Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1245
________________ हिंडग 1221 - अभिधानराजेन्द्रः - भाग 7 हिंडग . करोति, ‘ण य हत्थो' त्ति न च हस्तेन पुरस्तात्परामृश्य निर्मच्छति, यतनया च 'वेरत्ति कुर्वन्ति। 'वेरात्तिओ कालो घेप्पइ दौणहं पहराणं उवरिं, ततो सज्झाओ कीरति, यदिवा ताए वेलाए सज्झाओ' उक्र वसतिद्वारम्। इदानीं स्थानस्थितद्वारमुच्यते, तत्राहपत्ताण खेते जयणा, काऊणावस्सयं ततो ठवणा। पडणीयपत्तभामण, भद्दगसद्धेय अचियत्ते // 236 / / एवं तेषां विहरतां प्राप्तानामभिमतक्षेत्रे 'जयणे तियथा यतना कर्तव्या तथा च वक्ष्यति, 'काउंआवस्सकं कृत्वा चावश्यकं प्रतिक्रमणं 'ततो ठवण' ति तत: स्थापना क्रियते केषाञ्चित्कुलानाम्, कानिच तानीत्यत | आह- प्रत्यनीक: शासनादे:, प्रान्त:- अदानशील: मामको य एवं यक्ति - 'मामम समणा घरमइंतु' भद्रकश्राद्धौ प्रसिद्धौ ‘अचिअत्ति' त्ति / यः साधुभिरागच्छद्भिर्दुःखेनास्ते, शोभनं भवति यद्येते नायान्ति गृहे। एतेषां कुलानां यो विभाग: क्रियते प्रतिषेधाप्रतिषेधरूप: स स्थापनेत्युच्यते। इदानीं भाष्यकार एनां गाथां प्रतिपदं व्याख्यानयन्नाह दारगाहाबाहिरगामे वुच्छा, उज्जाणे ठाण वसहिपडिलेहा। इहरा उगहिअभंडा, वसहीवाघाय उड्डाहो // 104 / / (भा०) एवं ते बाह्यग्रामे-आसन्नग्रामे पर्युषिताः सन्तोऽभिमतं क्षेत्रं प्राप्य तावदवतिष्ठन्ते। 'उज्जाणे ठाणं' ति उद्याने तावत्स्थाने आस्थां कुर्वन्ति। 'वसहिपडिलेह' ति पुनर्वसतिप्रत्युपेक्षका: प्रेष्यन्ते। 'इहरा उ' त्ति यदि प्रत्युपेक्षका तसतेर्न प्रेष्यन्ते तत: गृहीतभाण्डा:-गृहीतोपकरणावसतिव्याघाते सति निवर्तन्ते ततश्च उड्डाहा भवति-उपघात इत्यर्थः / तत्र च प्रविशतां शकुनापशकुननिरूपणायाहमइल कुचेले अभं-गिएलए साण खुज वडभे य। एएउ अप्पसत्था, हवंति खित्ताउ निताणं // 105 / / (भा०) नारी पीवरगब्भा, वइढकुमारी य कट्ठभारो य। कासायवत्थ कुचं-धरा य कजं न साहति / / 106 / / (भा०) चक्कयरम्मि भमाडो, भुक्खा मारो य पंडुरंगम्मि। तबग्निरुहिरपडणं, घोडियमसिए धुवं मरणं // 107 // (भा०) जंबूअचास मउरे, भारद्वाए तहेव नउले अ। दंसणमेव पसत्थं,पयाहिणे सव्वसंपत्ती॥ 106 / / (भा०) नदीतूरं पुण्ण-स्स दंसणं संखपडहसहो य। भिगारछत्तचामर, घयप्पडागा पसत्थाई।।१०६ / / (भा०) समणं संजयं दंतं, सुमणं मोयगा दहि। मीणं घंटं पडागं च, सिद्धमत्थं विआगरे / / 110 // (भा०) एता निगदसिद्धा तम्हा पडिलहिअदी-वियम्मि पुष्वगय असइ सारविए। फड्डयफडपवेसो, कहणा न य उट्ठ इयरेसिं // 111 / / (भा०) | यस्मात्पूर्वमप्रत्युपेक्षितायां वसतौ उड्डाहो भवति तस्मात्प्रत्युपेक्ष्य प्रवेष्टव्यम्। 