________________ हिंडग 1220- अभिधानराजेन्द्रः - भाग 7 हिंडग तत्र भुक्तभोगस्य आसन्नस्य स्वपतोऽन्यसाधुसंस्पर्शादन्यत्पूर्वक्रीडि- यदा प्रमाणयुक्ता वसतिनास्ति तदा क्षुल्लिकाथामेव वसतौ वसन्ति तानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविध: स्पर्श इति, अभुक्त- यतनया। का चासौ यतना? 'पुरहत्थ पच्छपाए' त्ति पुरत:- अग्रतो भोगस्याप्यन्यसाधुसंस्पर्शन सुकुमारेण कौतुकं स्त्रियं प्रति भवति। / हस्तेन परामृशति पश्चात्पादौ प्रमृज्यन्यस्यति, ततश्चैवंयतनया बाह्यतो आयमभिप्राय:-तस्या: सुकुमारतर: स्पर्श इति, ततश्च द्विहस्ताबाधायां | निर्गच्छति। एवं तावत्कायिकाद्यर्थ गमनागमने विधिरुक्तः / स्वपतामेते दोषा: परिहृता भवन्ति। तथा भण्डनं-कलह: परस्परं इदानीं स्वपनविधिं प्रतिपादयन्नाहहस्तस्पर्शजनित आसन्नशयने,तेच दोषा एवं वर्जिता भवन्ति। 'सीसंतेण -उस्सीसभायणाई, मज्झे विसमे अहाकडा उवरिं। व कुटुंतु हत्थं मोत्तूणं ठायंति' त्ति शिरो यतो यत्र कुड्यं तत्र हस्तमात्रं ओवग्गहिओ दोरो, तेण य वेहासिलंबणया।। 232 / / मुक्त्वा 'ठायंति' त्ति स्वपन्ति, पादान्तेऽनुगमनमार्ग विभुच्य हस्तमात्रं उपशीर्षकाणां गध्ये भाजनाति-पात्रकाणि क्रियन्ते। स्थापना चेयम्-: स्वपन्ति। अथवाऽप्यथा पाठ:- 'सीसंतेण व कुडं तिहत्थे मोत्तूण ठायंति' विसमे त्ति विषमा भू: गतॊपेता भवति, ततश्च तस्यां गर्तायां पात्रकाणि तत्र प्रदीर्घायां वसतौ स्वापविधिरुक्त:, यदि पुनश्चतुरस्रा भवति तदा पुञ्जीक्रियन्ते। 'अहागडा उवरिं' ति प्राशुकानि-अल्पपरिकर्माणि च 'सीसंतेण व कुड्डे' ति शिरो यतो यत्कुड्यं तस्मात्कुड्यात् हस्तत्रयं यानि तान्येतेषां पात्रकाणामुपरि पुञ्जीक्रियन्ते, माङ्गलिंकत्वात्तेषाम्। मुक्त्वा स्वपन्ति। तत्र कुज्यं हस्तमात्रेण प्रोज्झय ततो भाजनानि अथातिसइकटत्वाद्वसते मौनास्तिस्थानं पात्रकाणांततश्च ओवगहितो स्थाप्यन्ते, तानि, तानि च हस्तमात्रे पादप्रोञ्छने क्रियन्ते,ततोहस्तमात्रं दोरो' औपग्रहिको यो दवरको यवनिकार्थं गृहीत: 'ओवग्गहितोव्याप्नुवन्ति, भाजनसाध्वोश्चान्तरालं हस्तमात्रमेव मुच्यते, तत: साधुः गच्छसाहरणो' तेन विहायसि-आकाशे 'लंबणय' त्ति तेन दवरकेण स्वपिति। लम्बयन्ते-कीलिकादौ क्रियन्ते। एवमनया भङ्गया स्वपता तिर्यक् साधो: साधोश्चान्तरालं खुड्डलियाए असई, वित्थिन्नाए उ मालणा भूमी। हस्तद्वयं द्रष्टव्यम्-- बिलधम्मो चारभडा, साहरणेगंतकडपोत्ती॥ 