Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1246
________________ हिंडग 1222 - अभिधानराजेन्द्रः - भाग 7 हिंडग संस्थारका निरूप्यन्ते, शेषाणां क्रमेण यथारत्नाधिकतया।तेच साधव आत्मीयात्मीयोपधिवेण्टलिकानामुत्क्षेपणं कुर्वन्ति येन भूमिभागो ज्ञायते, अस्मिन्नवसरे बाह्यतो धर्मकथी संस्तारकग्रहणार्थ प्रविशति। (भा०) उचारे पासवणे, लाउयनिलेवणे य अच्छणए। पुवट्ठिय तेसि कहे-ऽकहिए आयरणवोच्छेआ। ते हि क्षेत्रप्रत्युपेक्षका उच्चाराय भुवं दर्शयन्ति ग्लानाद्यर्थ, 'पासवणे' त्ति कायिकाभूमिं दर्शयन्ति, 'लाउए' त्ति तुम्बकक्षेपणभुवं दर्शयन्ति, निर्लेपनस्थानंच दर्शयन्ति 'अच्छणए' त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, पूर्वस्थिता:, क्षेत्रप्रत्युपेक्षका:, एवं तेषाम्-आगन्तुकानां कथयन्ति। 'अकहिए' ति यदिन कथयन्ति तत: 'आयरणवोच्छेओ' त्ति अस्थाने कायिकादेराचरणे सति व्यवच्छेदस्तद्रव्यान्यद्रव्ययो:, वसतेर्निर्धाटयतीति। (भा०) भत्तहिआ व खवग्गा, अमंगलं चोयए जिणाहरणं। जइ खमगा वंदंता, दायंतियरे विहिं वोच्छं / / 117 // ते हि श्रमणा: क्षेत्रं प्रविशन्त: कदाचिद्भक्तार्थिन: कदाचित्क्षपका: उपवासिका इत्यर्थः, तत्रोपवासिकानां प्रविशताम् 'अमंगलं चोयए' त्ति चोदक इदं वक्ति-यदुत क्षेत्रे प्रविशताम् अमड्.गलमिदं यदुपवास: क्रियते, तत्र 'जिनाहरण' मिति जिनोदाहरणम्-यथा हि जिना निष्क्रमणकाले उपवासं कुर्वन्ति न च तेषां तदमड्.गलं, किन्तु प्रत्युत मड्.गलं तत्तेषामेवमिदमपीति। इदानीं यदि क्षपकास्तस्मिन् दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि श्रावका: सन्ति ततस्तद्गृहेषु चैत्यानि वन्दतो दर्शयन्ति, कानि? स्थापनादीनि कुलानि आगन्तुकेभ्य:, 'इयरे' त्ति भक्तार्थिषु यो विधिस्तं वक्ष्ये / कश्चासौ विधिरित्ययत आहसव्वे दद्वं उग्गा-हिएण ओयरिअ भयं समुप्पजे। तम्हा तिदु एगो वा, उग्गाहिअ चेइए वंदे॥११॥ (भा०) ते हि भक्तार्थिनः श्रावककुलेषु चैत्यवन्दनार्थं व्रजन्त: यदि सर्व एव पात्रकाण्ग्राह्य प्रविशन्ति तत: को दोष इत्यत आह- 'द मुग्गाहिएहिं ओदारिअ' त्ति दृष्ट्वा तान् साधून पात्रकैरुद्ग्राहितै: औदरिका एत इतिभट्टपुत्रा इति, एवं श्रावकश्चिन्तयति। 'भयं समुप्पजे' त्ति भयं च श्रावकस्योत्पद्यते, यदुत कस्याहमत्र ददामि? कस्य वा न ददामीति? कथं वा एतावतां दास्यामीति, यस्मादेवं तस्मात् 'ति दु एगो वा' त्रय उद्ग्राहितेन प्रविशन्ति आचार्येण सह द्वौवाएको वा उद्ग्राहितेन प्रविशति चैत्यवन्दनार्थमिति अत्:सद्धाभंगोऽणुग्गा-हियम्मि ठवणाझ्या य दोसाउ। घरचेइअ आयरिए, कइवयगमणंच गहणंच // 11 // (भा०) अथानुदग्राहितपात्रका एव प्रविशन्ति, दातव्ये चमतिर्जाता श्राद्धस्य, ततश्च पात्रकाभावेऽग्रहणमग्रहणाच श्रद्धाभड्गो भवति। अथैवं भणन्ति