Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिंडग 1223 - अभिधानराजेन्द्रः - भाग 7 हिंडग यत कार्य योग्येन, केषामित्यत आह- 'आयरिअगिलाणपाहुणए' आचार्यग्लानप्राघूर्णकानामर्थाय नित्यमेव कार्यं भवति इति नियुक्तिगाथेयम्। इदानीं भाष्यकारो व्याख्यानयति, तत्र 'चमण' त्ति व्याख्यानयन्नाह (दारगाहा)पुटिव पि वीरसुणिआ, छिक्का छिक्का पहावए तुरि। सा चमढणाएँ सिन्ना, संतं पिन इच्छए घेत्तुं // 124 // (मा०) जहा काचित् वीरसुणिआ केणइ आहिंडइल्लेणं तित्तिर मयूराईणं गहणे छिक्कारिआ तित्तिराईणि गिण्हेइ, एवं पुणो तित्तिराईहिं विणा वि सो छिछिक्कारेइ साय पहाविआ जया न किंचि पेच्छइ तया विअरिआ संती कज्जे वि न धावति। एवं सड्ढयकुलाई अण्णमण्णेहिं चमढिजंताई पओयणे कारणे समुप्पण्णेऽवि संतं पिन देति। किं कारणं ? जता अकारणाएव निच्चोइयाणि तेण कारणे समुप्पण्णे वि न देंतित्ति / इदानीं गाथाऽक्षरार्थ उच्यते-पुनरपि वीरशुनी छीत्कृता छीत्कृता प्रधावति त्वरितं, पुनश्वासौ अलीकचमढणतया सिन्ना-विश्रान्ता सदपि मयूरादि नेच्छति ग्रहीतुम्। (भा०) एवं सङ्घकुलाइं, चमढिज्जंताई ताई अणेहिं। निच्छंति किंचि दाउं, संतं पि तयं गिलाणस्स // 125 / / सुगमा। 'चमढण' त्ति गयं। “दव्वक्खय" ति व्याख्यायतेदव्वक्खएण पंतो, इत्थिं घाएज कीस ते दिणं? भद्दो हट्ठपहट्ठो, करेन्ज अन्नं पि समणट्ठा / / 126 // (भा०) बहूनां साधूनां घृतादिद्रव्ये दीयमाने-तद्र्व्यक्षय: संजातस्ततस्तेन द्रव्यक्षयेण यदि प्रान्तो गृहपतिस्तत: स्वियं घातयेत्, एतच्च भणतिकिमिति तेभ्य:-प्रव्रजितेभ्यो दत्तम् ? “दव्वक्खए" त्ति गयं / / 'उग्गमो विअनसुज्झे' त्ति व्याख्यायते,तत्राह- 'भद्दो हट्ठपहट्टो करेज्ज अन्नं पि साहूणं' भद्रो यदि गृहपतिस्ततो दत्तमपि मोदकादि पुनरपि कारयेत्।। "उग्गमोऽवियन सुज्झे" त्तिगयं। "गच्छम्मि निययकजं आयरिए"त्ति व्याख्यानयन्नाहआयरिअणुकंपाए, गच्छो अणुकंपिओ महाभागो। गच्छाणुकंपयाए, अव्वोच्छित्तीकया तित्थे॥१२७।। (भा०) सुगमा। इदानीं "गिलाण" त्ति व्याख्यायते(भा०) परिहीणं तं दध्वं, चमढि जंतं तु अण्णमण्णेहिं।। परिहीणम्मि य दवे, नत्थि गिलाणस्स णं जोगं / / 128 / / सुगमा। तथा चात्र दृष्टान्तो द्रष्टव्य:चत्ता हॉति गिलाणा, आयरिया बालवुड्डसेहाय। खमगा पाहुणगा वि य, मञ्जायमइक्कमंतेणं॥ 