233 / / पुथ्वुद्दिट्ठो उ विही, इह वि वसंताण होइ सो चेव। क्षुल्लिकाया वसतेरभावे 'वित्थिन्नाए उ' त्ति विस्तीर्णायां वसतौ आसज तिन्नि वारे, निसन्न आउंटए सेसा / / 229 / / स्थातव्यम्। तत्र को विधिरित्यत आह- 'मालणा भूमी विस्तीर्णअत्र स्वापकाले पूर्वोद्दिष्ट एव विधिर्द्रष्टव्य:, कश्चासौ ? “पोरिसिआ वसते मिर्माल्यते-व्याप्यते पुष्पप्रकरसदृशैः स्वपद्भिः, 'बिलधम्मो पुच्छणया, सामाइयउभयकायपडिलेहा। साहणिय दुवे पट्टे, पमज पाए चारभडे' त्ति अवलगकादय आगत्य इदं भणन्ति-यदुत बिलधर्मो यस्मिन् जओ भूमिं // 1 // अणुजागण संथारं" इत्येवमादिक: / इहापि वसतां बिले यावतामवस्थानं भवति तावन्त एव प्रविशन्ति, तत: साधवः किं स्वपतां भवति स एव विधि:, किं त्वयं विशेष:- 'आसज्ज तिन्नि वारे कुर्वन्ति ? 'साहरणे' त्ति संहल्य उपकरणजातं बिरलत्यै च 'एगंत' त्ति निसन्नो' त्ति आसज्जं त्रयो वारा: करोति 'निसन्नो' ति तत्रैव संस्तारके एकान्ते तिष्ठन्ति। कडपोत्ती' तियदि कटोऽस्तिततस्तमन्तराले ददति, उपविष्टः सन्, शेषाश्च साधवः किं कुर्वन्तीत्याह-'आउंटए सेसा' शेषाः अथ सनास्ति तत: पोत्तिं' चिलिमिनीं ददति। साधव: पादान् आकुञ्चयन्ति। असई य चिलिमिलीए, भए व पच्छन्न भूइए लक्खे। पुनश्चासौ कायिका) व्रजन किं करोंतीत्यत आह आहारो नीहारो, निग्गमणपवेस वजेह // 23 // आवस्सिअमासजं, नीइ पयजंतु जाव उच्छन्नं / सागारिय तेणुब्मा-मए य संका तट परेणं / / 230 // असति-अभावे चिलिमिलिन्सा: "भएव' त्ति चिलिमिनीहरणभये वान आवश्यिकीम् आसज्जं च पुन: पुन: कुर्वन् प्रमार्जयन्निगच्छन्ति, कियद् ददति। किं वा कुर्वन्त्यत आह- 'पच्छण्णे' त्ति तत: प्रच्छन्नतरे प्रदेशे दूरं यावदित्यत आह- "जाव उच्छन्नं या वच्छण्णं" यावद्वसतेरभ्यन्तर- | तिष्ठन्ति। 'भूइए लक्खे' त्ति स च प्रदेशो भूत्या लक्षयते-चिह्नयते मित्यर्थः बाह्यतश्च नैवं प्रमार्जनादि कर्त्तव्यं, यत: 'सागरिय तेणुब्भामए अवटोऽयं प्रदेश इति कथ्यते। इदं च तेऽभिधीयन्ते-आहारानीहारो य संका तदु परेणं' सागारिकाणां स्तेनशड्.कोपजायते, यदुत किमयं भवत्यवश्यमतो निर्गमनप्रवेशौ वर्जनीयाविति। चौर: ? 'उब्भामओ' पारदारिकस्ततस्तदाशड्कोपजायते, अतस्तत्प इदं च कर्त्तव्यं साधुभि:रेणसंछन्नाद्वाह्यतो नेदंप्रमार्जनादि कर्त्तव्यमिति। एवं प्रमाणयुक्तायां पिंडेण सुत्तकरणं, आसज्ज निसीहियं च न करिति। वसतौ वसतां विधिरुक्तः। कासण न पमजणया, न य हत्थो जयण वेरतिं / / 235 / / यदा ते पुन: पिण्डेन-समुदायेन सूत्रपौरुषीकर। कर्तव्यं, मा भूत् कश्चित्पदं वाक्यं वा नत्थि उपभाणजुत्ता, खुडुलिया चेव वसति जयणाए। 'कण्णाहिढिस्सति' त्ति। तथा आसज्ज निसीहिअंच' तत्र न कुर्वन्ति। किं पुरहत्थ पच्छपाए, पमज जयणाऐं निग्गमणं // 231 // वाकर्त्तव्यामित्यत आह- 'कासणं' तिकाशनंखाकरणकरोति,नचप्रमार्जन