Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिंडग 1216 - अभिधानराजेन्द्रः - भाग 7 हिंडग तत:क्व समुद्दिशन्तु ? शून्यगृहे देवकुले या उद्याने वा अपरिभोगे- | लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति।। आयरिअचिलिमिणीए, रणे वा निब्भए समुद्दिसणं / सभए पच्छान्नाऽसइ-कमढय कुरुया य संतरिआ॥ 16 // अथ शून्यगृहादौ सागारिकाणामापातो भवति, तत आणते सति चिलिमिणी-यवनिका दीयते, 'रणे व' त्ति अथशून्यगृहादि सागारिकाक्रान्तं ततः अण्ये निर्भये समुद्दिशनं क्रियते, सभयेऽरण्ये प्रच्छन्नस्य वा असति-अभावे ततो वसतिसमीप एव कमढकेषु शुक्लेन लेपेन सबाह्याभ्यन्तरेषु लिप्तेषु भुज्यते 'कुरुआ य' त्ति कुरुकुचा-पादप्रक्षालनादिका क्रियते 'संतरित' त्ति सान्तरा:-सावकाशा वृहदन्तराला उपविशन्ति। इदानी भुक्त्वा बहिः पुनर्विकाले वसतिमन्विषन्ति, साच कोष्ठकादिका भवति। (ओघ०) (लब्धाया वसतेर्विधि: 'संथारग' शब्देऽस्मिनेव भागे गतः।) इदानीं संज्ञिद्वारं व्याख्यायते-दारं। दुविहो य विहरियाविह-रिओ उ भयणाउ विहरिए होइ। संदिट्ठोंजो विहरितो, अविहरिअविही इमो होइ॥ 210 / / एवं तेव्रजन्तः कश्चिद्ग्रमं प्राप्ता:, स च ग्रामो द्विविधः-विहतोऽविहृतश्चः / विहृतः साधुभिर्यः क्षुण्ण:-आसेवित इत्यर्थः, अविहृतो य: साधुभिर्न क्षुण्णो-नासेवित इत्यर्थः / तुशब्दो विशेषणार्थः / किं विशिनष्टि ? योऽसौ विहृत: स संज्ञियुक्त: संज्ञिरहितो वा। 'भयणा उ विहरिए होति' त्ति योऽसौ विहृत: संज्ञियुक्तस्तत्र भजना-विकल्पना, यऽसौ संज्ञी संविग्नभावितस्ततः प्रविशन्ति, अथ तु पार्श्वस्थादिभावितस्ततो न प्रविशन्ति / 'सदिट्ठो जो विहरितो' त्ति संविग्नविहृते संज्ञिगृहे संदिष्टःउक्त: यथाऽऽचार्यप्रायोग्यंत्वया संज्ञिकुलादानयनीयमित्यत: प्रविशन्ति। अथवाऽन्यथा ध्याख्यायते-द्विविध:, कतर: ? संज्ञिद्वारस्य प्रक्रान्तत्वाद् संज्ञिनो वा, कतमेन द्वैविध्यमत आह-विहृतोऽविहतश्च, साधुभिः क्षुण्णोऽक्षुण्णश्च तत्रभजना विहृत श्रावके सति, यद्यसौ संविनविहृतः प्रवेश: क्रियते, अथ पार्श्वस्थादिविहृतस्ततोन प्रवेष्टव्यम्। संदिष्टो विहृतोऽवस संविग्नै: साम्भोगिकैश्च यैर्विहसस्तेतीऽत्राचार्यसंदिष्टः प्रविशति, आत्रार्यप्रायोग्यग्रहणार्थम् 'अविहरिअविही इमोहोति' त्ति अविहृते ग्रामे संज्ञिमि वा अयं विधि:-वक्ष्यभाणलक्षण: सप्तभगाथायाम् 'अविहरिअमसंदिट्ठो चेतिश्च पाहुडिअ' अस्यां गाथायामिति। इदानीं भाष्यकार एनामेव गाथा व्याख्यानयन्नाहअविहरिअ विहरिओवा, जइसको नत्थिनथि उनिओगो। नाए जइओसण्णा, पविसंति तओय पण्णरस ||6|| अविहृतो विहृतौ वा ग्रामः, तत्र विहृते यदि श्राद्धको नास्तिततो नास्ति नियोग:-न नियुज्यते साधु: आचार्यप्रायोग्यानयनार्थम्। 'णाए' त्ति अथ | तुज्ञाते-विज्ञाते एवं यदुतास्ति श्रावकः, तत्रच 'यदि ओसन्ना पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपिनास्ति नियोगः, अथतु प्रविशन्ति तओ उपन्नरस' त्ति पञ्चदशोद्गमनदोषा भवन्ति, ते चामी- 'आहाकम्मुद्देसिअ पूईकम्मै य मीसजाए अठवणा पाहुडियाए,पाउयरकीय पामिश्चे // 1 // परियट्टिए अभिहडं, उब्भिन्नेमाजोहडे इ।