Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिंसा १२३३-अमिधानराजेन्द्रः-भाग 7 हिंसा अहए विय सीहाओ, दीसइवहणं पि वमिचारो // 241 // व्यापाद्यते कश्चिदेव हतेऽपि मनुष्ये सकृत् अन्यमनुष्येण तथा लोके दर्शनात्; अतो यज्जातीयस्तुहतस्तज्जातीयेषु सम्भवस्तयेति नैकान्त: तेनैव-अन्यमनुष्येणैव व्यापादनात्। तथा अहतेऽपि च सिंहादौ आजन्म दृश्यन्ते हननं कादाचित्कमिति व्यभिचार इति। नियमो न संभवो इह, हंतव्वा किं तु सत्तिमित्तं तु / सा जेण कजगम्मा, तयभावे किं न सेसेसु // 242 // नियमोन संभव:- इहावश्यतयानसम्भवः, इहोच्यते-यदुत यज्जातीय एको हतस्तज्जातीया: सर्वेऽपिहन्तव्या:, यज्जातीयस्तुनहतस्यज्जातीया न हन्तव्याएव किन्तु शक्तिमात्रमेव-तज्जातीयेतरेषु व्यापादन- / शक्तिमात्रमेव सम्भवः, तत्कथं दोषोऽनन्तरोदितो नैवेत्यभिप्राय इति, एतदाशड्क्याह- ‘सा येन कार्यगम्ये' ति सासक्रियस्मात्कार्यगम्या वर्तते अतो दोष इति, वधमन्तरेण तदपरिज्ञानात्, सति च तस्मिन् किंतयेत्यभिहितमेवैतत्।अथसा कार्यमन्तरेणाभ्युगम्यते इति एतदासशक्याहतदभावे-कार्याभावे किंन शेषेषुसत्त्वेषु साऽभ्युपगम्यते, तथा च सत्यविशेषत एव निवृत्तिसिद्धिरिति। स्यादेतन्न सर्वसत्त्वेषु सा अतोनाभ्युपगम्यत इति आह चनारगदेवाईसुं, असंभवा समयमाणसिद्धीओ। इत्तो चिय तिस्सद्धी, असुहासयवन्त्रणमदुट्ठा / / 253 // नारकदेवादिष्वसंभवाद्व्यापादनशक्तेर्निरुपक्रमायुषस्ते इति / आदिशब्दाद्दे व कुरुनिवास्यादिपरिग्रहः, कुत एतदिति चेत् समयमानसिद्धेः- आगमप्रामाणयादिति। एतदाशङ्कयाह-अत एव समयमानसिद्धेः तत्सिद्धिः:-सर्वप्राणातिपातनिवृत्तिसिद्धिः “सव्वं भंते ! पाणाइवायं कचक्खामि" इत्यादिवचनप्रामाण्याद्, आगमस्याप्यविषयप्रवृत्तिर्दुष्टैवेति एतदाश:इ.क्याह-अशुभाशयवर्जनमिति कृत्वा अदुष्टा तद्धनिवृत्तिः अन्तः करणादिसंभवालम्बनत्वाच्चेति वक्ष्यतीति। आवडियाकरणं पिहु, न अप्पमायाउ नियमओ अभं / अन्नते तब्भावे, विहंत विहला तई होइ॥ 24 // आपपिताकरणमपि पूर्वपक्षवाद्युपन्यस्तं नाप्रमादानियमतोऽन्यत् अपि त्वप्रमाद एव तदिति। अन्यत्वे-अप्रमादादर्थान्तरत्वे आपतिताकरणस्य, तद्भावेऽपि-अप्रमादभावेऽपि हन्त। विफलाऽसौ निवृत्तिर्भवति, इष्यते चाविप्रतिपत्त्या अप्रमत्ततायां फलमिति। अह परपीडाकरणे, ईसिं वहसत्तिविप्फुरणभावे। जो तीइ निरोहो खलु, आवडियाकरणमेयं तु / / 245 // अथैवं मन्येत्पर:-परपीडाकरणे-व्यापाद्यपीडासंपादने सति ईषद्धशक्ति विस्फुरणभावे व्यापादकस्य मनाग्वधसामर्थ्यविजृम्भणसत्तायां सत्यां यस्तस्याः शक्तेर्निरोधोदुष्करतर आपतिताकरणमेतदेवेति। एतदाशङ्कयाहविहिउत्तरमेवेयं, अणेण सत्ती उ कजगम्म त्ति। विप्फुरणं पि हु तीए, बुहाण नो बहुमयं लोए॥ 