Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1243
________________ हिंडग 1216 - अभिधानराजेन्द्रः - भाग 7 हिंडग अनिरोहो" त्ति व्याख्यायते- 'पासवणि' त्ति प्रश्रवणस्य कायिकाया: ‘इयर' त्ति पुरीषस्य च निरोहे 'गेलन्नं' ग्लानत्वं भवति। अथ व्युत्सृजन्तिततो 'दिडे उड्डाहो' त्ति सागारिकैदृष्टे सति उड्डाह:-उपघात; प्रवचनस्य भवति। "संजमआयविराहण"त्ति व्याख्यायतेमा दिच्छिहिंति तो अ-प्पडिलिहिए दूरं गंतु वोसिरति। / संजमआयविराहण-गहणं आरक्खितेणेहिं / / 222 // अथ सागारिका मां मा द्राक्षुरिति कृत्वाऽस्थण्डिल एव दूरे गत्वा व्युत्सृजतितत: संयमात्मनोविराधना भवति, ग्रहणं चारक्षिका: कुर्वन्ति। 'तेण' ति स्तेनका वा ग्रहणं कुर्वन्ति / दारं।। “संकातेण" त्ति व्याख्यायतेओणयपमज्जमाणं, दट्ट तेणे त्ति आहणे कोई। सागारिअसंघट्टण, अपुमेत्थी गेण्ह साहइवा॥२२३ // स हि रात्रौ कायिकाद्यर्थमुत्थितः सन्नवनत: प्रमार्जयन् निर्गच्छति, ततस्तमवनतकायं दृष्ट्वा स्तेन इति मत्वा आहन्यात्कश्चित्। दारं। 'नपुंमित्थि' त्ति व्याख्यायते- 'सागारिअसंघट्टण' ति सागारिकसंस्पर्श सति, स हि रात्रौ हस्तेन परामृशन् गच्छति, यतस्तत: स्पर्शने सति कश्चित्सागारिको विबुद्ध एव चिन्तयति-यदुताय अपुमेत्थि' त्ति नपुसकं तेन कारणेनमा स्पृशति, तत: सागारिकस्तंसाधुनपुंसकबुद्ध्या गृह्णाति। अथकदाचित्स्त्री स्पृष्टा तत: साश.कते, यदुतायं मम समीपेआगच्छति, तत: ‘साहेति' कथयति निजभर्तुः सौभाग्यं ख्यापयन्ती परमार्थेन वा। ओरालसरीरं वा, इत्थि नपुंसा बला वि गेण्हति। सावाहाए ठाणे, निते आवडणपडणाई // 224 // औदारिकशरीरं वा तं साधुं दृष्ट्वा दिवा, ततो रात्रौ स्त्री नपुंसकं बलाद् | गृह्णाति, औदारिकं चाडि.कम् / एते विस्तीर्णवसतिदोषा व्याख्याताः / / इदानीं क्षुल्लिकावसतिदोषान् प्रतिपादयन्नाह- 'सावाहाए' त्ति संकटायां यसतौ स्थाने-अवस्थाने सति ‘णिते आवडणपडणादी' ति निर्गच्छन्नापतितश्व-निर्गच्छन्नापतनपतनादयो दोषाः / तथातेणो त्ति मण्णमाणो, इमो वि तेणो त्ति आवडइ जुद्धं / संजमआयविराहण-भायणभेयाइणो दोसा / / 225 / / एवं साधोरुपरि प्रस्खलिते साधौ यस्योपरि प्रस्खलित: स तं स्तेनकमिति मन्यमानः, अयं च सुप्तोत्थित: अमुंप्रस्खलितं स्तेनकं मन्यमान:, सन, आपतति युद्धं-युद्धं भवति, ततश्च संयमात्मनोविराधना भाजनभेदादयश्च दोषाः / भाजनं-पात्रकं भण्यते। उक्ता क्षुल्लिका वसतिः / यस्मात्क्षुल्लिकायामेते दोषास्तस्मात्प्रमाणयुक्ता वसतिाया। एतदेवाहतम्हा मपाणजुत्ता, एक्केकस्स उतिहत्थसंथारो। मायणसंथारंतर, जह वीसं अंगुला हुंति / / 226 / / तस्मात्प्रमाणयुक्ता वसतिर्लाह्या, तत्र चैकैकस्य साधोर्बाहुल्यत- स्विहस्तप्रमाण: संस्तारक: कर्त्तव्यः / तुशब्दो विशेषणार्थ: / किं विशिनष्टि ? संस्तारकोऽत्र भूमिरूप इति, तत्र तेषु त्रिषु हस्तेषुऊर्णामयः संस्तारको