Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिमवंत 1236 - अभिधानराजेन्द्रः - भाग 7 हियसुहणिस्सेसकामय 'शिष्टद्युतिमणिनिकरपरिमण्डितपार्श्व: सर्वत्र तुल्यविस्तारो गगन- तत्र कामोऽस्येति हितकामः / भ० 15 श०। प्रति०1 हिताभिलाषिणि, मण्डलोल्लिखितरत्नमयैकादशकूटोपशोभित: तपनीयमयतलविविध- षो०६ विव०। मणिकनकमण्डितटदशयोजनावगाढपूर्वपश्चिमयोजनसहस्त्रयाम- | हियण्णेसि (हितान्वेषिन्) हितमन्वेषयत इत्येवंशीलो हितान्वेषी। हितगदक्षिणोत्तरयोजनपञ्चशतविस्तृतपद्महदोपशोभित शिरोमध्यभाग: वेषके, ध०३ अधि०। कल्पपादपश्रेणिरमणीय: पूर्वापरपर्यन्ताभ्यां लवणार्णवजलसंस्पर्शी | हियत्थ पुं०(हितार्थ) हितमनर्थप्रतिघातार्थप्राप्तिरूपंतदेवार्थ: प्रार्थ्यमाहिमवन्नामा पर्वतः। नं०। नत्वात्। हितलक्षणेऽर्थे, स० 140 सूत्र / उत्त० / दो हिमवंताई। स्था०।२ ठा०३ उ०। हियमासि वि०(हितभाषिण) हितं-परिणामसुन्दरं तद्भाषते इत्येवंशीलो (अत्र सूत्रप्रतिबद्धवक्तव्यता चुलहिमवन्महाहिमवच्छब्दयो: तृतीयषष्ट- 1 हितभाषी: / हितवक्तरि, व्य०१उ०। भागयोरुक्ता।) स्कन्दिलाचार्यस्य स्वनामख्याते शिष्ये, न०। | हियमियअफरुसवाइपुं०(हितमितापरुषवा (च))दिन्-हितस्याभिमतहिमवाय पुं०(हिमपात) तुहिनपाते आचा०१ श्रु० अ०२ उ०। “गिरिप स्यापरुषस्यच वक्तरि हितमितापरुषवागिति' / हितवाक् हितं वक्ति ज्जुन्नवयारे, अंविअआसमयं च नामेण / तत्थ विपावा पुढवी, हिमवाए | परिणामसुन्दरं मितवाग्मितं स्तोकैरक्षरै: अपरुषवाक् अपरुषमनिष्ठुरम्। होइ वरहेमं // " ती०३ कल्प०। दश० 6 अ०१ उ०। हिमसीयल पुं०(हिमशीतल) अत्यन्तशीतले, अत्यन्तशीतलवेदनो - हियय त्रि०( हितक) प्रकृत्यनुकूले, ज्ञा०१ श्रु०१७ अ०। त्पादकत्वात् तथाविधे नैरयिकाणामाहारे, स्था० 4 ठा० 4 उ० / चन्द्रं *हृदय-न०। आशये, पाइ० ना० 270 गाथा / सम्यगभिप्राये, व्य०२ उ०। मनसि, ज्ञा० 1 श्रु०१ अ०। आ० म०। शरीरप्रदेशे, द्वा० 26 सूर्य च गृह्णतो राहो: कृष्णपुद्गलभेदे, चं० प्र०२० पाहु०। सू०प्र०1 द्वा०। सूत्र० हिय न०(हित्) एहिके आमुष्मिके च पथ्ये, उत्त०१०। आव०। दर्श०। हिययउट्ठन०(हृदयोत्थ) हृदयमांसपिण्डे,विपा०१ श्रु०५अ० ज्ञा० / प्रश्न०। स्था०। दशा० / भ०। पथ्यान्नवत् (भ०६ श०३३ उ०। हिययंगम पुं०( हृदयंगम) किन्नरविशेषे, प्रज्ञा०१ पद / ति०।) अदोषकरे, स्था० 3 ठा० 4 उ०। सद्गतिप्रापके, अनर्थनिवारके हिययगमणिज्न त्रि० (हृदयगमनीय) अर्थप्राकट्यचातुरी सचिवत्वाच। सूत्र०१ श्रु०१२ अ०। परिणामसुखावहत्वात् सामायिके, आ०म० त्सुबोधे, ज०२ वक्ष०। औ०। हृदये ये गच्छन्ति कोमलत्वासुबोध१ अ० जी०। परिणामपथ्ये, कुशलानुबन्धिनि, आ० .