Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिंडग 1214 - अमिधानराजेन्द्रः - भाग 7 हिंडग ऽपिन पर्याप्यते तदा किम् ? असंथरंताणं अणुघट्टताणं अतृष्यन्त: सर्व एवाटन्ति, या तु वसति: पूर्वलब्धा तां कथमन्विषन्ति ? 'तह चेव' त्ति यथा भिक्षामन्विषन्ति एवं वसतिमपि सर्वे पूर्वप्रप्युपेक्षितामन्विषन्ति, अन्विष्य च तत्रैव प्रविशन्ति। यदा तु पूर्वप्रत्युपेक्षिताया वसतेयाघातो जातस्तदाऽपि तह चेव' त्ति यथा हि भिक्षा मार्गयन्ति तथा वसतिमपि, लब्धायांच तत्रैव परस्परंहिण्डन्त:कथयन्ति। वसहीएनिअट्टिअव् 'ति। इदानी "पढमबिइयाए"त्ति इदं द्वारं भाष्यकृत् व्याख्यानयन्नाह- / पढमबितियाए गमणं, बाहिं ठाणं च चिलिमिणी दोरे। घित्तूण इंति बसहा, बसहिं पडिलेहिउंपुट्विं // 3 // * प्रथमपौरुष्यां गमनं-प्राप्तिर्भवति तत्र क्षेत्रे, कदाचिद् द्वितीयायां प्राप्तिस्तत: को विधिरित्यत आह- 'बाहिं ठाणंच' बहिरेव तावदवस्थानं कुर्वन्ति, स्थिताश्चोत्तरकालं ततश्विलिमिणी-जवनिकां दवरिकाश्च गृहीत्वा प्रविशन्ति वसतौ वृषभाः, ग्रहणद्वारं व्याख्यातम् / किं कर्तुं ? - वसतिं प्रत्युपेक्षितुम्, वसति प्रत्युपेक्षणार्थं प्राग् वृषभा गृहीतचिलिमिलिन्युपकरणा आगच्छन्ति पडिलेहण' त्तिद्वारं भणितम्। दारं एवं तावत्पूर्वप्रत्युपक्षितायां वसतौ विधि:, यदा तु पुन: पूर्वप्रत्युपेक्षितायां व्याघातस्तदावाघाए अण्णं म-ग्गिऊण चिलिमिणिपमज्जणा वसहे। तत्ताण मिक्खवेलं,संघाडेगो परिणओ वा / / 103 || पूर्वप्रत्युपेक्षिताया वसतेयाघाते सति अन्यां वसतिं मार्गयित्वा तत: किश्चित् 'चिलिमिणिपमज्जणा वसहे' त्ति ततो वृषभाश्चिलिमिलिन्यादीनि गृहीत्वा प्रमार्जयन्ति। 'पत्ताण भिक्खवेलं' यदा तु नुपर्भिक्षावेलायामेव प्राप्तास्तदा किं कर्तव्यम् ? 'काले' त्ति भणितं, 'संघाडे ' त्ति सङ्घाटको वसतिप्रत्युपेक्षणार्थ प्रेष्यते, 'संघाडेत्ति भणिअं' 'एगोव' ति सङ्घाटकाभावे एको वा प्रेष्यते, किंविशिष्ट: ? परिणत:-गीतार्थ:, 'एगो त्तिभणिअं' यदा तु पुनरेको नास्तितदा किम् ? सवे वा हिडंता, वसहिं मग्गंति जह व समुयाणं। लद्धे संकलिअनिवे-अणं तु तत्थेव उ निय? || 184 // सर्वे वा हिण्डन्त एव वसतिं मार्गयन्ति-अन्विषन्ति, कथं ? 'जह व समुदाणं' यथा समुदान-भिक्षां प्रार्थयन्ति-निरूपयन्ति एवं वसतिमपि अन्विषन्ति, 'तह चेव' ति अवयवो भणित:, 'लद्धे संकलिअनिवेअणं तु' भिक्षामटर्लिन्धायां वसतौ संकलिकया निवेदन-यो यथा यं पश्यति सतथा तं वक्ति-यदुत इह वसतिलब्धा इह निवर्तनीयं, तस्मात्तस्यामेव च वसतौ निवर्तते। तत्र च प्रवेशे को विधि:? एक्को धरेइ भाणं, एक्को दोण्ह वि पवेसए उवहि। सव्वो उवेइ गच्छो, सबालवुड्डाउलो ताहे // 183 / / एको धारयति-संघट्टयति भाजनं पात्रकम् एक:-अन्यस्तस्य