Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिंडग 1218 - अभिधानराजेन्द्रः - भाग 7 हिंडग भयं भवेत्ततश्च प्रत्यूषस्येवागच्छन्तीति। उष्णं वा अपराह्न आगच्छता भवतियतोऽत: प्रत्यूषस्येवागच्छन्ति। एवं ते प्रत्यूषसितस्माद्ग्रामात्प्रवृत्ता साधुभोजनकाले प्राप्ता: साधर्मिकसमीपं नैषेधिकीं कृत्वा प्रविशन्ति। ततश्च तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्तव्यमित्यत आह- 'पक्खित्तं मोत्तूणं' ति प्रक्षिप्तम्-आस्यगतं मुखे प्रक्षिप्तं केवलं मुक्त्वा 'निक्खिवमुक्खित्त' ति यदुत्क्षिप्तं भाजनगतं तत् निक्षिपन्ति, मुञ्चन्ति नैषेधिकीश्रवणनन्तरमेव, ततस्ते प्राघूर्णका: 'ओघेणं' ति संक्षेपेण आलोचनां प्रयच्छन्ति। ततो भुञ्जते मण्डल्यां, सा चेयम्, अप्पा मूलगुणेसुं. विराहणा अप्प उत्तरगुणेसुं। अप्पा पासत्थाइसु, दाणग्गहसंपओगोहा।।२१३ / / अल्पा मूलगुणेषु एतदुक्तं भवति-मूलगुणविषया न काचिद्विराधना, अल्पा उत्तरगुणविषया विराधना, अल्पा पार्श्वस्थादिषु दानग्रहणसेवाविराधना 'संपओगो' त्ति तैरेव पार्श्वस्थादिभिः संप्रयोगे-संपर्के। एतदुक्त भवति-न पार्श्वस्थादिभिः सह संप्रयोग आसीत् / 'ओघ त्ति गयं' ओघत: सझे.पत आलोचना दीयते, दत्त्वा चालोचनां यदि तु अभुक्तास्ततो भुञ्जते। अथ भुक्तास्ते साधवस्तत इदं भणन्तिमुंजह भुत्ता, अम्हे, जो वा इच्छे अभुत्त सह भोजं / सव्वं च तेसि दाउं, अन्नं गेण्हति वत्थव्वा / / 214 / / भुजीत यूयं भुक्ता वयं 'यो वा इच्छे' त्ति येवा साधवो भोक्तुमिच्छन्ति तत: 'अभुत्त सह भोज्ज' तितेनाभुक्तेन सह भोज्यं कुर्वन्ति / एवं यदि तेषामात्मनश्च पूर्यानीतं भक्तं पर्याप्यते तत: साध्वेव , अथ न पयीप्यते ततः सर्वं तेभ्य:-प्राघूर्णकेभ्यो दत्त्वा भक्तमन्यद् गृह्णन्ति-पर्यटन्ति वास्तव्यभिक्षवः। एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आहतिण्णि दिणे पाहुन्नं सव्वेसिं असइ बालवुड्डाणं। जे तरुणा सग्गामे, वत्थव्वा बाहि हिडंति // 215 / / त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बानवृद्धानां कर्त्तव्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिग्रामे हिण्डन्ति। अथ ते प्राघूर्णका: केवला हिण्डितुं न जानन्ति तत: किं कर्तव्यमित्यत आहसंघाडगसंजोगो, आगंतुगभद्दएयरे बाहिं। आगंतुगा व बाहिं, वत्थव्वगभद्दए हिंडे / / 216 / / सङ्घाटकसंयोगः क्रियते। एकदुक्तं भवति-एको वास्तव्य एकश्च प्राघूर्णकः, ततश्चैवंसङ्घाटकयोगं कृत्वा भिक्षामटन्ति। 