हस्तं, “चत्तारि अ अंगुलाई रुभइ भायणाई हत्थं रुधंति" इदानी संस्तारकभाजनयोर्यदन्तरालं तत्प्रमाणं प्रतिपादयन्नाह'भायणसंथारंतर' भाजनसंस्तारान्तरे-अन्तराले यथा विंशतिरडलानि भवन्ति तथा कर्त्तव्यम् / एवं त्रिहस्तप्रमाणोऽपि संस्तारकः पूरित:। किं पुन: कारणमिह दूरे भाजनानि न स्थाप्यन्ते ? उच्चतेमजारमूसगाइ य, वारे नवि अ जाणुघट्टणया। दो हत्थाय अबाहा, नियमा साहुस्स साहूओ / / 227 / / मार्जारमूषकादीन् पात्रकेषु लगतो वारयेत्। अथ कस्मादासन्नतराणि न क्रियन्ते ? उच्यते-'नविय जाणुघट्टणय' त्ति तावति प्रदेशे तिष्ठति पात्रकेषुजानुकृतोद्घट्टना-जानुकृतंचलनं न भवति। इदानीं प्रव्रजितस्य प्रवजितस्य चान्तरालं प्रतिपादयन्नाह-द्वा हस्तौ अबाधा-अन्तरालं नियमात्साधो: साधोश्च भवति, साधुश्चात्र त्रिहस्तसंस्तारकप्रमाणो ग्राह्याः स्थापना चेयम् - 'उण्णामओ संथारओ 28 अट्ठावीसंगुलप्पमाणो, संथारभायणाणं अंतरं वीसंगुला 20, भायणाणि अहत्थप्पमाणे पाउंछणे ठविचंति 54, एवं तिहिंघरएहिं सव्वे वि तिष्णि हत्था, साहुस्संयसाहुस्स य अंतरं दो हत्था // 28 / 28 / 24 हत्था ३-हत्था 2 // एवमगाथाद्वयं व्याख्यातम्। अत्र च द्विहस्तप्रमाणायामबाधायां महदन्तरालं साधोः साधोश्च भवति, ततश्च तदन्तरालं शून्यं महद्दृष्ट्वा सागारिको बलात्स्वपिति, तस्मादन्यथा व्याख्यायत-“तम्हा पमाणजुत्ता एक्केकस्स उ तिहत्थसंथारो / " अत्र हस्तं साधू रुणद्धि, भाजनानि संस्तारक-- द्विशत्यङ्गुलानि भवन्ति एतदेवाह- 'भायणसंथारंतर जह वीसं अंगुलाई होंति' पात्रकमष्टाङ्गुलानि रुणद्धिः पात्रकाविंशत्यङगुलानि मुक्त्वा परतोऽन्यः साधुः स्वपिति। एतश्च कुतो निश्चीयते ? यदुतपात्रकात्परतो विशल्यङ्गुलान्यतीत्य साधुः स्वपिति, यतउक्तम्- 'दो हत्थे य अबाहा नियमा साहुस्स साहूओ' 1 स्थापना चेयम्- 'साहू सरीरेणं हत्थं रुंधइ 24, साहुस्स सरीरप्पमाणं, संथारयस्स पत्तयाणंच अंतरं वीसंगुला 20 अहहिं अंगुलेहिं पत्तया ठइंति 8, पत्तस्स वितियसाहुस्स य अंतरं वीसंगुलाई 20, एवं एते सव्वेऽवितिणि हत्था, एसो वितिओ साहू। 24 / 20 / 8 / 20 एवं सव्वत्था' अत्र चोमियः' संस्तारक: अष्टाविंशत्यङ्गुलप्रमाण एव आहुल्येन द्रष्टव्यः, किन्तु साधुना शरीरेण चतुर्विशत्यगुलानि रुद्धानि, अन्यानिऊमयसंस्तारकसंबन्धीनि यानि चत्वार्यड्डलानि तैः सह यानि विशल्यङ्गुलानि, तत्परत: पात्रकाणि भवन्ति। अत्र हस्तद्वयमबाधा साधुशरीराद्यावदन्यसाधुशरीरं तावद् दृष्टव्यम्। "मजाय" इत्येतद्वयाख्यातमेव। भुत्तामुत्तसमुत्था, भंडणदोसाय वञ्जिया एवं। सीसंतेण व कुडं, तु हत्थं मोत्तूण ठायंति // 228 / / द्विहस्तान्तराले न मुच्यमानेन 'भुत्ताभुत्तसमुत्था' इति यो भुक्तभोग: 'अभुक्त,' इति यः कुमार एव प्रव्रजित..

Loading...

Page Navigation
1 ... 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276