनिवासि-ही-नामकहियाहार पुं० (हिताहार)हितं द्विधा-द्रव्यतो, भावतश्च / द्रव्यतोऽविरुद्धानि देवतासत्के महाहिमवत: कूटे, स्था० 8 ठा०३ उ०। द्रव्याणि, भावत एषणीयंतदाहारयन्तियेतेहिताहारा: हितभोजिषु, पिं०। हिरिमंथा(देशी०)चणके, दे० ना० 8 वर्ग 70 गाथा। हिरणा (देशी )लज्जायाम्, दे० ना०८ वर्ग 67 गाथा। हिरिमाणसत्त पुं०( ह्रीमनःसत्त्व) व्हिया हसिष्यन्ति मामुचकुलजातं जना हिरण्ण न० (हिरण्य) अघटिते, (जी० 3 प्रति० 4 अधि० / आ० म०1) इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गोपदर्शनात् सत्त्वं सुवर्णे, पञ्चा०१ विव० ! उत्त० / रूप्ये, ज्ञा 1 श्रु०१ अ० / उत्त०नि० यस्य सः हीमन:सत्त्वं / स्था० 4 ठा०३ उ०।व्हियाऽपि मनस्येव सत्त्वं चू०।द्रव्यजाते, सूत्र०१ श्रु०३ अ०२उ० आव० / अघटितस्वर्णात्मके न देहे शीतादिषु कम्पादिविकारभावात् यस्य स -हीमनः सत्त्वः / द्रव्ये, दशा०६अ। तथाविधसत्त्वशालिनि पुरुष, स्था० 5 ठा० 3 उ०। हिरण्णगब्भ पुं० (हिरण्यगर्भ)हिरण्यं स्वर्णमयाख्यं गर्भ उत्पत्तिस्थान हिरिली स्त्री०(हिरिली)कन्दविशेषे, उत्त० 35 अ० / भ० हरिवत्तिय न०(हीप्रत्यय) -ही-लज्जा संयमो वा प्रत्ययो निमित्तं यस्य मस्य। चतुर्मुखे ब्रह्मणि, हिरण्यगर्भादीनामनादिद्विवक्षित-भगयोगेऽभ्यु धारणस्य तत्तथा / लज्जार्थे, 'हिरिवत्तियं वत्थं धारेजा' स्था० 3 ठा० पगम्यते। उक्तंच "ज्ञानमप्रतिघं यस्य, वैराग्यं चतगत्पतेः / ऐश्वर्य चैव ३उ०। धर्मश्च, सह सिद्धं चतुष्टयम् // 1 // " आ० म०१०। हरिवेर पुं०,न०(हीवेर) बालके, गन्धद्रव्यविशेषे च। ज्ञा० 1 श्रु० 17 हिरणजुत्ति स्त्री० (हिरण्ययुक्ति) रूप्यस्य यथोचितस्थाने योजने, ज्ञा० अ०। उत्त० / पाइ०। ना० 215 गाथा। १श्रु०१ अ०। जं०। हिरिसत्त पुं०(हीसत्त्व)हिया-लज्जया सत्त्वं परीषहेषु साधोः संग्रामाहिरण्णपाग पुं० (हिरण्यपाक) रजतसिद्धौ, ज्ञा० 1 श्रु० 1 अ० ज०। दावितरस्य वाऽवष्टभ्योऽविचलनं यस्य स हीसत्त्वः / स्था० 5 ठा० 3 स० आचा०। उ०ाव्हिया-लज्जया सत्त्वं परीषहादिसहने रणाङ्गणे वाऽवष्टम्भो यस्य स हिरण्यपेडा स्त्री०(हिरण्यपेटा) हिरण्यमञ्जूषायाम् भ०१३ श०६ उ०। हीसत्त्व: / तथाविधसत्त्व पुरुषजाते, स्था० 4 ठा० 3 उ०। हिरण्यवासपुं० (हिरण्यवर्ष) रूप्यस्य अघटितसुवर्णस्यवा वर्षणे, कल्प० हिरी स्त्री०( व्ही) "ह-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यामित्" अधि०८ क्षण / जी०। भला // 8 / 2 / 104 // इति संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकार: / ही। हिरण्णसुवण्णपमाणाइक्कम पुं० (हिरण्यसुवर्णप्रमाणातिक्रम) हिरण्य हिरी। प्रा० / लज्जायाम्, आचा०१ श्रु०८ अ०७ उ० / स्था०। सूत्र० सुवर्णयोः प्रत्याख्यानकालगृहीतप्रमाणेल्लङ्घने, उपा०। 'हिरण्णसुवण द्वा०। ध०। विशे०। सूत्र०। रा०। देवताविशेषे, अनु०। जम्बूद्वीपे मन्द-- णपमाणाइक्कमे' त्ति प्राग्वत्। अथवा-राजादेः सकाशालब्धं हिरण्याघभि रस्य दक्षिणे महापद्महदवास्तव्यायां स्वनामख्यातायां देव्याम, स्था० ग्रहोऽवधिं यावदन्यस्मै प्रयच्छत: पुनरवधे: पूर्ती ग्रहीष्यामीत्यध्यवसाय 3 ठा० 4 उ० / उत्तररुचकपर्वतवास्तव्यायां दिकुमारीमहत्तरिकायाम् वतोऽयमतिचारः / उपा० 1 अ०। आ०म० अ० ज० ।आ० क० 1द्वी० / आ० चू० / सुपुरुषस्य किंपुरुहिरण्णसुवण्णविहिपुं०(हिरण्यसुवर्णविधि) रजतस्य सुवर्णस्य च प्रकारं, षेन्द्रस्यात्र-महिष्याम्, स्था० 4 ठा०१ उ०। भ० / शक्रादिलोकउपा० / हिरण्यं-रजतं सुवर्ण प्रतीतम् विधिः प्रकार: / उपा० 1 अ० / .. सोममहाराज-स्याग्रमहिष्याम्, ज्ञा०२ श्रु०४ वर्ग 1 अ०। हिरण्णाऽऽगर पुं०(हिरण्याऽऽकर)हिरण्योत्पत्तिभूमौ, ज्ञा० 1 श्रु०१६ | हिरिवंग (देशी)- लगुडे, दे० ना० 8 वर्ग 63 गाथा। अ०जी०॥ हिरीमण पुं०( हीमनस)हीर्लज्जा संयमो मूलोत्तगुणभेदभिन्नस्तत्र मनो हिरण्णुक्कडी स्त्री०(हिरण्योत्कटी) सुगृहीतनामधेयायाः आर्यायाः यस्यासौ हीमनाः, यदि वा-अनाचारं कुर्वन्नाचार्यादिभ्यो लज्जते स पूर्वभवजीवस्यधर्माचार्योपलब्धिस्थानभूतायां राजधान्याम्, महा०२चू०। एवमुच्यते। पापभीरुतया लज्जालौ, सूत्र० १श्रु०१३ अ०। हिरमिक पुं०(हिरमिक)प्राणिनां पूज्ये आण्डवरापस्नामके यक्षे, व्य० | हिल्ला-(देशी)-वालुकायाम्, देव ना० 8 वर्ग 66 गाथा। ७उ०। हिल्लिया स्त्री०(हिल्लिका) त्रीन्द्रियजीवविशेषे, प्रज्ञा०१ पद /

Page Navigation
1 ... 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276