म० 2 अ०। त्वाच्च / ज्ञा०१ श्रु०१ अ०भ०। हृदयगमे, स०३४ सम०। परमार्थतो मुक्स्यवाप्तिस्तत्कारणं वा हितं तच्च सम्यग्दर्शनचारित्रा हिययग्गाहि (ण) त्रि० (हृदयग्राहिन) हृदयं गृह्णाति हृदयेसम्यग निविशते ख्यमवगन्तव्यमिति। सूत्र०१ श्रु०११ अ०। उत्त०। अशेषापायरहिते, इत्येवंशील: हृद्यग्राही! अन्तरभिनिविष्टे, व्य०१ उ०। ईप्सितस्थानप्रापके च। सूत्र०१ श्रु०१४ अ०। अभिप्रेतार्थसाधनात्, | हियग्गाहित्त न०(हृदयग्राहित्व) श्रोत्मनोहरतायाम, स०३५ सम०। (आचा० 1 श्रु० 8 अ०८ उ०। जन्मान्तरेऽपि कल्याणवहे, रा०। / | औ०। दुर्गयस्याप्यर्थस्य परहृदयप्रवेशकरणे, रा०॥ अनर्थपरिहाररुपे (स० 146 सूत्र / ) प्राणिगणानुपतापके, दर्श० हिययह त्रि० (हृदयस्थ) चित्तेस्थे, षो०१२ विव०। 5 तत्त्व० / अनर्थप्रतिघातार्थप्रप्तिरूपे (स०१४० सूत्र / ) अभ्युदयनि: हिययणयणकंत त्रि० (हृदयनयनकान्त) लोकानां हृदयनयनयोवृल्लभे, श्रेयसयोः, नं०।उत्त०। (अत्रत्यव्याख्या 'कविल' शब्देतृतीयभागे 386 कल्प०१ अधि०३ क्षण। पृष्ठे गता।) आत्यन्तिकतद्रक्षाप्रकषरूपणेनाकूलवृत्तौ, स० 1 सम०। हिययद पुं० (हृदयद) वल्लभे, प्रति०। उपकारके, विशे० / कल्याणे, पा०। हिययदइया स्त्री० (हृदयदयिता) वल्लभायाम, प्रश्न० 4 आश्र० द्वार। हियउड्डावण न० (हृदयोड्डापन) चित्ताकर्षणहेतौ, ज्ञा० १श्रु०१४ अ०। हिययपल्हावणिज त्रि० (हृदयप्रह्लादनीय) हृदयगतकोषशोकादि-ग्रन्थिशून्यचित्तकारके, विपा०१श्रु०२ अ०। विलयनकारिणि, भ० 6 श० 33 उ०। औ०। जं०। हियउप्पाडिय त्रि० (उत्पादिहृदय) आकृष्टकालेज्यकमांसे, ओ०। / हिययसूल पुं०,न०(हृदयशूल) हृदयपीडायाम्, जी०३ प्रति० 4 अधि०। हियकं खि पुं० (हितकाड्.क्षिन)हिताभिलाषिणि, षो०१६ विव०। हिययाणंदजणण न० (हृदयानन्दजनन) मन:समृद्धिकारके, भ० हितेच्छौ, ध०३ अधि०। श०३३ उ०। हियकर पुं०(हितकर) निर्वाहाभ्युदयहेतौ, स्था०६ ठा०३ उ०1। हियसुहणिस्सेसकामय (पु०) हितसुखनिश्शेषकामकहितं सुखम्हियकरी पुं० (हितकरी) इह परत्र च तथ्यविधायिन्याम, उत्त० 3 अ०। अदुःखानुबन्धमित्यर्थः, निश्शेषाणां सर्वेषां कामयते बाञ्छति यः स हियकाम त्रि० (हितकाम ) सुखनिबन्धनं वस्तु इह हितम् अपायाभावात् तथेति। सर्वेषां सुखप्रार्थके, प्रति०।

Page Navigation
1 ... 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276