Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हरिवास 1196- अभिधानराजेन्द्रः - भाग 7 हरिवासकूड महाहिमवन्तवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुहस्स | स्तृणैश्चोपशोभितः, एवं मणीनां तृणानां च वर्णो गन्धः स्पर्शः शब्दश्च पचत्थिमेणं पचत्थिमलवणसमुहस्स पुरत्थिमेणं एत्थ णं भणितव्यः, पद्मवरवेदिकानुसारेणेत्यर्थः, अत्र जलाशयस्वरूपं निरूपजम्बूद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते, एवं ०जाव पचत्थि- यन्नाह-'हरिवासे ण' मित्यादि, क्षेत्रस्य सरसत्वेन तत्र तत्र देशप्रदेशेषु मिल्लाए कोडीए पचत्थिमिल्लं लवणसमुहं पुढे अट्ठ जोअण- क्षुद्रिकादयो जलाशया अखाता एव सन्तीत्यर्थः, अत्रैकदेशग्रहणेन सहस्साईचत्तारि अएगवीसे जोअणसए एगंच एगूणवीसइभागं सर्वोऽपि वाप्यादिजलाशयालापको ग्राह्यः, अत्र कालनिर्णयार्थमाहजोअणस्स विक्खम्भेणं,तस्स बाहा पुरथिमपञ्चत्थिमेणं तेरस | 'एवं जो सुसमाए' इत्यादि, एवम्-उक्तप्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे जोअणसहस्साई तिण्णि अएगसढे जोअणसए छच एगूणवीस- यः सुषमायाः अवसर्पिणीद्वितीयारकस्यानुभावः स एवापरिशेषःइभाए जोअणस्स अद्धभागं च आयामेणंति / तस्स जीवा सम्पूर्णो वक्तव्यः, सुषमाप्रतिभागनामकावस्थितकालस्य तत्र सम्भउत्तरेणं पाईणपडीणायया दुहा लवणसमुहं पुट्ठापुरथिमिल्लाए वात् / अथास्य क्षेत्रस्य विभाजकगिरिमाह-'कहिण' मित्यादि, प्रश्नसूत्र कोडीए पुरथिमिल्लंजाव लवणसमुहं पुट्ठा तेवत्तरिं जोअण- व्यक्तम्, उत्तरसूत्रे हरितो-हरिसलिलाया महानद्याः पश्चिमाया सहस्साई णव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए हरिकान्ताया महानद्याः पूर्वस्यां हरिवर्षस्य वर्षस्य बहुमध्यदेशभागे जोअणस्स अद्धभागं च आयामेणं 2 / तस्स धणुं दाहिणेणं अत्रान्तरे विकटापातिनामा वृत्तवैताट्यपर्वतः प्रज्ञप्तः, अत्र निगमयल्लाचउरासीइंजोअणसहस्साई सोलस जोयणाईचत्तारिएगूणवी- घवार्थमतिदेशसूत्रमाह-एवं विकटापातिवृत्तवैताढ्यवर्णने क्रियमाणे य एव सइभाए जोअणस्स परिक्खेवेणं 3 / हरिवासस्स णं भंते ! शब्दापातिनो विष्कम्भोच्चत्वोद्वेधपरिक्षेपसंस्थानानां वर्णव्यासो, वासस्स के रिसए आगारभावपडोआरे पण्णत्ते ? गोअमा ! वर्णकग्रन्थविस्तरः चकारात्तत्रत्यप्रासादतत्स्वामिराज-धान्यादिसंग्रहः, बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीहि तणेहि अ विकटापातिप्रभाणि विकटापातिवर्णाभानिच तेन विकटापातीनि नाम, उवसोभिए एवं मणीणं तणाण य वण्णो गन्धो फासो सहो अरुणश्चात्र देव आधिपत्यं परिपालयति तेन तद्योगादपि तथा नाम भाणिअव्वो। हरिवासेणं तत्थ तत्थ देसे तहिं तहिं बहवे खुडा प्रसिद्धम्। आह–विसदृशनामकदेवाद्विकटापातीति नाम कथमुपपद्यते ? खुडिआओ एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो उच्यते-अरुणाविकटापातिपतिरिति तत्कल्पपुस्तकादिषु आख्यायते, वत्तव्यो त्ति / कहिणं भन्ते ! हरिवासे वासे विअडावई णामं सामानिकादीनामप्यनेनैव नाम्ना प्रसिद्धिरिति सामाद्विकटापातीति / वट्टवेअनुपव्वए पण्णत्ते ? गोयमा ! हरीए महाणईए पचत्थिमेणं सुस्थितलवणोदाधिपतेर्गीतमाधिपतित्वाद् गौतमद्वीपे इव बृहत्क्षेत्रदिहरिकंताए महाणईए पुरत्थिमेणं हरिवासस्सवासस्स बहुमज्झ- चारादिषु हैरण्यवते विकटापाती, हरिवर्षे गन्धापातीत्युक्तं, तत्त्वं तु देसभाए एत्थ णं विअडावई णामं वट्टवेअङ्कपब्वए पण्णत्ते, एवं केवलिगम्यम् / एवं यावद्दक्षिणस्यां दिशि मेरो राजधानी नेतव्या। अथ जो चेव सद्दावइस्स विक्खंभुचत्तुव्वेहपरिक्खेवसंठाणवण्णा- हरिवर्षनामार्थं पिपृच्छिषुराह-'सेकेण?णं हत्यादि, प्रश्नसूत्रसुगमम्। वासो सो चेव विअडावइस्स वि माणिअव्वो, णवरं अरुणो देवो उत्तरसूत्रे हरिवर्षे वर्षे केचन मनुजा अरुणा रक्तवर्णाः, अरुणं च चीनपिष्टापउमावई जाव विअडावइवण्णाभाई अरुणे अ इत्थदेवे दिकम् आसन्नवस्तूनि अरुणप्रकाशं न कुरुते अभास्वरत्वाद् इमे च न महिड्डीए एवं जाव दाहिणेणं रायहाणी णेअव्वा, से केण?णं तथा इत्याह-अरुणावभासा इति, केचनश्वेताःणं पूर्ववत्, शङ्खदलानी भर्ते! एवं वुचइ हरिवासे, वासे ? गोअमा ! हरिवासे णं वासे शवखण्डास्ते हि अतिश्वेताः स्युस्तेषां सन्निकाशाः-सदृशाः तेन मणुआ अरुणा अरुणोभासा सेआ णं संखदलसण्णिकासा तद्योगाद्धरियवर्ष क्षेत्रमुच्यते, कोऽर्थः ? हरिशब्देन सूर्यश्चन्दश्च तत्र हरिवासे अइत्थ देवे महिड्डिए०जाव पलिओवमहिईए परिवसइ, केचनमनुष्याः सूर्य इवारुणा अरुणावभासाः, सूर्यश्चात्र रक्तवर्णाप्रस्तावासे तेणटेणं गोअम ! एवं वुच्चइ। (सू०८२) दुद्रच्छन् गृह्यते, केचन चन्द्र इव श्वेता इति, हरय इव हरयो हनुष्याः 'कहि णं भन्ते ! जम्बुद्दीवे दीवे' इत्यादि व्यक्तं, नवरं अष्टौ / साध्यवसानलक्षणयाऽभेदप्रतिपत्तिः, ततस्तद्योगात् क्षेत्रं हरय इति योजनसहस्राणि चत्वारि च योजनशतानि एकविंशत्यधिकानि एक ध्यपदिश्यते, हरयश्च तद्वर्षं च हरिवर्ष, यदा च मनुष्ययोगात् हरिशब्दः चैकोनविंशतितमं भाग योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणवि- क्षेत्रे वर्त्तते तदा स्वभावाद्बहुवचनान्तः प्रयुज्यते, यदाह तत्त्वार्थमूलटीकम्भकत्वादिति / अधुनाऽस्य बाहादित्रयमाह-"तस्स बाहा" काकृद् गन्धहस्ती-'हरयो विदेहाश्च पञ्चालादितुल्या" इति, यदिवाइत्यादि, 'तस्स जीवा' इत्यादि, 'तस्स धणु' मित्यादि, सूत्रत्रयमपि हरिवर्षनामा अत्र देव आधिपत्यं परिपालयति तेन तद्योगादपि हरिवर्षम् / व्यक्तम्। अथास्यस्वरूपं पिपृच्छिषुराह–'हरिवास' इत्यादि, हरिवर्षस्य जं०४ वक्ष०। वर्षस्य भगवन् ! कीदृश आकारभावप्रत्यवतारः प्रज्ञप्तः ? गौतम ! दो हरिवासाइं। स्था०२ ठा०३ उ०। बहुसमरमणीयो भूमिभागः प्रज्ञाप्तः, अत्रातिदेशवाक्यमाह-यावन्मणिभि- | हरिवासकूड पुं० (हरिदासकूट) जम्बूद्वीपे सन्दरस्य दक्षिणे

Page Navigation
1 ... 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276