'दीवियम्मि' दीपिते-कथिते-कथितेशय्यातराय, यदुताचार्य आगता:, 'पुव्वगय' तिपूर्वगतक्षेत्रप्रत्युपेक्षकै: प्रमार्जित: तत: साध्वेय, 'असति' त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकाभावे, तत: क्षेत्रप्रत्युपेक्षकैः प्रविश्य सारविते-प्रमार्जितायां वसतौ, कथं प्रवेष्टव्यमित्यत आह-फड्कफङ्गुकैः प्रवेश: कर्तवयः / 'कहण' त्ति यो धर्मकथालब्धिसंपन्न: स पूर्वमेव गत्वा शय्यातराय वसतेर्बहिधर्मकथां करोति। 'नय उद्ध' तिन चासौधर्मकथा कुर्वन् उत्तिष्ठति-अभ्युत्थानं करोति, 'इयरेसिं' ति ज्येष्ठार्याणाम्, आहकिमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति? आचार्य आहअवश्यमेवाभ्युत्थानमाचार्याय करोति। यतोऽकरणे एते दोषा:आयरियअणुट्ठाणे, ओहावण बाहिरायऽदक्खिण्णा। साहणयवंदणिज्जा,अणालवंतेऽवि आलावो॥११२।। (भा०) आचार्यागमने सत्यनुत्थाने 'ओहावण' तिमलना भवति, 'बाहिर' त्ति लोकाचारस्य बाह्या एत इति / पञ्चानामप्यङ्गुलीनामेका महत्तरा भवति, 'अदक्खिण्ण' त्ति दाक्षिण्यमप्येषामाचार्याणां नास्तीत्येवं शय्यातरश्चिन्तयति। 'साहणय' त्ति तेन धर्मकथिनाऽऽचार्याय कथनीय यदुतायमस्मद्वसतिदाता। 'वंदणिज्ज' त्ति शय्यातरोऽपि धर्मकथिनेदं वक्रव्योवन्दनीया आचार्या: / एवमुक्ते यदि असौ वन्दनं करोति तत: साध्येव, अथ न करोति तत: 'अणालवंतेऽवि' तस्मिन् शय्यातरेऽनालपत्यपि आचार्येणालापक: कर्त्तव्यः, यदुत कीदृशा यूयम् ? __ अथाचार्य आलपनं न करोति तत एतेदोषा:(भा०) वुड्डा निरोवयारा, अग्गहणं लोग जत्तवोच्छेओ। तम्हा खलु आलवणं, सयमेव उतत्थ धम्मकहा / / 113 // तथाहि-एत आचार्यास्तथा निरुपकारा-उपकारमपि न बहु मन्यन्ते, 'अग्गहणं' ति अनादारोऽस्याचार्यस्य मां प्रति, 'अलोगजत्त' त्तिलोकयात्राबाह्या: 'वोच्छेओ' त्ति व्यवच्छेदो वसतेरन्यद्रव्यस्य वा, तस्मात्खल्वालपना कर्तव्या, स्वयमेव च तत्र धर्मकथा कर्तव्याऽऽचार्येणेति। वसहिफलं धम्मकहा, कहणअलद्धी उसीस वावारे। पच्छा अइंति वसहिं, तत्थ य भुञ्जो इमा जयणा / / 114 // धर्मकथां कुर्वन् वसते: फलं कथयति, 'कहणअलद्धी उ' यदा तु पुनराचार्यस्य धर्मकथालब्धिर्न भवति तदा 'सीस वावारि' त्ति शिष्यं, व्यापारयति-नियुक्ते धर्मकथाकथने, शिष्यं च धर्मकथायां व्यापार्य पश्चादाचार्यः प्रविशन्ति वसतिम्, तत्र च वसतौ भूयः- पुन: इयं यतना वक्ष्यमाणलक्षणा कर्तव्या। (माष्यम्)पडिलेहण संथारग, आयरिए तिणि सेस उ कमेण / विटिअउक्खेवणया, पविसइ ताहे य धम्मकही॥११५ / / तत्र च वसतौ प्रविष्टाः सन्तः पात्रकादेः प्रत्यपक्षणां कुर्वन्ति, संस्थारकग्रहणं च क्रियते, तत आचार्यस्य त्रयः

Loading...

Page Navigation
1 ... 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276