द्वितीय: बहिर्व्यवस्थित: गच्छात् सकाशाद् भिक्षामटद्भयां भुक्तामुपधिंद्वयोरपीति आत्मन: संबंन्धिनं तस्य च पात्रकसंघट्टयितु: संबन्धिनीमुपधिं प्रवेशयति, ततउत्तरकालंगच्छ उपैति-प्रविशति सबालवृद्धत्वादाकुल: तदा-तस्मिन् काले। दारं। चोयगपुच्छा दोसा, मंडलिबंधम्मि होइ आगमणं / संजमआयक्तिहण, वियालगहणे य जे दोसा / / 106 / / चोदकस्य पृच्छा चोदकपृच्छा, चोदक एवमाह-यदुत बाह्यतएव भुक्त्वा प्रवेश: क्रियते, किं कारणम् ? उपधिमानयत: क्षुधार्तस्य तृषितस्य च ईर्यापथमशोधयत: संयमविराधना, उपधिभाराक्रान्तस्वः कण्टकादीननिरूपयत आत्माविराधना, ततश्च बहिरेव भुक्त्वा विकाले प्रविशन्तु। आचार्यस्त्वाह-बहिर्भुञ्जतां दोषाः कथं ? मण्डलिबन्धे सति आगमनं भवति सागरिकाणाम्, तत्र च संयमात्मविराधना भवति 'वियालगहणे' त्ति विकालवेलायां च वसतिग्रहणे ये दोषा भवन्ति ते वक्ष्यन्ते। द्वारगाथेयम्। चोदकपृच्छेति व्याख्यानयन्नाह अइभारेण उ इरिअं, न सोहए कंठगाइ आयाए। मुत्तहिअ वोसिरिआ, अइंतु एवं जढा दोसा / / 187 // चोदक एवमाह-यदुतगच्छसमीपादुपधिं प्रवेशयन्तदतिभारेण बुभुक्षया चपीडित: सन्नीर्यापथिकां न शोधयति यतोऽत: संयमविराधना भवति, तथा कण्टकादी निचन पश्यति बुभुक्षितत्वादेव यतोऽत आत्मविराधना भवति, तस्माद् ‘भुत्तट्टिय' त्ति बहिरेव भक्ता: सन्त:, तथा 'वोसिरिय' त्ति उच्चारप्रश्रवणं कृत्वा तत: 'अइंतु' ति प्रविशन्तुक ? वसती, एवं जढा 'दोस' ति एवं क्रियमाणे दोष: आत्मविराधनादयः परित्यक्ता भवन्ति / एवमुक्ते सत्याहाचार्य:आयरिअवयण दोसा, दुविहा नियमा उसंजमायाए। वग्रह न तुज्झ सामी, असंखडं मंडलीए वा।। 188|| आचार्यस्य वचनम्, आचार्यवचनं, किं तदित्याह- 'दोसा' बाह्यतो भुञ्जतां दोषा भवन्ति द्विविधा: नियमाद्-अवश्यतया, 'संजम' त्ति संयमविराधनादोष: 'आयाए' त्ति आत्मविराधनादोषः / तत्र संयमविराधनादोष एवं भवति-तत्रच भोजनस्थाने सागारिका यदि बहवस्तिष्ठन्ति ततस्ते साधयो भिक्षामटित्वाऽऽगता: सन्तो यद्येवं भणन्ति-यदुत 'वच्चह' हे सागारिका गच्छतास्मात्स्थानात्, ततश्चैवमुच्यमाने संयमविराधना भवति। आत्मविराधना चैवं भवति-यदा ते सागारिका उच्यमाना न गच्छन्ति, किन्त्वेवं भणन्ति- 'न तुज्झ सामी' नास्य प्रदेशस्य भवन्त: स्वामिनः, ततश्च असंखडं भवति। 'मंडलीए व ' ति अथ मण्डल्यांजातायां सत्याम्कोऊहल आगमणं, संखोभेण अकंठगमणाई। ते चेद संखडाई, वसहिं वनदेति जे वनं / / 106 / / मण्डलकायांजातायांकौतुकेन सागारिका आगमनं कुर्वन्ति,ततश्च ‘संखोभेणं" त्ति संक्षोभेण तेषां प्रवजितानां अकण्ठगमनादि-कण्ठेन भक्तकवलो नोपक्रामति, 'तेचेव संखडाई' तितएव वा संखडादयो दोषा भवन्ति बसहिं

Page Navigation
1 ... 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276