'आगंतुगभद्दएयरे' त्ति अथासौ ग्राम आगन्तुकानामेव भद्रकस्तत: 'इयरे' त्ति वास्तव्या | 'बाहिं ति बहिमि हिण्डन्ति, आगन्तुका वा अहिम हिण्डन्ति वास्तव्यभद्रके सतिग्रामे / उक्तं साधर्मिकद्वारम्। इदानीं वसतिद्वारं प्रतिपादयन्नाहवित्थिण्णाखुडलिआ, पमाणजुत्ताय तिविहँ वसहीओ। पढमबिइयासु ठाणे, तत्थ य दोसा इमे होति / / 217 // विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता वा त्रिविधा वसतिः। 'पढमबितियासु ठाणे' त्ति यदा प्रथमायां वसतौ स्थानं भवति; विस्तीर्णायामित्यर्थः, द्वितीया क्षुल्लिका, तस्यां वसतौ वा यदा भवति तदा, तत्र तयोर्वसत्योः एते-वक्ष्यमाणका दोषा भवन्ति। खरकम्मिअवाणियगा, कप्पडिअसरक्खगा य वंठाय। संमीसाऽऽवासेणं, दोसाय हवंतिणेगविहा / / 218 // तत्र विस्तीर्णायां वसतौ 'खरकम्मिअ' त्ति दण्डपासका रात्रिं भ्रान्त्वा स्वपन्ति, वणिज्यकाश्च वालुञ्जकप्राया आगत्य स्वपन्ति, तथा कार्पटिका: स्वपन्ति, सरजस्काश्चभौता: स्वपन्ति, वण्ठाश्च स्वपन्त्यागत्य "अकयविवाहा भीतिजीविणोयवंठ"त्ति। एभिः सह यदा संमिश्र आवासो भवति तदा तेन संमिश्रावासेन दोषा वक्ष्यमाणका अनेकविधा भवन्ति। तेचाभीआवासगअहिकरणे, तदुभय उचारकाइयनिरोहे। संजयआयविराहण, संका तेणे नपुंसित्थी॥ 216 // आवश्यके-प्रतिक्रमणे क्रियमणे सागारिकाणामग्रतस्त एव उद्धट्टकान् कुर्वन्ति, ततश्च केचिदसहनाराटिंकुर्वन्ति, ततश्चाधिकरणदोष: / तदुभए' त्ति सूत्रपौरुषीकरणे अर्थपौरुषीकरणे च दोष:-उद्धट्टकान् कुर्वन्ति। निरोधश्च उच्चारस्य कायिकायाश्च निरोधे दोषः / अथ करोति तथाऽपि दोषः, संयमात्मविराधनाकृतोऽप्रत्युपेक्षितस्थण्डिले। 'संका तेणे' त्ति स्तनकशड्.कादोषश्च-चौराशड्का, नपुंसककृतदोष: संभवति ततश्च स्त्रीदोषश्च भवतीति द्वारगाथेयम्। इदानीं प्रतिपदं व्याख्यानयन्नाहआवस्सयं करिते, पवंचए झाणजोगवाघाओ। असहण अपरिणया वा, मायणभेओ य छकाया।। 220 // आवश्यकं-प्रतिक्रमणं कुर्वताम् ‘पवंचए' त्ति ते सागारिका उद्धट्टकान् कुर्वन्ति, तथा ध्यानयोगव्याघातश्च भवति-चलनमापद्यते चेतो यतः / दारं / अहिगरणं भण्णइ-'असहणे' त्ति कश्चिद् असहन: कोपनोपयात्ति अपरिणतोवा-सेहपया:, एतेराटिंसागारिकैसह कुर्वन्ति, ततश्चभाजनानिपात्रकाणि तद्भेदो-विनाशो भवति, षट्कायाश्च विराध्यन्ते। दारं। 'तदुभयं' तिव्याख्यायतेसुत्तत्थऽकरण नासो, करणे उबुचगाइ अहिगरणं / पासवणिअरनिरोहे, गेलनं दिहि उड्डाहो // 221 // 'सुत्तत्थकरण' त्ति सूत्रार्थपौरुष्यकरणे नाश: तयोरेव विस्मरणम् / अथ सूत्रार्थपौरुष्यौ क्रियेते ततश्च 'उडुचकादि' उद्घट्टकानि कुर्वन्ति।ततश्चा सहना राटिं कुर्वन्ति, ततोऽधिकरणदोष इति / दारं। “उच्चारकाई

Page Navigation
1 ... 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276