पात्रकं गृहीत्वाऽऽगच्छामि ततश्च स्थापनादिका दोषा भवन्ति, आदिशब्दात्-कदाचित्संस्कारमपि कुर्वन्ति, तस्माद् गृहचैत्यवन्दनार्थम् आचार्येण कतिपयैः साधुभिः सहगमनं कार्य, ग्रहणं घृतादे: कर्त्तव्यमिति। पत्ताण खेत्तजयण' त्ति व्याख्यायतेखेत्तम्मि अपुव्वम्मी, तिट्ठाणट्ठा कहिंति दाणाई। असई अचेदयाणं, हिंडता चेवदायंति / / 120 // (मा०) यदि तत्क्षेत्रमपूर्व न तत्र मासकल्प: कृत आसीत् तत: 'तिट्ठाणट्ट' त्ति त्रिषुस्थानेषु श्रावकगृहचैत्यवन्दनवेलायां भिक्षामटन्त:प्रतिक्रमणावसाने वा कथयन्ति दानादीनि कुलानि। 'असइ अ चेदयाणं' यदा पुनस्तत्र श्रावककुलेषु चैत्यानि न सन्ति ततोऽसति चैत्यानां भिक्षामेव हिण्डन्त: कथयन्ति। __कानि पुनस्तानि कथयन्तीत्यत आहदाणे अभिगमसद्धे, संमत्ते खलु तहेव मिच्छत्ते। मामाए अचियत्ते, कुलाइं दायंति गीयत्था // 121 // (भा०) दानश्राद्धकान् अभिगमश्राद्धः अभिनवसम्यक्त्वसाधु: तथा मिथ्यादृष्टिकुलानि कथयन्ति। शेषं सुगमम्।। इदानीं यदि तत्र चैत्यानि न सन्ति उपवासैन भिक्षा पर्यटिता, तत आवश्यकान्ते क्षेत्रप्रत्युपेक्षका: कथयन्त्याचार्याय / एतदेवाऽऽह(मा०) कयउस्सग्गामंतण, पुच्छणया अकहिएगयरदोसा। ठवणकुलाण य ठवणा, पविसइ गीयत्थसंघाडो // 122 // आवश्यककायोत्सर्गस्यान्ते 'आमंतण' ति आचार्य आमन्त्र्य तान् प्रत्युपेक्षकान् 'पुच्छणय' ति पृच्छति, यदुत कान्यत्र स्थापनाकुलानि? कानि चेतराणि ? पुनश्च ते पृष्टाः कथयन्ति, 'अकहिएगतरदोस' त्ति क्षेत्रप्रत्युपेक्षकैरकथितेषु कुलेषु सत्सु एकतर:-अन्यतमो दोष:संयमात्मविराधनाजनित:, कथितेच सति स्थापनादिकुलानां स्थापना क्रियते / पुनश्च स्थापनाकुलेषु गीतार्थसङ्घाटक: प्रविशति। गच्छम्मि एस कप्पो, वासावासे तहेव उडुबद्ध। गामागरनिगमेसुं, अइसेसी ठावए सही॥१२३ / / (भा०) गच्छे एष कल्प:-एष विधिरित्यर्थ: यत: स्थापनाकुलानां स्थापना क्रियते, कदा? 'वासावासे तहेव उडुबद्धे' वर्षाकलि शीतोष्णकालयोश्च / केषु पुनरयं नियमः कृत: ? इत्यत आह- ‘गामागरनिगमेसुं' ग्राम:प्रसिद्धः आकर:-सुवर्णादरुत्पत्तिस्थानं निगमोवाणिजकप्राय: सन्निवेश:, एषु स्थापनाकुलानिस्थापयेत्। किंविशिष्टानीत्यत आह- 'अतिसेसि' त्ति स्फीतानीत्यर्थ: 'सड्डि' त्ति श्रद्धावन्ति कुलानि स्थापयेदिति। किं कारणं चमढणा, दव्वखओ उग्गमोऽवि अन सुज्झे। गच्छम्मि निययकजे, आयरियगिलाणपाहुणए / 237 // किं कारणं तानि कुलानि स्थाप्यन्ते?, यतः 'चमढण' ति अन्यैरयैश्व साधुभिः प्रविशद्भिश्चमढयन्ते-कदर्थ्यन्त इत्यर्थः, तत: को दोष इत्यत आह- 'इव्वखओ' आचार्यादियोग्यानां द्रव्याणां क्षयो भवति / 'उग्गमोऽवि अन सुज्झे' उद्गमस्तत्र गृहे न शुद्धयति / गच्छे' त्ति नि

Loading...

Page Navigation
1 ... 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276