129 / / (भा०) | सारक्खिया गिलाणा, आयरिया बालवुड्डसेहाय। खमगा पाहुणगा वि य, मजायंठावयंतेणं // 130 // (भा०) सुगमे। जड्डे महिसे चारी, आसे गोणे अतेसि जावसिआ। एएसिंपडिवक्खे, चत्तारिउ संजया हुंति / / 238 // जहा एक महाबीयं परिसूअं, तत्थ य चारीओ नाणाविहाओ अत्थि, तंजहा-जहुस्स-हत्थिस्सजा होइ सा तत्थ अस्थि, महिसस्ससुकुमारा जोग्गा सावि तत्थ अत्थि ,आसस्स महुरा जोग्गा सावि तत्थ अस्थि, गोणस्स सुयंधा जोग्गा सावि तत्थ अत्थि। तं च रायपुरिसेहिं रक्खिज्जइ / ताणं चेव जड्डाईणं, जइ परं कारणे धसिआ आणेति, अह पुणतं मोक्कलयं मुचइताहे पट्टणगोणेहिंगामगोणेहिं चमढिाइ चमढिए अतस्सि महापरिसूएताणं रायकराणं जड्डाईणं अणुरुवाचारीण लब्भइ विध्वंसितत्वात् गोधनस्तस्य। एवं सड्डयकुलाणि वि जइ न रक्खिनंति ततो अन्नमन्नेहिं चमढिजंति, तेसुचमढिएसुजंजड्डाइसब्भावपाहुणयाण पाउंग्गं तंन देति। इदानीमक्षरार्थ उच्यते-जड्डो-हस्ती महिषः प्रसिद्धस्तयोरनुरूपांचारी यावसिकाधासवाहिका ददति, तथा अश्वस्य गोणोबलीवर्दस्तस्य च चारीमानयन्ति यावसिकाः। एतेषां-जड्डादीनां प्रतिरूप:अनरूप: पक्ष: प्रतिपक्षः, तुल्यपक्ष: इत्यर्थः, तस्मिन् चत्वार: संयता: प्राघूर्णका भवन्ति। इदानीमेतेषामेव जड्डादीनां यथासड्.ख्येन भोजनं प्रतिपादयन्नाहजड्डा जं वा तं वा, सुकुमारं महिसिओ महुरमासो। गोणो सुगंधदग्द, इच्छह एमेव साहू वि // 131 / / (भा०) सुगमा / नवरं साधुरप्येवमेव द्रष्टव्य:- तत्थ पढमो पाहुणसाहू भणइ-जं मम दोसीणं अण्हगंवा कंजिअंवा लब्भइतंचेव आणेहि, तेण एवं भणिते किं? दोसीणंचेव आणिअव्वं, न विसेसेणं तस्स, सोहणं तस्स आणेयव्यं / वितिओ पाहुणसाहू भणइ-वरं मेणेहरहियाविपूपलिआ सुकुमाला होउ। ततीओ भणति-महुरंनवरि मे होउचउत्थो भणतिनिप्पडिगंधं अंबपाणं वा होउ। एवं ताणं भयंताणं जं जोग्गं तं सड्डयकुलेहिंतो वि सेसयं आणिज्जइ। एवमुक्ते सत्याह पर: यस्मादेवं तस्मान्न कदाचित्केनचित्प्रवेष्टव्यं प्राघूर्णकागमनमन्तरेण श्रावककुलेषु, यदैव प्राघूर्णका आगमिष्यन्ति तदैव तेषु प्रवेशो युक्तः। एवमुक्ते सत्याहाऽऽचार्य:एवं च पुणो ठविए, अप्पविसंते भवे इमे दोसा। वीसरण संजयाणं, विसुक्खगोणी अ आरामो॥१३२॥ एवं च पुन: ‘ठविते' स्थापिते स्थापनाकुले यदि सर्वथान प्रवेश: क्रियते तदैते दोषाः / अप्रविशत्सु एते दोषा:- 'वीसरणसंजयाणं' विस्मरण संयतविषयं तेषां श्रावकाणां भवति तत्रच विशुष्कगोण्या-गया आरामेण चदृष्टान्त: ।जहा एगस्स माहणस्स गोणी सा कुंडदोहणीताहे सो चिंतेतिएसा गावी बहुअंखीरं देइ मज्झय मासण पगरणं होहिति। तो अच्छा ताहेचेवएकवारिआए दुहिज्जति। एवं सोन दुहति।ताहे सा तेण कालेण विसुक्ला तदिवसं बिंदु पिन देइ। एवं संजया तेसिं सड्डाणं अणल्लिअंता तेसिं सवाणं पम्हुट्ठाणचेव जाणंति किं सजया अत्थिनवा? तेविसंजय

Page Navigation
1 ... 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276