Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1235
________________ हिंडग 1211- अभिधानराजेन्द्रः - भाग 7 हिंडग पडिछाहिगरण तेणे, नढे खग्गूड संगारो॥ 175 / / तदुभयं-सूत्रपौरुषीमर्थपौरुषी च कृत्वा व्रजन्ति, 'सुत्तं' ति सूत्रपौरुषीं वा कृत्वा व्रजन्ति, अथ दूरतरं क्षेत्रं भवति तत: पादोनप्रहर एव पात्रप्रतिलेखनामकृत्वा व्रजन्ति, 'उगाय' त्ति उद्गतमात्र एव वा सूर्ये गच्छन्ति, 'अणुग्गय' त्ति अनद्गते वा सूर्ये रात्रावेव गच्छन्ति, 'पडिच्छं' तिते साधवस्तस्माद्विनिर्गता: परस्परं प्रतीक्षन्ते, 'अधिकरणं' त्ति अथ ते साधवो न प्रतीक्षन्ते ततो साधमजामाना: परस्परत: पूत्कुर्वन्ति, तेन च पूत्कृतेन लोको विवुध्यते, ततश्चाकरण भवति, 'तेण' त्ति स्तेनका था विबुद्धाः सन्तो मोषणार्थं पश्चाद् व्रजन्ति, 'नट्ठ' ति कदाचित्काश्चिनश्यति,ततश्च प्रदोष एव सङ्गारः क्रियते, अमुकत्र विश्रमणं करिष्याम: अमुकत्र भिक्षाममुकत्र वसतिमिति। ततश्च रात्रौगच्छद्भिः संडेत: क्रियते। 'खगूडे' त्ति कश्चित् खगूडप्रायो भवति, सइदं ब्रूते-यदुतसाधूनां रात्री न युज्यते एवं गन्तु पुन:, स आस्ते, ततश्च , 'संगारो' त्ति संकेतं खग्गूडाय प्रयच्छन्ति, यदुतत्वयाऽमुकत्र देशे आगन्तव्यमिति। इदानीमस्या एव गाथाया भाष्यकृत् कांश्चिदवयवान् व्याख्यानयति, तत्र प्रथमावयवं व्याख्यानयन्नाहपडिलेहंतधिबें-टियाउ काऊण पोरिसि करिति। चरिमा उग्गाहेउं, सोचा मज्झणिह वचंति // 79 // ते हि साधवः प्रभातमात्र एव प्रतिलेखयित्वा उपधिकां पुनश्च वेण्टलिका कुर्वन्ति-संवर्तयन्तीत्यर्थः / ततश्चानिक्षिप्तोषध्य एव पोरिसि करेंति' सूत्रपौरुषीं कुर्वन्ति, 'चरिमा उग्गाहेउ' त्ति चरिमवेलायां पादोनपौराष्या पात्रकाणि उद्गृह्य-संयन्त्रयित्वा पुनश्चानिक्षिप्तैरेव पात्रकै: 'सोय' त्ति श्रुत्वा अर्थपौरुषीं कृत्वेत्यर्थः, ततो मध्याहे व्रजन्तीति। ते च शोभन एवाहि व्रजन्तीति। अतएवाह-(भा०) तिहिकरणम्मि पसत्थे, नक्खत्ते अहिवइस्स अणकूले।। घेत्तूण निति वसभा, अक्खे सउणे परिक्खंता॥५०॥ 'तिथौ प्रशस्तायां, करणे' च बवादिके प्रशस्ते नक्षत्रे वा अधिपते:आचार्यस्य अनुकूले सति गृहीत्वा अक्षान् प्राग् वृषभा निर्गच्छन्ति। किंकुर्वाणा अत आह- 'सउणे परिक्खंता' शकुनान्-प्रशस्तान्परीक्षमाणा: सन्तो वृषभा निर्गच्छन्तीति पश्चादाचार्याः / किं पुन: कारणं पश्चादाचार्या निर्गच्छति ? तत्र कारणमाह-(भा०) वासस्सय आगमणे, अवसउणे पठिआ निवत्तंति। ओभावणा पयवणे, आयरिआमग्गओ तम्हा // 1 // वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति, अपशकुने वा दृष्टे प्रस्थिता अपि निवर्तन्ते वृषभाः। यदि पुनराचार्या एव प्राग् निर्गच्छन्ति ततोऽपशकुनदर्शन वृष्टौ च निवर्तमानस्य सत: किं भवति? अत आह- 'ओहवणा पवयणे' प्रवचने हीलना भवति, यदुत-यदति ज्योतिषिकाणां विज्ञानं तदप्येतेषां नास्तीति, 'आयरिया मग्गओ' त्ति अत आचार्या मार्गत:पृष्ठतो निर्गच्छन्तीति। गच्छद्भिश्च शकुना अशकुना वा निरूपणीयाः, तत्रापशकुन प्रतिपादयन्नाह-(भा०) मइलकुचेले अब्भ-गिएलए साण खुजवडभे य / एए उ अप्पसत्था, हवंति खित्ताउ निंताणं // 12 // नारी पीवरगन्मा,वडकुमारी य कट्ठभारो अ। कासायवत्थ कुचं-घराय कजं न साहेति / / 3 / / मलिनः शरीरकर्पटै: कुचेलो-जीर्णकपट:, 'अब्भंगिएल्लिय' त्ति स्नेहाभ्यक्त शरीर: श्वा यदि वामपादक्षिणपार्श्व प्रयाति कुब्जो-वक्र: वडभो-वामन:, एतेऽप्रशस्ता:-पीवरगर्भा-आसन्नप्रसवकाला। शेवं सुगमम्। चकयरम्मि (चक्रधरे भ्रमणं क्षुधा मरणं च पाण्डुराने तब कित्र रुधिरपातं वोटिके शिते ध्रवं मरणम्) भमाडो, भुक्खामारो य पंडुरंगम्मि। तबनि रुहिरपडणं, बोडियमसिए धुवं मरणं / / जंबू चासमऊरे, भारद्दाएतहेव नउले अ। दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती॥५४॥ (भा०) सुगमा। नंदी तूरं पुण्ण-स्स दंसणं संखपडहसदो य। भिंगारछत्तचामर, धयप्पडागा पसत्थाई॥५५॥ (भा०) सुगमम्। नवरं-पूर्णकलशदर्शनं, ध्वज एव पताका ध्वजपताका। समणं संजयं दंतं, सुमणं मोयगा दहिं। मीणं घंटे पडागं च, सिद्धमत्थं विआगरे॥८६॥ (भा०) श्रमण:-लिगमात्रधारी संयतः सम्यक् संयमानुष्ठाने यत:-यत्नपर: दान्तः इन्द्रियनोदन्द्रियैः सुमनस:-पुष्पाणि, शेषं सुगमम्। गच्छंश्वासौसेजातरेऽणुभासइ, आयरियो सेसगा चिलिमिलीए। अंतो गिणहन्तुवर्हि, सारविअपडिस्सया पुटिव // 187 / / व्रजनसमये शय्यातराननुभाषते-व्रजाम इत्येवमादिआचार्य: / 'सेसगा चिलिमिलिए अंतो' शेषा: साधव: विलिमिलिण्या:-जवनिकाया: अन्त:अभ्यन्तरे, किम् ? उपधिं गृह्णन्ति-संयन्त्रयन्तीत्यर्थः / 'सारविअपडिस्सया पुटिव' ति किंविशिष्टाः सन्तस्ते साधव उपधिं गृह्णन्ति? समार्जित:-उपलिप्त: प्रतिश्रयो यैस्ते संमार्जित प्रतिश्रया: 'पुटिव व'प्रागेव, प्रथममेवेत्यर्थः। इदानीं क: कियदुपकरणे गलातीत्याहबालाई उवगरणं, जावइयं तरति तत्तिअंगिण्हं। जहण्णे जहाजायं, सेसं तरुणा विरिंचिंति // 55 // बालादयः, आदिशब्दाद्-वृद्धा गह्यन्ते, ते झुपकरणं याव

Loading...

Page Navigation
1 ... 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276