अच्छेजे अणिसट्टे, अज्झोयरए असोलसमे // 22 // " ननुचामी षोडश उच्यन्ते- "अज्झोयरतोय मीसजाये च दोहिं वि एक्को चेव भेदो।" अथवा-इयमपि गाथा संझिनमेवाङ्गीकृत्य व्याख्यायते-द्विविध: श्रावको-विहृत:, अविहृतो वा। "जइ सड्ढो नत्थिणत्थि उ निओगो तओ विहरितो" यदि श्राद्धो नास्ति ततो नास्ति नियोग: साधो: / ‘णाए' त्ति अथ ज्ञाते सति श्राद्धके यदुतास्ति ततश्च तत्र ज्ञाते सति 'जइ ओसण्णा पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः / अथैवंविधेऽपि प्रविशन्ति तंतश्च पञ्चदश दोषा उद्मादयो नियमाद्भवन्ति। यद्यपि तत्रावमग्ना नगृह्णन्तिसंविग्गमणुणणाए, अइंति अहवा कुले विरिंचंति। अण्णाउंछं व सह, एमेव य संजईदग्गे // 66 // (भा०) अथ तु ससौ : संवित्रैश्च विहन:-अमनोहर्वसद्भिर्भावित: तत: 'अणुण्णाए अइंति' त्ति तैरेवानुज्ञाते सति श्रावकगृहे प्रविशन्ति। अथवाश्रावककुलानि विरिञ्चन्तिविभजन्ति, एते चान्यसाम्भोगिका: संविग्नाः 'अण्णाउँछं व सहू' अण्णाउंछंजत्थ सावगा नत्थितहिं हिंडंतिवत्थव्या। जइ सहू समत्था इयरे अ पाहुणगा जप्पसरीरा ततो सावगकुलानि हिण्डन्ति। अह वत्थव्या जप्पसरीरगा पाहुणगाय सहू ततो अण्णायउंछ हिंडंति। 'एमेवय संजईवग्गे' एवमेव संयतीवर्गे विधिः, यदुत ताभिरनुज्ञातेषु श्रावककुलेषु प्रवेष्टव्यम् / बहुषु च कुलेषु सत्सुता एवं विरिश्चन्ति "अण्णाउंछंव सहू' इति, अयं च विधिद्रष्टव्यः" / एवं तु अण्णसंभो-इयाण संभोइयाण ते चेव। जणित्ता निब्बंधं, वत्थध्वेणं स उपमाणं / / 67 // (भा०) एवमन्यसाभ्भोगिकानां संभवे उक्ललक्षणो विधिद्रष्टव्यः / 'संभोइयाण ते चेव' त्ति अथ साम्भोगिकास्तत्र ग्रामे भवन्ति तत: 'ते चेव' त्ति त एव वास्तव्याः साधवो भैक्षमानयन्ति। अथ तत्र साम्भोगिक समीपे प्राप्तमात्राणां कश्चिच्छ्रावक आयातः, स च प्राघूर्णकवत्सल एवं वदति यदुत मदीये गृहे भिक्षार्थ साधु: प्रहेतव्यः, तत्रोच्यतेवास्तव्या एव गमिष्यन्ति। अथैवमुक्तेऽपि निब्बन्ध' ति निर्बन्धं करोति-आग्रहं करोत्यसौ श्रावकस्तत: 'वत्थव्वेणं' वास्तव्येन सहैकेन गन्तव्यं, यत: स एव वास्तव्य: प्राघूर्णकानां प्रमाणमल्पाधिकवस्तुग्रहणे। अथासौ साम्भोगिकवसति: संकुला भवति तत:असइ वसहीऍ वीसुं, राइणिए वसहि भोयणागम्म। असहू अपरिणया वा, ताहे वीसुं सहू वियरे॥१८॥ (भा०) असति-अभावे विस्तीर्णाया वसते: 'वींसु' ति पृथग्-अन्यत्र वसतौ अवस्थानं कुर्वन्ति, तत्र च तेषां को भोजननविधिरित्यत आह'राइणिए वसहि भोयणागम्म' त्ति रत्नाधिकस्य वसतौ भोजनमागभ्य कर्तव्यं, सच रत्नाधिक: कदाचिद्वास्तव्यो भवति, कदाचिदागन्तुक इति। अथान्यतरौ रत्नाधिका: 'असहु' त्ति भिक्षावेलां प्रतिपालयितुमशक्त: तथापरिणता वा साधव: सेहप्राया मा भूद् राटिं करिष्यन्ति तत: 'वी

Page Navigation
1 ... 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276