246 // विहितोत्तरमेवेदम्, केनेति अत्राह-अनेन शक्तिस्तु कार्यगम्येति। विस्कुरणमपि तस्याः शक्तेर्बुधानां न बहुमतं लोके मरणाभावेऽपि परपीडाकरणे बन्धादिति। एवं च जा निवित्ती, सा चेव वहोऽहबा कि वहहेऊ। विसओ विसु चिय फुडं, अणुबंधा होइनायव्वा // 247 // एवं च व्यवस्थिते सति, या अनिवृत्तिः सैव वधो निश्चयत: प्रभारूपत्वात्, अथवाऽपि वधहेतुरनिवृत्तितो वधप्रवृत्ते:, विषयाऽपि-वस्तुतो गोचरोऽपि सैवानिवृत्तिर्वधस्य स्फुटव्यक्तम्, अनुबन्धात्प्रवृत्त्यध्यवसायानुपरमलक्षणाद्भवति, ज्ञातव्या, अस्या एव वधसाधकत्वप्राधान्यख्यापनार्थ हेतुविषयाभिधानमदुष्टमेवेति। अमुमेवार्थसमर्थयन्नाहहिंसाइपायगाओ, अप्पडिविरयस्स अत्थि अणुबंधो। अत्तो अणिवत्तीओ, कुलाइवेरं व नियमेण || 248 // हिंसादिपातकादादिशब्दात् मृषावादादिपरिग्रहः, अप्रतिविरतस्यानिवृत्तस्यास्त्यनुबन्धः प्रर्वत्यध्यवसायानुपरमलक्षणः / उपपत्तिमाहअत एवानिवृत्ते:, प्रवृत्ते: कुलादिवरवन्नियमेनावश्यंतयेति। दृष्टान्तंच्याचिख्यासुराहजेसिमिहो कुलवेरं, अप्पडिविरई उ तेसिमन्नोन्नं / वहकिरियाभावम्मि वि, नतं सयं चेव उवसमा // 246 / येषां पुरुषाणां मिथ:-परस्परं कुलवैरमन्वसासंखडम् अप्रतिविरते: कारणात्तेषाम् अन्योऽन्यपरस्परं वधक्रियाभावेऽपि सति न तत्स्वयमेवोपशाम्यति किं तूपशमितं सदिति। तत्तोय तनिमित्तं, इह बंधणमाइ जह तहा बंधो। सवेसु नामिसंधी, जह तेसुंतस्स तो नत्थि।। 250 / / ततश्च तस्मादनुपशमात्तन्निमित्तं वैरनिबन्धनमिह बन्धनादिबन्धवधादि यथा भवति तेषां, तथेतरेषामनिवृत्तानां तन्निबन्धनो बन्ध इति। अत्राह-सर्वेषु प्राणिषु नाभिसन्धिर्व्यापादनपरिणाम: यथा तेषु द्रगनिवासिषु वैरवत इति तस्य प्रत्याख्यातुस्ततो नास्ति बन्ध: इति। तथाहि-तेऽपि न यथादर्शनमेव प्राणिनां वधादि कुर्वन्ति किन्तु वैरिद्रगनिवासिनामेव, एवं प्रत्याख्यातुरपि न सर्वेषु वधाभिसंधिरिति तद्विषये बन्धाभाव इति। एतदाङ्कयाहअत्थि च्चिय अभिसंधी, अविसेसपवित्तिओ जहा तेसु। अपवित्ती विणिवित्ती, जो उतेसिं वदोसो उ / / 251 // अस्त्येवाभिसंधिरनन्तरोदितलक्षण: वर्सेषु कुतोऽविशेषप्रवृत्तितः सामान्येन वधप्रवृत्तेः, न यथा तेषु रिपुद्रगनिवासिषु वैरवतः, ततश्चाप्रवृत्तावपि वधे अनिवृत्तिज एव तेषामिव वैरवतां दोषः।। एवमनिवृत्तस्य गर्भार्थो भावित एवेति अदृष्टान्त एवायं सर्वसत्त्वैर्वैरासंभवादिति आड्याहसव्वेसि विराहणओ, परिभोगाओ यहंत वेराई।

Page Navigation
1 ... 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276